Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी त्वस्य विशेषावच्छिन्नत्वेनाज्ञातविशेषवत्त्वं प्रयोजकमिति न नियमः । विशेषस्य हि शुक्तित्वादेर्जडत्वेनाज्ञातत्वाभावात् । अथापि यदि तवाज्ञातविशेषवत्त्वमपेक्ष्यते, तदा तदस्त्येव प्रकृते इति भावः । करिपतसामान्यविशेषाणां स्वरूपेण मिथ्याभूतानां घटकपालादिसामान्यधर्माणाम् । प्रवाहानादित्वादिति । तथा च कपालादिसामान्ये घटादेरध्यासेऽपि घटादिसामान्ये न कपालादेरध्यासः । किं तु स्वावयवे तस्यापि स्वावयवे इति तत्तत्सामान्यानां प्रवाहानादित्वान्नान्योन्याश्रयः । नन्वा काशादेरध्यासे सत्त्वानन्दत्वादिकमेव सामान्यधर्मः । 'सदाकाश'मित्यादिभ्र मोदयात् । तथा च सत्त्वादीनामपि संसृष्टरूपेण ब्रह्मधर्मतया कल्पितत्वात्तदध्यासे आकाशादिकमेव सामान्यमित्यन्योन्याश्रयः । तत्राह-सत्त्वेति । स. त्वानन्दत्वादिसामान्यधर्मस्यानादिसंसर्ग एव ब्रह्मणि स्वीक्रियते इति नान्योन्याश्रयशङ्का । तस्य सादित्वस्वीकारेऽप्यज्ञानविषयत्वमेव तदध्यासे सामान्यम् । नाकाशादिः । तच्चानाद्येवेति न तदध्यासे अन्यसामान्यापेक्षेति भावः । व्यक्तिभेदेनेति । वस्तुतस्तु, भ्रमे भासमानत्वमेव सामान्यत्वम् । न तु नानाव्यक्तिवृत्तित्वम्। एकमात्रवृत्तिधर्मविशिष्टेऽपि धर्मिण्यारोपात् । कथमिति । 'इदं रजत मिति भ्रमे तादृशसंस्कारस्य सादृश्यादिविशिष्टधर्मिज्ञानोबुद्धस्य यथा हेतुत्वं, तथा सदाकाश' मित्यादिभ्रमे ताशसंस्कारस्यापीति भावः । ननु, सद्रूपं नाधिष्ठानम् । अध्यसनीयानुविद्धत्वेनाप्रतीयमानत्वात्तत्राह-न हीति । नन्वध्यसनीयापेक्षया अधिकसत्ताको योऽज्ञातविशेषः, तद्वत्त्वमधिष्ठानत्वे तन्त्रम् । रूप्यादौ तथादर्शनात्तत्राह-यद्वति । न तु विशेषाज्ञानं न त्वधिष्ठानवृत्तितादृशविशेषस्याज्ञानम् । 'नायं स'इत्यादिभ्रमे शु. व्यक्तिमात्राज्ञानस्यैव हेतुत्वेन तदधिष्ठाने तादृशज्ञानस्याहेतुत्वादिति शेषः । प्रधानपदेन यदि कालान्तरे देशान्तरे वा विद्यमानमध्यस्तजातीयमुच्यते । तत्राह-अत्रा. पीति । यदि तु तादृशं सत्त्वमुच्यते, तताह-अध्यासो हीति । विपरीते भ्रमजन्यसाधारणेन संस्कारत्वेन हेतुत्वे । हेतुः प्रयोजकम् । न तु तत् न तु प्रमाघटकतया अधिष्ठानं प्रयोजकम् । शून्येति । तथा चाधिष्ठानप्रमाया हेतुत्वेन अधिष्ठानं यथा सत्यमपेक्ष्यते, तथा प्रमाजन्यसंस्कारस्य हेतुत्वेन प्रधानमपि सत्यमिति भावः । भ्रमाहेतुत्वे भ्रमाप्रयोजकत्वे । अज्ञानद्वारा अज्ञातत्वोपहितरूपेण । हेतुत्वेन उपादानत्वेन । अज्ञानकल्पितत्वेन अज्ञानप्रयुक्ततायोग्यत्वेन अस्वप्रकाशत्वेनेति यावत् । तथा च जडस्य प्रकशाप्रसक्त्या नाज्ञातत्वमिति भावः । भ्रमावाधकत्वेति । व्यावहारिकभ्रमाबाधकत्वेत्यर्थः । ननु, मिथ्याविषयकमप्युतभ्रमबाधकमस्तु । तत्राह-जगतीति । विरुद्धं व्यावृत्तरूपम् । तत्त्वं बाध्यापेक्षया For Private and Personal Use Only

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336