Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
अद्वैतमञ्जरी ।
पत्तेश्च । अत एव भ्रमत्वे दोषस्य प्रयोजकत्वात्तदभावे तात्त्विको दोषाभावः प्र योजक इत्यपास्तम् । अथ प्रतियोगिव्यधिकरणः स भ्रमत्वाभावे प्रयोजक उच्यते । तदपि न । तावता काचादिदोषाभावस्य तत्सम्भवेऽप्यविद्याभावस्य तादृशस्य तदसम्भवात्तत्काले द्वैतज्ञानस्यैवाप्रसिद्ध्या तत्र तत्प्रयोजकत्वस्याप्यप्रसिद्धत्वादिति भ्रमवैलक्षण्यं न द्वैतज्ञाने आपादयितुं शक्यते इति भावः । नन्वेवं द्वैतज्ञाने भ्रमत्वं निर्मलम् । न हि तस्य भ्रमत्वेन रूपेण कार्यता । मानाभावात् । तत्राह-कारणमिथ्यात्व इति । कारणस्याविद्यारूपप्रयोजकस्य मिथ्यात्वे ज्ञाननिवर्त्यत्वे । कार्यस्याविद्याप्रयुक्तद्वैतमात्रस्य । मिथ्यात्वावश्यकत्वात् अविद्यानिवृत्तिद्वारा ज्ञाननिवर्त्यत्वावश्यकत्वात् । तथा च भ्रमत्वेन कार्यत्वस्यास्वीकारेऽपि द्वैतस्याविद्याप्रयुक्तत्वेन ज्ञाननिवर्त्यत्वरूपमिथ्यात्वसत्त्वात् तज्ज्ञानस्य मिथ्याविषयकत्वरूपं भ्रमत्वमावश्यकमिति भावः । नन्वेवं बौद्धदुष्टवेदजन्यज्ञानस्य द्वैतज्ञानस्य च कल्पितदोषप्रयुक्तत्वेऽप्यविद्यादोषस्य द्वैतज्ञानसमसत्ताकत्वात् भ्रमत्वप्रयोजकत्वमिति पर्यवसितम् । तच्च न युक्तम् । भ्रमत्वनिश्चयात् पूर्व समसत्ताकत्वस्य ब्रह्मज्ञानत्राध्यत्वरूपस्य तयोरनिश्चयात् । तत्राह-ब्रह्मज्ञानेति । तथा च पूर्वं ब्रह्मज्ञानेतराबाध्यत्वरूपसत्ताया ब्रह्मणीव प्रपञ्चेऽपि निश्चयसम्भवात् द्रुतं यदि मिथ्या न स्यात्, तदा स्वसमानसत्ताकाविद्याप्रयुक्तं न स्यादिति तर्केण मिथ्यात्वनि. श्रयः युक्तः । उक्तवेदज्ञाने तु न तथा । बौद्धकल्पितदोषस्य प्रातीतिकतया स्वसमसत्ताकतत्प्रयुक्तं न स्यादित्यापत्तेरिष्टत्वादिति भावः । साधयेत्यादि । तकोभावेऽपि दोषत्वादिसाधर्म्यमात्रेण यदापादनं तद्बोधकवाक्यत्वात् । तदभावार्थतदत्यन्ताभावार्थम् । असाध्यत्वादिति । निवृत्तिस्तु, बन्धस्य न सम्भवति । शशविषाणवत्तस्य मिथ्यात्वेन तुच्छत्वात् । मिथ्यात्वादिति । तथा च तस्या निवृत्त्यसम्भवेनात्यन्ताभावार्थमेव यत्नो वाच्यःतत्रासाध्यत्वदोष उक्त इति भावः । ननु, क्षेमसाधारणं साध्यत्वमत्यन्ताभावेऽप्यस्ति । तत्राहअन्यथेति । अनिवर्त्यस्यापि मिथ्याभूतस्य बन्धत्वे इत्यर्थः । पारमार्थिकत्वाकारेण मिथ्यात्वमिति । पारमार्थिकत्वावच्छिन्नं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमित्यर्थः । निवृत्तिरेवेति । न तु मिथ्यात्वमिति शेषः । नेति । अ येत्यादिकं यदुक्तं तन्नेत्यर्थः । मिथ्यात्वं बन्धस्य मिथ्यात्वम् । तदर्थं मिथ्याबन्धस्य निवृत्त्यर्थम् । प्रवृत्त्यनुपपत्तिरिति । स्वप्नदृष्टम्यानिष्टस्य निवृत्त्यर्थं प्रवृत्त्यदर्शनादिति शेषः । तथैवेति । तदा बन्धनाशस्य सिद्धत्वनिश्चयादिति शेषः । बन्धनाशस्यात्मस्वरूपत्वे हि तत्त्वज्ञानोपलक्षितात्मस्वरूपे तत्र तदा सिद्धत्वं निश्चितम्।
For Private and Personal Use Only

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336