Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
अद्वैतमञ्जरी ।
न्यथा येन विधिस्तदन्तस्थेत्यन्तग्रहणसिद्धौ अन्तग्रणं व्यर्थं स्यात् । तथा च शतानीत्यादौ सा न युक्तेति वाच्यम् । सङ्घयेत्यस्यानुवृत्तौ मानाभावेन विपुष इत्यादावपि षट्संज्ञा स्यात् । अन्ते ग्रहीते तु स्त्रीलिङ्गनिर्देशान्यथानुपपत्त्या सङ्ख्यानुवृत्तिः । तथा च तत्रैवार्थापत्तेरुपक्षयात् स्वाभावनान्तत्वानाक्षेपात् 'सन्निपातेत्या'दिन्यायेनैवास्वभावनान्तत्यागसम्भवन स्वभावनान्तत्वाक्षेपवैयच्चि । लुमतेति । लुवर्णवता लुकलुलुबित्येतेषामन्यतमेनेत्यर्थः । अङ्गस्येति । 'यस्मात् प्रत्ययविधिस्तदादीत्यनेन विहिताङ्गसंज्ञकस्येत्यर्थः प्रकृतेरिति यावत् । लुप्ते विहितलोपयोग्ये । तेन लोपात् पूर्वमपि नाङ्गकार्यम् । लुप्तेऽपीति ! अग्निचिदित्यादौ लुप्तेऽपि किबादौ तुगादिकार्यमित्यर्थः । यद्यपि 'स्थानिवदादेशे' त्यादिनैव लुप्तप्रत्ययस्य निमित्तता । प्रत्ययलोप इत्यादिकं तु प्रत्ययमात्रनिमित्तकमेव कार्य प्रत्ययलोप इति नियमार्थम् । तेन बोभवीतीत्यादौ लुप्तप्रत्ययानिमित्तकं यङो ङित्वेऽपि नात्मनेपदमित्यादिवैयाकरणैरुक्तं, तथापि नियमबोधकवाक्येन नियम्यप्रापकस्थानीत्यायेवोक्तम् । एवं स्थिते येन रूपेण यद्यस्योपजीव्यं, तेन रूपेण तत्तेन न विहन्यतेत्यस्योक्तन्यायस्वरूपत्वे स्थिते । अमिथ्याभूतत्वेन सत्यविषयकत्वेन । अर्थक्रियासामर्थ्येति । प्रवृत्त्यादिकार्यसामर्थेत्यर्थः । तात्त्विकत्वं तात्त्विकप्रामाण्यम् । न बाध्यत इति । विचारकाले प्रपञ्चम्य बाधेऽपि तत्पूर्वकालाबाध्यविषयकत्वरूपं व्यावहारिकप्रामाण्यं न बाध्यत इत्यर्थः । टीका भामती। उत्पादकं उपजीव्यम्। वस्तुतस्तु, तात्त्विकत्वेन प्रत्यक्षादेरुपजीव्यत्वेऽपि प्रकृते तन्न्यायस्य नावतारः । सामान्यविषयकोक्तन्यायस्य विशेषविषयकेनाद्वैतश्रुतितात्पर्यान्यथानुपपत्त्यादिना 'तदनन्यत्वमारम्भणशब्दादिभ्य' इति न्यायेन 'प्रावल्यमागमस्यैव जात्या तेषु त्रिषु स्मृत' मिति स्मृत्या च बाधसम्भवात् । अत एव महाभाष्ये-नदी ब्राह्मणी' इत्यादौ तन्यायानवतारात्तन्यायस्य प्रत्याख्यानमाशङ्कय तन्न्याय आवश्यकः । दोषेषु तु प्रतिविधातव्यमित्युक्तम् । यत्र यत्र बाधकं तदन्यस्थले तस्यावतार इत्यर्थः । तथा च 'एहस्वात्सम्बुद्धे'रिति सूत्रे गुणादित्य कृत्वा एहस्वादिति करणं ज्ञापयति । यदेतदन्यविषय एवोक्तन्यायावतारः । यदि हि 'नदी ब्राह्मणी'त्यादौ सन्निपात. न्यायेन सम्बुद्धिलोपबाधः, तदा गुणात् सम्बुद्धेरित्येव सूत्रं क्रियतेत्यादिकमिवोतान्यथानुपपत्त्यादिकमपि बाधकमिति ध्येयम् । उपजीव्याग्नीत्यादि । उपजीव्ये ये अग्निविद्ये तद्वत्पुरुषाधिकारिकत्वेनेत्यर्थः । 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादिविधिषु चतुर्णामपि वर्णानामधिकारः अशूद्राणां वेति संशये, विशेपाश्रवणाच्चतुर्णामिति प्राप्ते, 'आहवनीये जुहोती'त्यादिविधिना आहवनीयाद्यग्री
For Private and Personal Use Only

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336