Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे अद्वैतश्रुतेर्बाधोद्धारः] लघु चन्द्रिका २९१ तथा द्वितीयाभावस्योपलक्षणतया पश्चादुपादानं व्यर्थत्वादयुक्तमित्यर्थः । निषिद्धस्य पुनरुपलक्षणत्वेनोपादानं व्यर्थमित्यत्राशङ्कयते । निषिध्यमानस्य निषेधकेन विशेषणतयोपादानं न युक्तम् । प्रापकस्य निषेधकत्वविरोधादित्याशङ्कय रूपभेदेनाविरोधादिति समाहितं पूर्वमिति न पौनरुक्त्यम् । अभावबुद्धौ ‘नात्र रजत मिति बुद्वौ । निषिद्धस्यापि रजतस्य प्रतियोगिनः सा शुक्ति'रित्यत्रोपलक्षणतयोपादानदर्शनादिति योजना । ननु, ‘सा शुक्ति'रित्यत्र रजतस्य तत्पदार्थस्य विशेष्यत्वेन नोपलक्षणत्वम् । तत्राह-प्रसिद्धस्येति । भ्रमसिद्धस्येत्यर्थः । तथा च 'सा शुक्ति'रिति ज्ञानं भ्रमबाधकत्वेन भ्रमतद्विषयविरोधित्वान्न तद्विषयकमिति भावः । तत्पदबोध्यत्वं प्रतीतत्वादेवेत्याशयेन पूर्वप्रतीतेत्युक्तम् । उपलक्षणतया विशेष्यीभूतेदन्त्वविशिष्टोपस्थापकत्वे सति अभासमानतया । ननु, 'इयं शुक्ति' रिति ज्ञानं भ्रमविशेप्येदन्त्वविशिष्टे शुक्तित्वं विषयीकुर्वदेव बाधकम् । नान्यथा । तत्र विशेष्योपस्थापकतया रजतस्योपादानमुपयुज्यते । द्वितीयाभावस्य तु ब्रह्मज्ञाने विशेष्याभूते किञ्चिद्धर्मविशिष्टे नोपस्थापकत्वम् । तत्राभासमानत्वमात्रेण तु नोपलक्षणत्वम् । तत्राह--असङ्कीर्णज्ञानेति । व्यावृत्ताकारकज्ञानेत्यर्थः । तुल्यत्वादिति । किञ्चिद्धर्मविशिष्टानुपस्थापकत्वेऽपि शुद्धब्रह्मोपस्थापकत्वादुपलक्षणसया व्यावर्तकत्वस्यापि पूर्वमुक्तत्वाट्यावृत्ताकारकधीप्रयोजकत्वेन द्वितीयाभावस्याप्युपयोग इति भावः ॥ इति लघुचन्द्रिकायां सामान्यतो मिथ्यात्वश्रुत्युपपत्तिः ॥ कश्छन्दसामित्यादि । च्छन्दसां वेदवाक्यानां । योगं तात्पर्य । धीरोऽपि को वेदेत्यर्थः । च्छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना विनियोगं को वेदेति माधवीयमाप्यव्याख्यानस्यापि वेदतात्पर्यदुर्जेयत्वे तात्पर्यम् । अल्पश्रुतात् अल्पविद्याकात् पुरुषात् । आज्यैरित्यादि । आज्यै रित्यादौ घृतादित्यागेन स्तोत्रपरत्वं पूर्वमीमांसायाचित्राधिकरणे स्थापितम् । आकाशादित्यादौ गगनादित्यागेन परमात्मपरत्वमुत्तरमीमांसायामाकाशाधिकरणे स्थापितमित्यर्थः । सामपदं स्तोत्रपरम् । सामगानविशिष्टमन्त्रकरणकं गुणाभिधानं स्तोत्रम् । 'चित्रया यजेत पशुकामः' 'पञ्चदशान्याज्यानी' त्यादौ चित्राज्यादिपदानां गुणवाचित्वं कर्मनामत्वं वेति सं-. शये, चित्राज्यादिशब्दानाञ्चित्ररूपघृतादिषु रूढत्वेन यागनामत्वासम्भवाच्चित्रावाक्ये चित्रत्वस्त्रीत्वोभयं करणत्वेनानीषोमीयपशुयागीयद्रव्यपरिच्छेदकतया विधीयते । 'दधि मधु घृतं पयो धाना' इत्यादिप्रकृतयागेषु करणत्वासम्भवात् । एवमाज्यादिवाक्येषु सन्निधौ स्थापयेदित्यध्याहारेणाज्यादेः स्तोत्रसन्निधी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336