________________
Shri Mahavir Jain Aradhana Kendra
२६२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
भानापत्त्या
शोऽनुकूलताविशेषाश्रयव्यापारः परेषामर्थः, तादृशो यत्नो ममापीत्युक्तं शब्दमणावपि । यत्तु यत्नत्वमेवाख्यातस्य शक्यतावच्छेदकम् । अनुकूलत्वं तु धात्वर्थस्य संसर्गतया यत्ने भासत इति पक्षवराइिटीकायामुक्तम् । तत् न युक्तम् । वर्तमानत्वादिसमानाधिकरणस्यानुकूलत्वस्य लडादिसमभिव्याहारे सम्बन्धतया लडोदर्वर्तमानत्वादौ शक्तिलोपापत्तेः । शक्तिलोपापत्तेः । अथ पचतीत्यादौ अथ पचतीत्यादौ समवायादेरेव सम्बन्धत्वेन भानं न तु वर्तमानत्वादेः । तस्य त्वाख्यातात्प्रकारत्वेन भानमिति बषे, तर्हि तुल्यं तत् अनुकूलत्वे । किं च गम्यादेरपि क्रियामात्रमर्थोऽस्तु । 'ग्रामं गच्छतीत्यादौ द्वितीयार्थं संयोगादिकं स्वीकृत्य तस्यानुकूलत्वसम्बन्वेन क्रियायामन्वयः स्वीक्रियताम् । अथ द्वितीयाविभक्तिं विनापि 'चैत्रस्य गमन' मित्यादौ संयोगाद्यनुकूलक्रियात्वरूपेण प्रतीतेस्तेन रूपेण बोधकत्वं विना तस्य सकर्मकत्वानुपपत्तेः । फलानुकूलव्यापारवाचित्वस्य स्ववाच्यव्यापारव्यधिकरणफलवाचित्वस्य वा सकर्मकत्वरूपत्वात् । तेन रूपेण गम्यादिशक्यतावश्यकी । तर्हि 'अंकुरः कृत' इति प्रयोगादंकुरो यत्त इत्यप्रयोगात् करोतेरसकर्मकत्वाच्च करोतिरनुकूलयत्नार्थकः । करोतिना विव्रियमाणत्वादाख्यातमपि तथा । अत एव 'भूवादयो धातव' इति सूत्रे करोतिरुत्पादनार्थकः अन्यथा यतिवदकर्मकतापतेरिति महाभाष्ये उक्तम्- 'कर्मवत् कर्मणा तुल्यक्रिय' इति सूत्रे च वैयाकरणैरुक्तम्'कृञो ऽकर्मकतापत्तेः न हि यत्नोऽर्थ इष्यते । किं तूत्पादनमेवातः कर्मवत् साधनाद्यपी'ति । उत्पादनमुत्पत्ति प्रयोजकव्यापारः । उत्पत्तिः कालसम्बन्धत्वेनैव निवेश्यते । न तूत्पत्तित्वेन । अननुगतत्वादुत्पत्तिरूपकालसम्बन्धस्यैव कारणप्रयुक्तत्वेन तन्निवेशस्य व्यर्थत्वाच्च । यदि तत्पत्तित्वेनैवोत्पत्तेः प्रकृते अनुभवः, तदा कारवृत्तित्वमेवोत्पत्तिरनुगता निर्वाच्या । तच्च स्वाधिकरणकालध्वंसान बैंकरणत्वं कालिकत्वञ्चेत्युभयसम्बन्धेन बोध्यम् । आद्यक्षणे हि तत्सम्बन्धेन जन्यमात्रं वर्तते । एवञ्च' घटं करोती' त्या दौ घटनिष्ठोत्पत्तेरिव पचतीत्यादावपि पाकनिष्ठोत्पत्तेः प्रयोजको यत्नो बुध्यते । यदि च यत्नत्वेनैवाख्यातस्य करोतेश्व शक्यतेत्याग्रहः, तदापि करोतेरसकर्मकत्वानुरोधाल्लक्षणया अनुकूलोपस्थिते सम्भवात् तादृश एव बोधः । यत्तु जानातच्छत्यादिकमिव करोतिरपि न सकर्मक इति, तन्न । जानातेरसकर्मकत्वस्योक्तत्वात् इच्छत्यादेरपि फलप्रयोजकेच्छाद्यर्थकत्वेन सकर्मकत्वात् । फलञ्चच्छायासुखादौ प्रमातृसम्बन्धादिः । गवादौ स्वत्वादिः । द्वेषस्य शत्र्यादौ तत्तदनिष्टम् । सुखाद्यनुत्पत्तावपि इच्छादेरुक्तसम्बन्धस्वरूपयोग्यत्वानपायात् । ' मुखमिच्छती 'त्यादिप्रयोगो ग्रामप्राप्त्यनुपधानेऽपि गच्छतीत्यादिप्रयोगवदिति बो
1
'ग्रामं
For Private and Personal Use Only
CODES OF TH