Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२७०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
ले अज्ञान सम्बन्धसत्वेऽपि विषयसत्तादुक्तव्यवहारः । तदन्यकाले तु विषयासत्त्वादेव नोक्तव्यवहारः । एतस्मिन् पक्षे च प्रतिबन्धकत्वं न कल्प्यते । वृत्तिविषयवासमानाधिकरणासत्त्वापादक ज्ञानसम्बन्धाभावस्यास्तित्वव्यवहारे प्रयोजकत्वमपि तथैव बोध्यम् । अज्ञानस्य सम्बन्धस्तु सर्वत्र विषयतावच्छेदकत्वम् । तच्च घटादावेव । न सुखादाविति वृत्त्यभावेऽपि सुखादो भातीत्यादिव्यवहारः । यद्यपि ब्रह्मणि वृत्तिविरह का लेप्युक्तावच्छेदकत्वस्याभावात् 'ब्रह्म साक्षात्करोमी' ति व्यवहारापत्तेर्भानं न तद्घटितं, तथाऽपि विषयत्वतदवच्छेदकत्वयोरन्यतरदुक्तावच्छेदकत्वशब्दार्थ इति ब्रह्मणि वृत्तिविरहकाले अज्ञानविषयत्वसत्त्वेन उक्तान्यतराभावस्यासत्त्वात् उक्तान्यतरा भावविशिष्टविषयतादात्म्यापन्नसाक्षिणो विषयसाक्षात्कारत्वे दोषाभावः । अवच्छेदाभ्युपगमादिति । अज्ञानस्यैकत्वपक्षेऽपि शुद्धचिन्निष्ठा विघयता काचित् केनाप्यनवच्छिन्ना स्वीक्रियते । सैव ब्रह्मज्ञाननिवर्त्या । अन्यास्तु विषयताः शुद्धचिन्निष्ठा अपि आगन्तुकेनापि कादाचित्कप्रकाशेन घटादिनावच्छिद्यन्ते । यथा घटाद्यत्यन्ताभावस्यानादिविशेषणतासम्बन्धे परमते कालवि शेषस्यावच्छेदकत्वं तद्वदेव च तत्र न नियामकापेक्षा | अथवा कादाचित्कप्रकाशस्य घटादिकार्यस्य स्वावच्छिन्नविषयिताकत्वसम्बन्धेनाविद्यानिष्ठायामुत्पत्तौ तादात्म्यसम्बन्धेनाविद्यायाः कारणत्वात् घटादिनिष्ठाक्तविषयतावच्छेदकत्वमविद्यानियम्यमेव । अनादीश्वरादिनिष्ठं तत् केवलम् । न हेतुनियम्यम् । अथवावच्छेदाभ्युपगमादित्यस्याज्ञानविषयता घटाद्यवच्छिन्नेत्यत्र न तात्पर्यम् । किं त्वज्ञानविषये शुद्ध घटादिसम्बन्ध इत्यत्र । नचैवं सुखादौ भातीतिव्यवहारो न स्यात् । घटादौ हि वृत्त्यभावकाले तद्वारणाय वृत्त्यनवच्छेदकनिष्ठस्या - ज्ञानतादात्म्यस्योक्तव्यवहारविरोधित्वं वाच्यम् । तच्च सुखादावप्यस्तीति वाच्यम् । • सुखादावेकस्याऽविद्यावृत्तेरनादेः स्वीकारसम्भवात् प्रतिभासव्याप्यस्थितिकस्य कार्यस्व विषयित्वसम्बन्धेन तादृशवृत्तिनिष्ठोत्पत्तौ तादृशवृत्तेस्तादात्म्येन कारणत्वसम्भवात् । यदवच्छिन्नगोचरेति । यत्संश्लिष्टा यदाकारा चेत्यर्थः । तदवच्छेदेनैवावरणापसरणादिति । तस्यैवोक्ताज्ञानसम्बन्धाभाववत्त्वादित्यर्थः । आवरणमभानापादकं ग्राह्यम् । तेनापरोक्षवृत्तेः प्रमात्रवच्छेदेनावरणनिवर्तकत्वेऽपि न क्षतिः । प्रसङ्ग इति । अज्ञाननाशं प्रति ब्रह्माकारवृत्तेरेव हेतुत्वात् घटाद्याकारवृच्या नाज्ञानस्य नाशः । किं तु तदीयानां घटाद्यवच्छिन्नानां विषयतानां पलवाज्ञानानां मूलाज्ञानशक्तीनां चेति न तया मूलाज्ञाननाशप्रसङ्ग इति भावः । तदेवमेकदेश पक्षान्तर्भावेनोपान्त्यान्त्यपक्षयोः व्याख्यानं कृतम् । अथवा तयोः
For Private and Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336