________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रतिकर्मव्यवस्था ]
लघुचन्द्रिका । .
२६३
ध्यम् । कुत्रापीति । ननु, भावनेतिशब्दस्याख्याततुल्यार्थकत्वेऽपि न सकमकता । किं त्वाख्यातस्याख्यातान्तपदस्य वेति चेन्न । नाम्नस्सिद्धत्वे आख्यातस्य साध्यत्वे च शत्तनिरूढलक्षणाया वा स्वीकारेण तयोरतुल्यार्थकत्वात् । तदुक्तं भर्तृहरिणा । 'सिद्धभावस्तु यस्तस्याः साधनादिनिलन्धनः । साध्यभा. वस्तु यत्तस्याः स आझ्यातनिवन्धनः ।।' इति । एवं तृतीयादिविभक्तः करणादिशब्दस्य च भिन्नार्थकत्वात्तस्या एव साकांक्षत्वम् । न तु तस्य । तस्य तु तृतीयादिविभक्तिद्वारैव तत् । उक्तं हि वार्तिके 'कृदन्तेन कारकशक्तिविशिष्टं द्र व्यमुच्यते । न तु निष्कृष्टा सेति । वृत्तेः ज्ञानस्य । स्थितेः गतिनिवृत्तेः । अगमनत्वेन गमनसंसर्गाभावत्वेन । यद्यपि 'ग्रामं न गच्छति ग्रामस्यागमन'मित्यादौ गमनस्यैव सकर्मकतया ज्ञेयस्याभावधीः, तथापि ' गच्छ गच्छसि चेद्दर' मित्यादौ गमिना लक्षणीयस्यागमनस्य सकर्मकत्वसम्भवः । अभावविशेषणे गमने दूरदेशरूपकर्मानन्वयादिति भावः । इष्टापत्तरिति । अनावृतचित्तादात्म्यस्योक्तधीविषयत्वादिति शेपः । अभ्युपेत्याह-तत्रापीति । क्रियाननुभवादीति । ' मुखमिच्छती' त्यादरेव प्रयोगस्य दृष्टया सकर्मकत्वमेवेच्छादिक्रियायाः। उक्तं हि वैयाकरणैः 'विषयताप्रयोजककाम एवेच्छत्यादेरर्थ' इति । यद्यपीच्छाया विषयत्वमिच्छोत्पत्तिकालेऽप्यस्ति, तथापीच्छायास्स्वजनकसामग्युपहितरूपेण स्वविषयताप्रयोजकत्वमक्षतम् ।अथवा विषयत्वमत्रासत्त्वापादकाज्ञानाविषयत्वरूपम् । तत्प्रयोजकत्वं हि प्रमाणवृत्त्युपहित इव कामद्वेषादिवृत्त्युपहितेऽपि चैतन्ये स्वीक्रियत एव । न हि कामादिवृत्तिमति प्रमाणवृत्तिशून्येऽपि सुखादावुक्ताज्ञानमनुभूयते । अत एव सुखादौ विद्यमाने वृत्त्यस्वीकारपक्षे सुखादेरेवोक्ताज्ञानविरोधित्वात् सुखाद्यवच्छिन्नचितोऽप्युक्ताज्ञानाविषयत्वप्रयोजकविशिष्टचिद्रूपज्ञानत्वमि. त्युक्तम् । तत्संश्लेषस्तन्त्रमिति । संश्लेषस्संश्लेषमात्रम् । मात्रेत्यनेन विषयत्वरहितसंश्लेषलाभः । तेन कजलादौ वृत्त्यविषयेऽप्यापत्तियुज्यते । ननु, कजलादौ संयोमादिरूपस्य संश्लेषस्य सत्त्वे मानाभावः । तत्राह-परमाण्वादेरिति । तत्र महत्त्वाभावादिप्रत्यक्षानुरोधेन संश्लेष आवश्यकः । आदिपदाद्रूपाकारवृत्तेरसादौ संश्लेषादापत्तिः । ननु, विषयत्वसंश्लेषोभयसम्बन्धेन वृत्तेनिवर्तकत्वे गौरवात् वृ. त्तावपरोक्षत्वनातिं स्वीकृत्य तद्रूपेण विषयत्वमात्रसम्बन्धेन तस्याज्ञाननिवर्तकत्वं स्वीक्रियताम् । अपरोक्षार्थविषयकशाब्दादिधीसामग्या अपि तादृशविशिष्टवृत्तिनियामकत्वसम्भवात्तत्रापि तन्निवर्तकत्वम् । तत्राह-तस्मादिति । सन्निकृष्टतेजस्त्वेन सन्निकर्षसम्बन्धेन तेजस्त्वेन । न त्याग इति । 'यद्विशेषयोः कार्यकारण
For Private and Personal Use Only