Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३०६
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
णं ज्ञानादेरपि हेतुतां गृह्णाति । विशिष्टे प्रवृत्तस्य मानस्य विशेषणे प्रवृत्तेरौत्स• गिंकत्वात् । तथा च यादृशमुपादानादिकं विशेषणं तादृशस्यैव कारणत्वं प्रामाणिकम् । न त्वतादृशस्य । ननूक्तरूपेण सेतुदर्शनस्येवाध्ययनादिनियमादृष्टादिविशिष्टरूपेणात्मज्ञानस्यापि विधेयत्वमास्ताम् | अन्यथा अनधीतवेदान्तादिजन्यात्मज्ञानमपि बन्धं नाशयेत् । तत्राह -- यथा च शुक्त्यादीति । निवृत्तिरूपेति । निवृत्तिप्रयोज्येत्यर्थः । वाक्यार्थे असम्भावितत्वज्ञानेन प्रपञ्चसत्यत्वदेहात्मत्वसंस्काररूपविपरीत मावनया च दोषेण बाधितविषयकत्वरूपाप्रमात्वं ज्ञाप्यते । तादृशत्वात्तत्राज्ञाननिवर्तकत्वं प्रमात्वेन ज्ञायमानस्यैव शुक्त्यादिज्ञानस्य तथात्वस्य दृष्टत्वात् । तथा चाध्ययनश्रवणादिनियमादृष्टादेरुक्तप्रमात्वाज्ञाननिवृत्तौ तादृशाज्ञानशून्यप्रमाप्रतिबन्धकपापनिवृत्तौ वा हेतुत्वम् । असम्भावनादिनिवृत्तौ श्रवणादेर्हेतुत्वं प्रमात्वेन निश्श्रीयमानज्ञानत्वेनाज्ञान निवर्तकत्वञ्च क्लृप्तम् । अतो न विधेयम् । न चोक्तनियमविशिष्टरूपेण ज्ञानं विधेयमिति वाच्यम् । ज्ञानोद्देशेनोक्तनियमस्यैव विहितत्वेन तद्विशिष्टज्ञानस्य विधौ मानाभावादिति भावः । ननु, लोके शुक्त्यादिज्ञानस्य पा पनाशनिरपेक्षतयैवाज्ञानकार्यनिवर्तकत्वं दृष्टमतस्तादृशज्ञाननिवर्त्यत्वस्य मिथ्यात्व - व्यापकतया तदभावात् प्रपञ्चे मिथ्यात्वाभावस्तत्राह — आत्मज्ञानस्येति । साध्यत्वं पापनाशद्वारकं जन्यत्वम् । वैधर्म्यमात्रेति । अधिष्ठानप्रमात्वेन निवर्तकत्वं शुक्त्यादेरात्मनश्च ज्ञाने तुल्यम् । शुक्त्यादिज्ञाने काचादिदोष आत्मज्ञाने पापविशेषः प्रतिबन्धकः । तयोर्वैधर्म्यमात्रमप्रयोजकम् । अन्यथा काचादीनां मिथो वैधर्म्यमपि दूषणं स्यादत उक्तव्याप्तिरसिद्धेति भावः । ननु, ज्ञानमज्ञानस्यैव निवर्तकमित्यत्र ज्ञानं वृत्तिः, तत्प्रतिविम्बितचिद्वा । नाद्यः । तस्या अज्ञप्तित्वात् । नान्त्यः । मुक्त्यानन्दस्य ज्ञप्त्यभावापत्त्या तस्या अपि ज्ञप्तित्वाभावात् । सुखादौ तदभावाच्चेत्यत्राह - अज्ञानस्य चेति । अनावृतचित एव ज्ञप्तित्वेऽप्यनावृतत्वप्रयोजकवृत्तावपि ज्ञानपदप्रयोगात् तमादायोक्तनियम इति भावः । ननु लोके अधिष्ठानतत्त्वे साक्षात्कृते कर्मादिना न भ्रमनिवृत्तिप्रतिबन्धः । तथा च जीवन्मुक्तावनुवृत्तं जगत् सत्यम् । तत्राह - जीवदिति । प्रतिविम्बादिभ्रम इव जीवन्मुक्तीये देहादिभ्रमेऽप्यनुभवबलादनुवृत्तिरस्वीक्रियते । अन्यथा हि दशादिवर्षावच्छिन्नभोगजनककर्मणः पश्चादिवर्षावच्छिन्नभोगजनकत्वादिकल्पने अनन्तहेतुत्वादिकल्पनापत्तेः । किञ्च तस्य तावदेव चिर' मित्यादिश्रुत्यापि तथासिद्धम् । तथा च भुज्यमानकर्मणः देहादिनिवृत्तौ न प्रतिबन्धकत्वम् । ज्ञानस्य नाज्ञानकार्यनाशकत्वम् । किं तु दृश्यविरोधित्वमात्रमिति पक्षे तु भुज्यमानकर्माभावकालीनात्मज्ञानस्यानात्मविरोधित्वमात्र कल्पनात् नोक्तप्रति
For Private and Personal Use Only

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336