Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
अद्वैतमञ्जरी ।
षयस्थमनोभागावच्छिन्ना चित्तु प्रमितिरिति शेषः । विषयीभूतचिति आवरणाभिभवस्य फलस्य विषयगतमनोभागसम्बन्धाव्यवहितोत्तरक्षण एव सम्पत्त्या तदवच्छिनचिदेव क्रियारूपा प्रमितिः । तस्यास्तु प्रमातृव्यापाराविष्टेनोक्तमध्यभागेन सम्पत्त्योक्तमध्यभागावच्छिन्ना चित् प्रमाणम् । कर्तृव्यापारेण हि नमनोन्नमनादिनाविष्टं कुठारादिकं भिदादिक्रियानिप्पादकं करणं भवति । तादृशकरणं प्रति देहावच्छिन्नप्रयत्नेन देहावच्छिन्नभागम्य प्रेरकत्वात् प्रमासाधनसकलकारकेषु स्वतन्त्रत्वाच्च तदवच्छिन्ना चित् प्रमात्री । केवलस्योक्तभागस्याचेतनत्वात् । केवलचितोऽपि निर्व्यापारत्वात् कर्तृत्वासम्भवात् मिथस्तादात्म्यं प्राप्तस्य तदुभयस्य प्रमातृत्वम् । तस्य च तादशेनैव चिदात्मकेन स्वव्यापारेण प्रमारूपेण विषयं व्याप्नुयामहमितीच्छया तादृशव्यापाररूपेण विषयसंश्लिष्टपरिणामप्राप्तेस्तस्या अपि विषयशरीरमध्यस्थतादृशपरिणामप्राप्तिद्वारकत्वात् । प्रमितिप्रमाणयोरपि चिदचिढ़ात्वम् । न हि चैत्रकुठारछिदानामिव प्रमात्रादीनां मिथोऽत्यन्तभिन्नत्वम् । अपि तु प्रमामुद्दिश्यैव प्रमातुः प्रयत्नोदयात् प्रमायाश्च प्रमातृपरिणामरूपत्वेन चिद. चिद्रपत्वमेव । ननु चक्षुरादीनामपि प्रमाणत्वसम्भवात् तदनुक्त्या न्यूनतापत्तिरिति चेन्न। प्रत्यक्षप्रमामात्रे प्रमाणादिकं प्रकते विवक्षितम् । तच्चोक्तमेव । चक्षुरादिकं तु तद्विशेषे प्रमाणम् । तथा च तदनुक्तिन दोषः । किञ्चान्तःकरणवृत्तीत्यनेन चक्षुरादिद्वारेत्यनेन चक्षुरादिकमपि प्रमाणमित्युक्तमेव । मनो हि चक्षुरादिनैक्यं प्राप्तमेव विषयसंश्लिष्टरूपेण परिणमते । तथापि त्रयाणामौपाधिकभेदसत्त्वेऽपि । यदीयेति । यत्प्रमातृसम्बन्धीत्यर्थः । तथा च प्रमातुरुपरागाथैव वृत्तिन साक्षिण इति नैकप्रमातृवृत्त्या अपरप्रमातृप्रत्यक्षता घटादेरिति भावः। यत्प्रकाशकं यदवच्छिन्नम्।यत्तमातृचैतन्येति। यत्प्रमातृमनोवृत्त्यवच्छिन्नचैतन्येत्यर्थः। जानाति साक्षात्करोति।अन्यम् अस्वच्छमन्यम्। तेन स्वच्छस्य मुखादेवृत्ति विनैव प्रत्यक्षत्वेऽपि न दोषः। अन्यः अन्यजीवः। तेनेशस्य चक्षुरादिद्वारकवृत्ति विनैव सकलदृश्यप्रत्यक्षवत्त्वेऽपि न दोषः । तदवच्छेदेन तद्विषयावच्छेदेन । अज्ञाननिवृत्त्या अनभिव्यक्तिनिवृत्त्या । तेन वृत्तेः प्रमातृचिदुपरागार्थत्वपक्षस्यापि संग्रहः । अनुपरागस्याप्यनभिव्यक्तित्वात् निवृत्त्या भासमानं निवृत्त्यभिन्नस्य भासमानत्वस्याश्रयः । फलमिति । वृत्तेरेवावरणनाशत्वात् प्रमात्रुपरागत्वाच्च फलत्वात्तद्विशिष्टरूपेण घटादिचैतन्यं फलम् । न च फलत्वं क्रियारूपवृत्तेरनुपपन्नमिति वाच्यम् । घटादिसंयोगोपधायकक्रियोपहितरूपेण वृत्तेः क्रियात्वं तादृशसंयोगोपहितरूपेण फलत्वमिति स्वीकारात् । तादृशरूपयोः पौर्वापर्यात् फलव्याप्यं फलभास्यम् । ननु, परोक्षवृत्तिस्थलेऽप्यावरणं
For Private and Personal Use Only

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336