Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
मदे अद्वैतश्रुतेोद्धारः]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२९९
सर्वाद्वैत बोधनरूपगमनाय चरमोपायरूपा द्वाः त्वया दत्तैव । तुशब्दादनुमानप्रयोगव्यवच्छेदः । तथा चानुमानप्रयोगे त्वया कृतेऽपि श्रुतिप्रवृत्तिर्न निरोद्धुं शक्यत इति भावः । ननु, उक्तप्रत्यक्षं यद्यद्वैतज्ञानात् स्वविषयाच्च भिन्नं न स्यात्, तदा भेदविषयकं न स्यात् । ययोर्भेदो विषयः, तयोरैक्यविषयकत्वात् भेदप्रतियोग्यनुयोगिनोः स्वविषयीभूतयोः स्वभिन्नत्वाभावे तयोर्भेदानुपपत्तेः । न हि स्वात्यन्ताभिन्नमुभयं मिथो भिन्नमिति सम्भवति । विरोधादिति युक्तेरुक्तप्रत्यक्षस्य स्वविष - यादद्वैतज्ञानाच्च भेदं विना भेदविषयकत्वमनुपपन्नमित्यनुपपत्तिधीकरणिकार्थपत्तिर्भेदग्राहिकास्तु । तथा च कथमद्वैतश्रत्यवकाशः । तत्राह - नाप्यर्थेति । स्वाविषयत्वं विवृणोति । ययोरित्यादि । ययोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदं विना यत्रोक्तप्रत्यक्षस्य घटपटभेदविषयकत्वे अनुपपत्तिर्गृहीता, तत्रोक्तप्रत्यक्षस्य तादृशविषयकत्वे निमि तदुपपत्तय इति यावत् । तयोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदग्रहेऽपि अनुपपत्तौ अर्थापत्तिप्रमायामनुपपत्त्यन्तरस्याद्वैतज्ञानादितो भेदं विना किञ्चिदनुपपन्नमित्यस्याग्रहात् । तथा चोक्तार्थापत्तावद्वैतज्ञानादिभेदाग्रहान्नार्थापत्तिसर्वभेदविषयेति भावः । सर्वत्रोतापत्त्यादौ । ग्रहे त्विति । सुषुप्तिोपाद्याप - तेरिति शेषः । चरमधीः चरमार्थापत्तिः । अद्वैतज्ञानादिभेदं विना यस्यां किञ्चिदनुपपन्नमिति न गृहीतं, सार्थापत्तिरिति यावत् । आद्येत्यादि । आद्यधीः ' घटो न पट ' इति धीः । तद्वेद्यभेदीया तस्या धियस्तादृशभेदविषयकत्वमद्वैतज्ञानादितः तस्यां भेदं विनानुपपन्नमित्या कारानुपपन्नता । अनुपपत्तिधीरद्वयश्रुतिं न बाधते । स्वज्ञानापेक्षणात् स्वस्मिन् तादृशानुपपत्तिज्ञाने अद्वैतज्ञानादिभेदज्ञानमपेक्ष्यैव तस्यास्तद्वाधकत्वसम्भवात् । स्वस्मिन् उक्तभेदाज्ञाने तत्रैव श्रुतेरवकाशेन सर्वाद्वैतपर्यवसानात् । अथ तस्यामपि तादशभेदं विनोक्तभेदविषयकत्वमनुपपन्नमिति ज्ञानात्तादृशभेदग्रहः तथाप्यन्ते धाराविश्रान्तौ तान्न बाधत इत्यर्थः । उपपादकमिति । यद्विनानुपपन्नत्वं अन्यत्र ज्ञायते, तदित्यर्थः । इतरस्मात् अद्वैतज्ञानादितः । नेह नानेत्यादि । 'नेह नाने ' तिवाक्यरूपस्य ब्रह्मणि भेदमात्र निषेधस्यानुपपत्तिरित्यर्थः । अभेदस्याखण्डब्रह्मस्वरूपत्वेन वक्ष्यमाणत्वात् भेदाभावातिरिक्तत्वात् भेदनिषेधानुपपत्तिगम्यत्वमिति भावः । अर्थापत्तिभ्रमेति । अर्थापत्तिरूपभ्रमेत्यर्थः । येन येनेत्यादि । यद्यद्रूपावच्छिन्नं विनानुपपन्नत्वं गृहीतमित्यर्थः । सोऽपि अर्थापत्तिगत भेदोऽपि । भिन्नत्वं भेदविषयकत्वम् । सर्वभिन्नत्वं सर्वस्मात् भिन्नत्वम् | अद्वैतवादिनं अद्वैते सन्दिहानम् । तथा चाद्वैते विप्रतिपत्तिकाले स्वातिरिक्त सर्वत्वनिर्णयासम्भव इति भावः ।

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336