Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रतिकर्मव्यवस्था ]
लघुचन्द्रिका । .
२६३
ध्यम् । कुत्रापीति । ननु, भावनेतिशब्दस्याख्याततुल्यार्थकत्वेऽपि न सकमकता । किं त्वाख्यातस्याख्यातान्तपदस्य वेति चेन्न । नाम्नस्सिद्धत्वे आख्यातस्य साध्यत्वे च शत्तनिरूढलक्षणाया वा स्वीकारेण तयोरतुल्यार्थकत्वात् । तदुक्तं भर्तृहरिणा । 'सिद्धभावस्तु यस्तस्याः साधनादिनिलन्धनः । साध्यभा. वस्तु यत्तस्याः स आझ्यातनिवन्धनः ।।' इति । एवं तृतीयादिविभक्तः करणादिशब्दस्य च भिन्नार्थकत्वात्तस्या एव साकांक्षत्वम् । न तु तस्य । तस्य तु तृतीयादिविभक्तिद्वारैव तत् । उक्तं हि वार्तिके 'कृदन्तेन कारकशक्तिविशिष्टं द्र व्यमुच्यते । न तु निष्कृष्टा सेति । वृत्तेः ज्ञानस्य । स्थितेः गतिनिवृत्तेः । अगमनत्वेन गमनसंसर्गाभावत्वेन । यद्यपि 'ग्रामं न गच्छति ग्रामस्यागमन'मित्यादौ गमनस्यैव सकर्मकतया ज्ञेयस्याभावधीः, तथापि ' गच्छ गच्छसि चेद्दर' मित्यादौ गमिना लक्षणीयस्यागमनस्य सकर्मकत्वसम्भवः । अभावविशेषणे गमने दूरदेशरूपकर्मानन्वयादिति भावः । इष्टापत्तरिति । अनावृतचित्तादात्म्यस्योक्तधीविषयत्वादिति शेपः । अभ्युपेत्याह-तत्रापीति । क्रियाननुभवादीति । ' मुखमिच्छती' त्यादरेव प्रयोगस्य दृष्टया सकर्मकत्वमेवेच्छादिक्रियायाः। उक्तं हि वैयाकरणैः 'विषयताप्रयोजककाम एवेच्छत्यादेरर्थ' इति । यद्यपीच्छाया विषयत्वमिच्छोत्पत्तिकालेऽप्यस्ति, तथापीच्छायास्स्वजनकसामग्युपहितरूपेण स्वविषयताप्रयोजकत्वमक्षतम् ।अथवा विषयत्वमत्रासत्त्वापादकाज्ञानाविषयत्वरूपम् । तत्प्रयोजकत्वं हि प्रमाणवृत्त्युपहित इव कामद्वेषादिवृत्त्युपहितेऽपि चैतन्ये स्वीक्रियत एव । न हि कामादिवृत्तिमति प्रमाणवृत्तिशून्येऽपि सुखादावुक्ताज्ञानमनुभूयते । अत एव सुखादौ विद्यमाने वृत्त्यस्वीकारपक्षे सुखादेरेवोक्ताज्ञानविरोधित्वात् सुखाद्यवच्छिन्नचितोऽप्युक्ताज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपज्ञानत्वमि. त्युक्तम् । तत्संश्लेषस्तन्त्रमिति । संश्लेषस्संश्लेषमात्रम् । मात्रेत्यनेन विषयत्वरहितसंश्लेषलाभः । तेन कजलादौ वृत्त्यविषयेऽप्यापत्तियुज्यते । ननु, कजलादौ संयोमादिरूपस्य संश्लेषस्य सत्त्वे मानाभावः । तत्राह-परमाण्वादेरिति । तत्र महत्त्वाभावादिप्रत्यक्षानुरोधेन संश्लेष आवश्यकः । आदिपदाद्रूपाकारवृत्तेरसादौ संश्लेषादापत्तिः । ननु, विषयत्वसंश्लेषोभयसम्बन्धेन वृत्तेनिवर्तकत्वे गौरवात् वृ. त्तावपरोक्षत्वनातिं स्वीकृत्य तद्रूपेण विषयत्वमात्रसम्बन्धेन तस्याज्ञाननिवर्तकत्वं स्वीक्रियताम् । अपरोक्षार्थविषयकशाब्दादिधीसामग्या अपि तादृशविशिष्टवृत्तिनियामकत्वसम्भवात्तत्रापि तन्निवर्तकत्वम् । तत्राह-तस्मादिति । सन्निकृष्टतेजस्त्वेन सन्निकर्षसम्बन्धेन तेजस्त्वेन । न त्याग इति । 'यद्विशेषयोः कार्यकारण
For Private and Personal Use Only

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336