Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
अद्वैतमञ्जरी ।
नुमपि न स्यादित्याशङ्कय पट्मंज्ञायामुपदेशवचनं शताद्यष्टनाद्यर्थमिति समाधाय अथवा पकारनकारान्ता सङ्ख्या षट्संज्ञकेत्यर्थ इति समाधानान्तरमुक्त्वा तार्ह एकास्ता इत्यादौ 'षड्भ्यो लुगि'ति लुक् स्यादित्याशङ्कय एकशब्दोऽयं नानार्थ इत्याद्युक्त्वा योऽन्यार्थे वतते तस्यैवायं प्रयोग इति समाहितम् । प्राधान्य चेति । यद्यपि प्राथम्यादिकमपि तदर्थ इति परणाशङ्कितं, तथापि सर्वकार्यमूलकारणत्वबोधकपदेभ्योऽपि तल्लाभादविद्यादृष्टादिसहायापेक्षत्वेनासहायत्वासम्भवात् अद्वितीयत्वविरोधिनः सङ्ख्यादेरभावात् एकवचनेनैव प्राप्तिसम्भवाच्च सर्वलीलाविनहाणां नानाविधतत्तत्कार्यकारित्वेन कार्यतस्साम्याभावात् सर्वशरीरावच्छिन्नेशव्यक्तेरेकत्वेनैव गुणतस्साम्याभावात् तद्भिन्नत्वे सति तद्गुणजातीयगुणवत्त्वस्यैव गुणतरसाम्यत्वात् अ. सहायत्वं कैवल्यम् । तच्च एकहल्मध्ये इत्यादौ सङ्कोचमानवलात् स्वरेतरायुक्तत्वादिरूपम् । प्रकृते सङ्कोचकाभावात् स्वान्यसामान्यशून्यत्वमेवेति तदर्थकमेकपदमस्मदिष्टम् । प्राथम्यं तु प्राधान्यमेव । यत्तु तेनैकदिगिति सूत्रे सुदाम्ना पर्वतेन सहकासमाना दिगस्या इति सौदामिनीत्युक्त्या समानार्थकत्वकल्पनं तत्र युक्तमेकजातीयत्वेन समाने गौणप्रयोगसम्भवात् एकधनावित्यादावपि एकजातीययथेष्टविनियोगार्हत्वेन गौणः । तथा च सुदाम्नः सदृशदिक्सौदामिनी मुदामाख्यपर्वतयुक्तदिक्सदृशदिग्युक्तेति यावत् । चैत्रमैत्रौ सदृशधनौ चैत्रो मैत्रीययथेष्टविनियोगार्हधने यथेष्टविनियोक्तति यावत् । अत एवामरः प्रथमाद्यर्थं नोक्तवात् । इत्यतश्चान्यत्वं प्राधान्यं चेति द्वयमेवाचार्यरुक्तम् । तदुभयमप्यद्वितीयपदविरुद्धत्वेन यद्यपि सङ्ख्यातुल्यं, तथापि एकवचनात् सा प्राप्ता । तत्तु स्रष्टत्वादिना प्राप्तमपि. न शब्दादित्यतः सा नोक्ता । एनमन्यानीति । नेह नानेत्यादीनि प्रपञ्चे ब्रह्मणः पृथग्भावनिषेधकानि । अथवा 'महान्तं विभु'मित्यादिनोक्तानां धर्मादीनां ब्रह्मणि नानात्वेन निषेधकानि विभुत्वादिधर्मादिकं ब्रह्माणि नानासन्नास्तीत्यर्थः । पूर्वोतेति । अद्वैतब्रह्मणः प्रकरणितया तदनुसारेण नानाभूतस्य किञ्चनेति पदोपस्थापितस्य दृश्यमात्रस्य निषेधौचित्यात् । अन्यथा विभुत्वादिधर्मादीनां निषेधे किञ्चनेत्यस्य सङ्कोचापत्तेः । ब्रह्मपार्थक्यस्य प्रपञ्चे निषेधस्तु न युक्तः । नानापदेन पार्थक्योक्तौ किञ्चन पार्थक्यं ब्रह्मणि नास्तीत्येव निषेधस्स्यात् । प्रपञ्चस्याधिकरणत्वबोधकपदाभावात् । न चास्त्युक्तनिषेध एवोक्तवाक्यार्थ इति वाच्यम् । कठवल्यां तादृशवाक्यपूर्व यदेवेह तदमुत्रेत्यनेन तस्य सिद्धत्वात् । अथ चदेवेत्युक्तप्रपञ्चमानं नेह नानेत्यत्रेहशब्देनोच्यते । तथा च तत्र ब्रह्मणः पार्थक्यं निषिध्यते । य इह नानावेत्यत्रेहशब्देन ब्रह्मण उक्तत्वादिति चेन्न । इहशब्द
For Private and Personal Use Only

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336