Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः] लघुचन्द्रिका । त्वात्तादात्म्येन पृथिव्याद्यसम्बन्धित्वेनानधिकवृत्तित्वात् ज्ञानप्रागभावत्वमस्तु । भावस्यापि तस्य स्वध्वंसरूपज्ञानप्रागभावत्वे बाधकाभावात्तत्राह-ज्ञानस्येति । अ सिद्धेरिति । ज्ञानस्य स्वनिवर्तकत्वासम्भवोऽपि बोध्यः । जनकत्वाभावादिति । मनआदेर्जनकत्वेऽप्यसंस्कारत्वात् । न हि जनकमानं फलनाश्यमिति शेषः । दो पदर्शनस्य बहुविधदुःखप्रयोजकत्वादिदर्शनस्य । आकरेषु समन्वयसूत्रभाष्यादि. पु । अज्ञानमातहेतुकत्वेनाज्ञानात्मकमात्रपरिणामकत्वेन । निवतकेति । निवृ. त्तिजनके त्यर्थः । असम्भावनादिरूपदोषाभावस्यात्मनिश्चयनिष्ठायां बन्धनिवर्तनशतो व्याप्यतामात्रम् । प्रतिबन्धकस्य कारणनिष्ठशक्तिनाशकत्वात् । न तु जनकत्वम् । अदृष्टमपि न निवृत्तौ कारणम् । सुखदुःखतजनकेप्वेव तस्य तत्त्वात्। उक्तं च द्रव्यवईमानादौ--'तथा कालस्य हेतुत्वेऽपि ज्ञानमपि काल इति तदन्यमात्रवृत्तिरूपविशिष्टस्यैव कारणस्य प्रकृते व्यवच्छेदान्न दोषः । साधाररणकारणं हि निवृत्तौ प्रतियोग्यपी'ति । तन्न व्यवच्छिद्यते । न हि प्रकृते कालादिकं विधेयम् । न वानुष्ठातुं योग्यम् । येन विशिष्टतया ज्ञानं कृतिसाध्यमिति भावः । इत्यादीत्यादिना 'व्यवहरन्नास्ते माययैव मायया ह्यन्यदिव' 'तम आसीत्' 'मायाम्यमिदं द्वैत' 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्व भूतगुणैर्युक्तं नैवं मां द्रष्टुमर्हसि ॥' इत्यादिश्रुतिस्मृतो बोध्याः । दर्शयतीति: यद्यन्यदपेक्षेत, तदा विद्यासत्त्वेऽपि तद्विलम्बेन कार्य विलम्बेत । विद्यास कार्याविलम्ब तु तदन्यहेतुत्वमप्रामाणिकमिति भावः । तस्मादिति । शुनिल प्यादेाननिवर्त्यत्वं वदता त्वयापि शुक्त्यादिप्रमात्वेन तन्निवर्तकता वाच्छा : गौरवात् । किं तु उक्तरीत्या प्रयोजकाज्ञाननाशद्वारा प्रमामात्रस्य । तथा चात्माज्ञाने प्रपञ्चप्रयोजकत्वस्य श्रुत्यादितो लाघवाच्च सिद्धेरात्मज्ञाने प्रपञ्चनिवर्तक त्वम् । लोकपिद्धत्वादुक्तदोषाच्च न विधेयम् । शुक्तिरूप्यादेर्ज्ञाननिवर्त्य त्वं तु शुक्त्यादिप्रमया तदज्ञानतत्प्रयुक्तं नष्टमित्यनुभवात् दोषादिनिमित्तसत्त्वे ऽपि तन्नाशस्योत्पत्त्या निमित्तनाशनाश्यत्वेनान्यथासिद्धयसम्भवात् इति भावः । उपपत्तरिति । किञ्चिद्विषयकत्वे नियामकाभावेन बाधकामावात् । श्रुत्यादितश्च सर्वविषयकत्वमिति भावः । अन्येषां औपनिषदादीनां तागीश्वरज्ञाने ध्वंसकारणे ईश्वरज्ञाने ईक्षणस्य व्याक्रियमाणकार्य प्रत्येव हेतुत्वेन सूक्ष्मावस्थारूपं नाशं प्रति अहेतुत्वमिति भावः । ननु, सोपादानकार्ये तदुपादानज्ञानादिमत्त्वेनैव कार्यमानं प्रति ज्ञानत्वादिनेशज्ञानादेः हेतुत्वसम्भवात्ताकिकेत्याद्ययुक्तमिति चेन्न । ज्ञानादिमत्त्वेन ज्ञानादिमतो हेतुतां गृण्हदेव हि प्रमा
३९
For Private and Personal Use Only

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336