Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे अद्वैतश्रुतेर्बाधोद्धारः] लघुचन्द्रिका ।
तेन तन्निष्ठभेदः सजातीयभेदः । स च ब्रह्मण्यपि प्रसक्तः। ब्रह्मणः सर्वानुगतत्वात् । अतः तम्य निषेध इति भावः । स्वगत इति। ज्ञानानन्दादिवरूपे बलवर्गस्यारोपितत्वात्तद्गतो भेदः स्वगतभेदः। यदि चेन्यनेनास्वारस्यं सूचित, तदुच्यते-व्यावर्तकपदान्तरयुक्तस्य यद्धर्मविशिष्टवाचकपदस्य सन्निहितं द्वितीयपदं तद्धर्मविशिष्टद्वितीयमभिधत्ते । तथा चास्य गोद्वितीय इत्यादौ व्यावर्तकेनास्येति पदेन युक्तस्य गोपदस्य सन्निहितेन द्वितीयपदेन गोरूपद्वितीयबोधनेऽपि प्रकृते व्यावर्तकपदान्तराभावान्न सजातीयद्वितीयबोधकत्वम् । अत एव 'द्वितीयगामी न हि शब्द एष न' इत्यादौ द्वितीयसामान्यबोधकत्वम् । सजातीयव्यक्त्यन्तराभावादपि न सजातीयद्वितीयपरत्वम् । यद्धर्मविशिष्टविषयकबोधे तात्पर्यं तद्धर्मेणैव हि साजात्यं वाच्यम् । न च प्रकृते किञ्चिद्धर्मविशिष्टबोधपरत्वम् । अखण्ड वीपरत्वात्' इति । अथवेत्यादि । जीवेशादेरिव प्रपञ्चस्यापि विकल्पितचिदात्मकत्वमादाय सजातीयत्वसम्भवः । चि. स्वरूपत्वं तु न जीवादेः । उपहितादिरूपेण मिथ्यात्वात् । एवं ज्ञानानन्दादेरपि सजातीयत्वम् । कल्पितभेदचिदात्मकत्वयोः सत्त्वात् । तथा च सजांतीयानेष्ठभेदोपहितरूपेण ज्ञानानन्दादेडानां च निषेधसम्भवात् रूपान्तरेण स व्यर्थः । किं च सनातीयब्रह्मान्यत्वादिरूपेण पदत्रयस्य लक्षणैव वाच्या। द्वितीयगामो' त्यादौ स्वान्यत्वेन लघुरूपेणापि प्रयोगस्याभाक्तस्य सत्त्वेनोक्तगुरुरूपेण शक्त्यसम्भवात् । तथा च द्वितीयपदस्य स्वान्यसामान्यबोधकत्वस्य मुख्यवृत्त्यैव सम्भवादद्वितीयपदस्यैव द्वितीयसामान्यनिषेधपरत्वसम्भवेन पदान्तरं तस्य तत्परत्वग्राहकमिति युक्तम् । न चाद्वितीयपदस्यैव पदान्तरतत्परत्वग्राहकत्वं कि न स्यादिति वाच्यम् । तथा सत्यक्षरत्रयात्मकद्वितीयपदनञ्पदयोः स्वार्थपरत्वाभावकल्पनस्यान्याय्यस्यापत्तेः । न चैकावधारणपदयोरद्वितीयपदात् प्राथम्यमेव स्वार्थपरत्वे नियामकमुपक्रमन्यायादिति वाच्यम् । द्वितीयपदनपदयोरेकादिपदयोरेकैकापेक्षया भूयस्त्वेन तयोरेव स्वार्थ परत्वस्यौचित्यात् 'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्व'मिति न्यायस्योपक्रमन्यायापवादकत्वात् अद्वयानन्दविज्ञानयन एवाहमस्मीत्यादिश्रुत्यन्तरे अद्वयपदस्यैव मुख्यत्वाच्चेति भावः । अन्यप्रधानेत्यादि । 'प्रजामेका रक्षत्यूर्जमेका' इत्यादावन्यार्थः । 'एकपुरुषो धनुष्मा नित्यादौ प्रधानार्थ एकहल्मध्येऽनादेशादेरित्यादावसहायार्थः । एको द्वावित्यादौ सङ्ख्यार्थः । एकेऽल्पप्राणा इत्यादौ प्रथमार्थः । अल्पप्राणा लघुप्रयत्नोच्चारणीयवर्णाः । तेनैकदिक् इत्यादौ समानार्थः। 'एतावेकधना'पित्यादौ साधारणार्थोऽपी'ति पदमञ्जरी। ष्णान्तेत्याद्यष्टानामित्यत्र 'अष्टन आ विभक्ता वित्यनेनात्वे कृते नान्तत्वाभावात् षट्संज्ञा न स्यात् । ततश्च षट्चतुयश्चेत्यनेन
For Private and Personal Use Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336