Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२६२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
भानापत्त्या
शोऽनुकूलताविशेषाश्रयव्यापारः परेषामर्थः, तादृशो यत्नो ममापीत्युक्तं शब्दमणावपि । यत्तु यत्नत्वमेवाख्यातस्य शक्यतावच्छेदकम् । अनुकूलत्वं तु धात्वर्थस्य संसर्गतया यत्ने भासत इति पक्षवराइिटीकायामुक्तम् । तत् न युक्तम् । वर्तमानत्वादिसमानाधिकरणस्यानुकूलत्वस्य लडादिसमभिव्याहारे सम्बन्धतया लडोदर्वर्तमानत्वादौ शक्तिलोपापत्तेः । शक्तिलोपापत्तेः । अथ पचतीत्यादौ अथ पचतीत्यादौ समवायादेरेव सम्बन्धत्वेन भानं न तु वर्तमानत्वादेः । तस्य त्वाख्यातात्प्रकारत्वेन भानमिति बषे, तर्हि तुल्यं तत् अनुकूलत्वे । किं च गम्यादेरपि क्रियामात्रमर्थोऽस्तु । 'ग्रामं गच्छतीत्यादौ द्वितीयार्थं संयोगादिकं स्वीकृत्य तस्यानुकूलत्वसम्बन्वेन क्रियायामन्वयः स्वीक्रियताम् । अथ द्वितीयाविभक्तिं विनापि 'चैत्रस्य गमन' मित्यादौ संयोगाद्यनुकूलक्रियात्वरूपेण प्रतीतेस्तेन रूपेण बोधकत्वं विना तस्य सकर्मकत्वानुपपत्तेः । फलानुकूलव्यापारवाचित्वस्य स्ववाच्यव्यापारव्यधिकरणफलवाचित्वस्य वा सकर्मकत्वरूपत्वात् । तेन रूपेण गम्यादिशक्यतावश्यकी । तर्हि 'अंकुरः कृत' इति प्रयोगादंकुरो यत्त इत्यप्रयोगात् करोतेरसकर्मकत्वाच्च करोतिरनुकूलयत्नार्थकः । करोतिना विव्रियमाणत्वादाख्यातमपि तथा । अत एव 'भूवादयो धातव' इति सूत्रे करोतिरुत्पादनार्थकः अन्यथा यतिवदकर्मकतापतेरिति महाभाष्ये उक्तम्- 'कर्मवत् कर्मणा तुल्यक्रिय' इति सूत्रे च वैयाकरणैरुक्तम्'कृञो ऽकर्मकतापत्तेः न हि यत्नोऽर्थ इष्यते । किं तूत्पादनमेवातः कर्मवत् साधनाद्यपी'ति । उत्पादनमुत्पत्ति प्रयोजकव्यापारः । उत्पत्तिः कालसम्बन्धत्वेनैव निवेश्यते । न तूत्पत्तित्वेन । अननुगतत्वादुत्पत्तिरूपकालसम्बन्धस्यैव कारणप्रयुक्तत्वेन तन्निवेशस्य व्यर्थत्वाच्च । यदि तत्पत्तित्वेनैवोत्पत्तेः प्रकृते अनुभवः, तदा कारवृत्तित्वमेवोत्पत्तिरनुगता निर्वाच्या । तच्च स्वाधिकरणकालध्वंसान बैंकरणत्वं कालिकत्वञ्चेत्युभयसम्बन्धेन बोध्यम् । आद्यक्षणे हि तत्सम्बन्धेन जन्यमात्रं वर्तते । एवञ्च' घटं करोती' त्या दौ घटनिष्ठोत्पत्तेरिव पचतीत्यादावपि पाकनिष्ठोत्पत्तेः प्रयोजको यत्नो बुध्यते । यदि च यत्नत्वेनैवाख्यातस्य करोतेश्व शक्यतेत्याग्रहः, तदापि करोतेरसकर्मकत्वानुरोधाल्लक्षणया अनुकूलोपस्थिते सम्भवात् तादृश एव बोधः । यत्तु जानातच्छत्यादिकमिव करोतिरपि न सकर्मक इति, तन्न । जानातेरसकर्मकत्वस्योक्तत्वात् इच्छत्यादेरपि फलप्रयोजकेच्छाद्यर्थकत्वेन सकर्मकत्वात् । फलञ्चच्छायासुखादौ प्रमातृसम्बन्धादिः । गवादौ स्वत्वादिः । द्वेषस्य शत्र्यादौ तत्तदनिष्टम् । सुखाद्यनुत्पत्तावपि इच्छादेरुक्तसम्बन्धस्वरूपयोग्यत्वानपायात् । ' मुखमिच्छती 'त्यादिप्रयोगो ग्रामप्राप्त्यनुपधानेऽपि गच्छतीत्यादिप्रयोगवदिति बो
1
'ग्रामं
For Private and Personal Use Only
CODES OF TH

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336