Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतः साधकत्वम् ]
लघुचन्द्रिका ।
२२९
नियमो व्यवच्छिद्यते । न तु प्रातीतिकसत्त्वस्य प्रयोजकत्वम् । तस्याग्रे वक्ष्यमाणत्वात् । तत्त्वावेदकेत्यत्र तत्त्वं व्यवहारकालाबाध्यमबाध्यं वा । आद्ये आह-सत्वेनेति । व्यावहारिकसत्त्वनेत्यर्थः । प्रमाणेति । व्यावहारिकप्रमाणेत्यर्थः । द्वितीये आह-एकेति । मिथ्यात्वेत्यर्थः । अंशान्तरेति । मिथ्यात्वघटकस्यात्यन्ताभावस्य तात्त्विकत्वे तदंशे तत्त्वावेदकत्वम् । तस्य व्यावहारिकत्वे परमतात्पर्येण ब्रह्मांशे तदित्यर्थः । अज्ञानादिसाधक इति । अज्ञानादिघटितेनाज्ञानादिज्ञानत्वेन रूपेणाज्ञानादिविषयकेच्छाद्वेषादिकार्यजनक इत्यर्थः । यथा श्रुते त्वसङ्गतिः। अज्ञानसाधकत्वं हि अज्ञाननिश्चयत्वम् । न तु क्वचित्कार्थे जनकत्वम् । ननु, व्यावहारिकसत्त्वमेव प्रयोजकमिति यदुक्तं, तन्न युक्तम् । प्रातीतिकादपि विषयसम्बन्धात् सुखविशेषरूपकार्योत्पत्तेदृष्टत्वात् । अथालीकस्य व्यावृत्तये एवकारः । न तु प्रातीतिकस्येवि वाच्यम् । तथापि स्वाप्नयागादिना व्यावहारिकवर्गादिकं स्यात् । तत्राह
-यत्र चेत्यादि । यत्र कार्ये । साधकं कारणम् । व्यावहारिकं व्यवहारसिद्ध प्रामाणिकमिति यावत् । कारणता यत्कार्य प्रति प्रमाणसिद्धो यस्येत्यर्थः । तत्र तव्यावहारिकमिति । तस्मात्कारणात्तत्कार्योत्पत्तिः प्रामाणिकीत्यर्थः । प्रातीतिकमप्रामाणिकम् । तथैव अप्रामाणिकमेव । कारणतायां प्रमाणाभावे कार्योत्पत्तावपि स इत्यर्थः । न तु व्यावहारिकम् । न तु व्यावहारिकमेव कारणं कार्यमिति वा नियम इत्यर्थः । यादृशयोः कार्यकारणत्वं प्रामाणिकं, तादृशयोरुत्पत्तितत्प्रयोजकत्वम् । न तु व्यावहारिकत्वाद्यन्तीवेन नियम इति भावः । ननु, व्यवहारकालाबाध्यत्वस्य प्रयोजकत्वं न कारणतावच्छेदकत्वम्। तद्रूपेण कारणतायां मानाभावात् तव्याप्यरूपेणैव कार्यकारणत्वविशेषाणां स्वीकारेण निर्वाहात् । नापि कारणताव्याप्यत्वम् । प्रातीतिकस्येवालीकस्य कारणत्वाप्रतिक्षेपात् । नापि कारणताव्यापकत्वम् । प्रातीतिकस्यापि कारणत्वात् । अत एवालीकान्यत्वस्य प्रयोजकत्वमपि दुर्वचमिति चेत् । अत्रोच्यते । तुच्छवैलक्षण्यस्य कार्यप्रयोजकत्वं यत्र चेत्यादिनन्थेन लब्धम् । अलीकवैलक्षण्यं च कालसम्बन्धरु पम् । तस्य च कारणतानवच्छेदकत्वेऽपि कार्योत्पत्तिप्रयोजकत्वमस्त्येव । कार्यवदेशावच्छेदेन कार्याव्यवहितपूर्वकालसम्बन्धस्य कारणनिष्ठस्य कार्योत्पत्तिनियामकत्वात् । ननु, 'सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः । विरोधात् न हि सिमत्वं सामान्यं सिमवृक्षयो' रित्यादीनि तर्कचरणीयानि भट्टवाक्यानि ब्रह्मप्रपञ्चप्रातीतिकसाधारणं त्वदभ्युपगतं तुच्छवैलक्षण्यरूपसामान्यधर्म न सहन्ते । तत्राह-भट्टेत्यादि।व्याख्यास्यन्ते इति । परमसत्यत्वस्य मृषार्थनिष्ठतोक्तवचनेन निषिद्धा। न तु तुच्छवैलक्षण्यादेरित्यादि वक्ष्यत इत्यर्थः ।
इति लघुचन्द्रिकायां असतः साधकत्वम् ॥
For Private and Personal Use Only

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336