Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे मिथ्यात्वश्रुत्युपपत्तिः लघुचन्द्रिका
२८५
पर्यवसानात् पर्यवसानस्य भाष्यादावुक्तत्वात् । उत्पत्तेः पूर्व कार्यस्य सत्त्वे का. रणव्यापारवैफल्यात् असत्त्वे तत्र कार्यासम्बन्धकालस्यावच्छेदकत्वासम्भवात् सदैव कार्यस्यासत्त्वापत्तिः । अतस्सत्त्वासत्त्वाभ्यामुत्पत्तेः पूर्वमनिर्वाच्यं कार्यम् । व्यावहारिकोत्पत्त्यादिमत्प्रतीयमानोत्पत्त्यादेर्मानसिद्धत्वेऽपि श्रुतियुक्त्यादिबाधात् ।
॥ इति लघुचन्द्रिकायां मिथ्यात्वानुमितौ प्रतिकूलतर्कभङ्गः ॥ __ आप्तेति । वाक्यार्थप्रमावदुक्त्यर्थः । अयोगादिति । तथा च यद्यत्प्रमाणशब्दबोध्यं, तत्वबोधकशब्दादिसमसत्ताकमिति व्याप्तौ न बाध इति भावः । उपश्रुतीति । एतत्कर्तव्यं नवेति सन्दिहानेन श्रूयमाणमन्यस्य कर्तव्यतापरमवश्यमेतत्कर्तव्यमिति वाक्यमन्यस्माअन्येनोच्यमानमुपश्रुतिस्तस्य कर्तव्यतया सन्दिग्धस्यार्थस्य कर्तव्यतायां शब्दतया न प्रामाण्यम् । तस्य तत्परत्वाभावादाप्तोक्तत्वाभावाच । तथाप्यनुमापकतया आगमेन तथाबोधनात्तथोक्तवाक्यस्य स्वार्थ इत्यर्थः । शब्दति । स्वबोधकशब्दादीत्यर्थः । व्यभिचारात् प्रमाणशब्दबोध्यत्वं प्रत्यव्यापकत्वात् । नियमसिद्धेः उक्तव्याप्तिज्ञानस्य । अप्रयोजकत्वात् । निश्चायकस्य तर्कस्यानवतारेणानिश्चयरूपत्वात् । पराक्षखति । साक्षिभिन्नत्वेत्यर्थः । यथाश्रुतस्य घटादौ साध्याव्यापकत्वात् । न च पक्षेतरत्वतुल्यतेति वाच्यम् । उक्तोपाधिर्यदि साध्यव्यापको न स्यात् , तदा साक्षिणस्स्वबोधकयोग्यतादिसमसत्ताकत्वे तस्य बाध्यत्वं निस्साक्षिकं स्यादिति तर्केण व्यापाकतानिश्चयात् वाधोन्नीतपक्षेतरत्वतुल्यत्वादात्मगुरुत्वान्यतरत्वावच्छिन्नं साध्यव्यापकं यथाश्रुतं परोक्षत्वमेव वोपाधिः।आनत्यत्वति । विनाशित्वेत्यर्थः । गगनादेरपि विनाशित्वान्न साध्याव्यापकत्वनिश्चयः । सन्निपातेत्यादि । सन्निपातस्सम्बन्धः लक्षणं निमित्तं यस्य तादृशो विधिस्तद्विघातस्य स्वनिमित्तभूतसन्निपातविघातस्य । निमिनं कारणं नेत्यर्थः । तथा च यथा शतानीत्यादौ सन्निपातं निमिनीकृत्य प्रवर्तमानो नुम्विधिर्नान्तत्वद्वारकपटसंज्ञया शिलोपेन तद्विघातस्य न निमित्तं, तथा मिथ्यात्वमिंग्राहकप्रत्यक्षादिप्रामाण्यसन्निपातं निमित्तीकृत्य प्रवर्तमाना विश्वमिथ्यात्वश्रुति!क्तसन्निपातविघातस्य निमित्तमित्यर्थः । वैषम्यादिति । दृष्टान्ते शिसद्भावस्य निमित्तत्वात्तदविघातकत्वेऽपि दार्शन्तिके तात्त्विकप्रामाण्यस्यानिमित्तत्वातद्विघातकत्वेऽपि नोक्तन्यायबाधः । व्यावहारिकप्रामाण्यस्य निमित्तत्वेऽपि तद्विघातकत्वमुक्तश्नुतेर्नेष्यत एवेति भावः । सर्वनामस्थानसंज्ञकेति । शिसर्वनामस्थानमित्यनेन विहितोक्तसंज्ञकेत्यर्थः । विहित इति। सर्वनामस्थाने इति अनुवृत्तौ 'नपुंसकस्य झलच' इत्यनेन विहित इत्यर्थः । विहितत्वादिति । न च उपदेशकाले यत् ष्णान्तं, तस्यैव षड्संज्ञा विधीयते । अ
For Private and Personal Use Only

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336