Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र०दे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७३
1
नष्टमित्यनुभवात् परोक्षभ्रमोच्छेददर्शनाच्चावरणभङ्गस्य वाच्यत्वात् । तत्रापरोक्षभ्र. मस्योच्छेदः स्यात् । पर्वते वह्नि जानामी 'तिवत् 'पर्वते वह्नि साक्षात्करोमी' ति व्यवहारः स्यात् । तत्राह - यन्निष्ठेत्यादि । निष्ठा संश्लिष्टा । तन्निष्ठं तदवच्छिन्नाश्रयताक म् । तदाकारं तदवच्छिन्नविषयताकम् । अज्ञानमनभिव्यक्तिम् । स्फुरति मानाश्रयः । आदिपदात् 'वटं साक्षात्करोमी' त्यादिसङ्ग्रहः । मे इति । प्रमातृविशेषनिरूपितत्वं षष्ठ्यर्थः । तस्य च स्फुरणघटके अज्ञाने अन्वयः इदमेव असत्त्वापादकाज्ञानमेव । अभानापादकत्वमसत्त्वापादकत्वं च जातिविशेषौ । प्रमात्रवच्छिनेति । विषयनिष्ठवयादि जनकत्वादसत्त्वापादकस्याप्यज्ञानस्य विषयनिष्ठत्वं वक्तुमुचितम् । अन्यथा हृदादिचित्सम्बन्धरूपविशेष्यताया वहयादिचित्सम्बन्धरूपत्रकारतावच्छिन्नत्वासम्भवात् । न हि दूरस्थयोरवच्छेद्यावच्छेदकत्वं सम्भवति । अमानापादकस्याप्यज्ञानस्य प्रमात्रवच्छिन्नत्वे प्रमाणाभावः । प्रमातृविशेषस्य तु निरूपकत्वमेवाज्ञाने सम्बन्धः । अन्यथा 'ब्रह्म मे न स्फुरती' त्यादौ का गतिः । न हि मूलाज्ञानं प्रमात्रवच्छिन्नम् । तथा च द्विविधमप्यज्ञानं विषयेणैवावच्छिन्नं न प्रमात्रेति युक्तं पश्यामः । सिद्धान्तबिन्दुटीकायामधिकं विवेचितमस्माभिः । सा - क्षादेवेति । अवच्छेदकतारूप इत्यर्थः । परम्परेति । अम्युपेत्य वादोऽयम् । आकाराख्यविषयतायास्साक्षात्सम्बन्धस्याचार्यैरेव स्थलान्तरे उक्तत्वात् ॥
॥ इति लघुचन्द्रिकायां प्रतिकर्मव्यवस्था ॥
स्वरूपेण ज्ञातले सति विशेषेणाज्ञातत्वस्येति । ज्ञातत्वे सत्यज्ञातत्वमेव प्रयोजकम् । ज्ञातस्याज्ञातत्वं च न विरुध्यते । स्वरूपविशेषरूपाभ्यां ज्ञातत्वाज्ञातत्वसम्भवादित्याशयेनोभयरूपोक्तिः । यद्यपि सद्रूपपूर्णानन्दरूपयोर्न न्यूनाधिकवृत्तिकत्वरूपस्सामान्यविशेषभावः, तथापि भ्रमे भासमानाभासमानत्वरूपो बोध्यः । तत्रा ज्ञातेति । यद्यपि स्थाणुत्वमन्यत्र ज्ञातमपि स्थाणावज्ञातमित्यज्ञातविशेषवत्त्वमक्षतं, तथापि भ्रमधर्मिणि ज्ञातविशेषस्यान्यत्राज्ञातत्वेऽपि भ्रमानुत्पत्तेस्तत्राज्ञातेत्यवश्यं वाच्यम् । तथा च गौरवमिति भावः । स्वप्रकाशत्वेन ज्ञानात् स्वप्रकाशचिद्रूपज्ञानात् । पूर्णानन्दत्वादिना चाज्ञानात् पूर्णानन्दसत्यादिस्वरूपाज्ञानाच्च । उपपन्नमिति । यद्यप्युक्तरूपद्वयमकें, तथापि तयोराविद्यकानादिभेदः स्वीक्रियते । 'पूर्णानन्दो नास्ति न भाति चिद्रपमस्ति भाती 'ति व्यवहारात । तथा च रजतादिभ्रमेषु शुक्त्या - द्यवच्छिन्नभिव जगद्भ्रमेऽनवच्छिन्नमेवाज्ञातत्वं प्रयोजकमिति भावः । वस्तुतस्तु विचारतस्तु | सुलभमिति । अज्ञातस्वरूपत्वमेव भ्रमे प्रयोजकम् । न त्वज्ञातविशेषवत्त्वम् । 'सोऽय'मित्यादिभ्रमे तथा दर्शनात् । शुक्तिरूप्यादिभ्रमे प्रयोजकस्याज्ञात
३५

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336