________________
Shri Mahavir Jain Aradhana Kendra
मदे अद्वैतश्रुतेोद्धारः]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२९९
सर्वाद्वैत बोधनरूपगमनाय चरमोपायरूपा द्वाः त्वया दत्तैव । तुशब्दादनुमानप्रयोगव्यवच्छेदः । तथा चानुमानप्रयोगे त्वया कृतेऽपि श्रुतिप्रवृत्तिर्न निरोद्धुं शक्यत इति भावः । ननु, उक्तप्रत्यक्षं यद्यद्वैतज्ञानात् स्वविषयाच्च भिन्नं न स्यात्, तदा भेदविषयकं न स्यात् । ययोर्भेदो विषयः, तयोरैक्यविषयकत्वात् भेदप्रतियोग्यनुयोगिनोः स्वविषयीभूतयोः स्वभिन्नत्वाभावे तयोर्भेदानुपपत्तेः । न हि स्वात्यन्ताभिन्नमुभयं मिथो भिन्नमिति सम्भवति । विरोधादिति युक्तेरुक्तप्रत्यक्षस्य स्वविष - यादद्वैतज्ञानाच्च भेदं विना भेदविषयकत्वमनुपपन्नमित्यनुपपत्तिधीकरणिकार्थपत्तिर्भेदग्राहिकास्तु । तथा च कथमद्वैतश्रत्यवकाशः । तत्राह - नाप्यर्थेति । स्वाविषयत्वं विवृणोति । ययोरित्यादि । ययोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदं विना यत्रोक्तप्रत्यक्षस्य घटपटभेदविषयकत्वे अनुपपत्तिर्गृहीता, तत्रोक्तप्रत्यक्षस्य तादृशविषयकत्वे निमि तदुपपत्तय इति यावत् । तयोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदग्रहेऽपि अनुपपत्तौ अर्थापत्तिप्रमायामनुपपत्त्यन्तरस्याद्वैतज्ञानादितो भेदं विना किञ्चिदनुपपन्नमित्यस्याग्रहात् । तथा चोक्तार्थापत्तावद्वैतज्ञानादिभेदाग्रहान्नार्थापत्तिसर्वभेदविषयेति भावः । सर्वत्रोतापत्त्यादौ । ग्रहे त्विति । सुषुप्तिोपाद्याप - तेरिति शेषः । चरमधीः चरमार्थापत्तिः । अद्वैतज्ञानादिभेदं विना यस्यां किञ्चिदनुपपन्नमिति न गृहीतं, सार्थापत्तिरिति यावत् । आद्येत्यादि । आद्यधीः ' घटो न पट ' इति धीः । तद्वेद्यभेदीया तस्या धियस्तादृशभेदविषयकत्वमद्वैतज्ञानादितः तस्यां भेदं विनानुपपन्नमित्या कारानुपपन्नता । अनुपपत्तिधीरद्वयश्रुतिं न बाधते । स्वज्ञानापेक्षणात् स्वस्मिन् तादृशानुपपत्तिज्ञाने अद्वैतज्ञानादिभेदज्ञानमपेक्ष्यैव तस्यास्तद्वाधकत्वसम्भवात् । स्वस्मिन् उक्तभेदाज्ञाने तत्रैव श्रुतेरवकाशेन सर्वाद्वैतपर्यवसानात् । अथ तस्यामपि तादशभेदं विनोक्तभेदविषयकत्वमनुपपन्नमिति ज्ञानात्तादृशभेदग्रहः तथाप्यन्ते धाराविश्रान्तौ तान्न बाधत इत्यर्थः । उपपादकमिति । यद्विनानुपपन्नत्वं अन्यत्र ज्ञायते, तदित्यर्थः । इतरस्मात् अद्वैतज्ञानादितः । नेह नानेत्यादि । 'नेह नाने ' तिवाक्यरूपस्य ब्रह्मणि भेदमात्र निषेधस्यानुपपत्तिरित्यर्थः । अभेदस्याखण्डब्रह्मस्वरूपत्वेन वक्ष्यमाणत्वात् भेदाभावातिरिक्तत्वात् भेदनिषेधानुपपत्तिगम्यत्वमिति भावः । अर्थापत्तिभ्रमेति । अर्थापत्तिरूपभ्रमेत्यर्थः । येन येनेत्यादि । यद्यद्रूपावच्छिन्नं विनानुपपन्नत्वं गृहीतमित्यर्थः । सोऽपि अर्थापत्तिगत भेदोऽपि । भिन्नत्वं भेदविषयकत्वम् । सर्वभिन्नत्वं सर्वस्मात् भिन्नत्वम् | अद्वैतवादिनं अद्वैते सन्दिहानम् । तथा चाद्वैते विप्रतिपत्तिकाले स्वातिरिक्त सर्वत्वनिर्णयासम्भव इति भावः ।