Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र०दे असतस्साधकत्वम्]
लघुचन्द्रिका । .
२२७
चारीति भावः । बाधेनेति । सहार्थे तृतीया । ज्ञानादत्यन्तभेदस्यार्थेषूपलम्भात् ज्ञानज्ञेययोरभेदानुमानं बाधितार्थकं बाध्यत्वादुगाधियुक्तं चेत्यर्थः । उपायोत । यथा प्रभा रूपग्रहे उपायभूता तद्विषयीभूतापि न रूपं, तथा ज्ञाने उपायभूतो विषयो ज्ञानग्रहे विषयीभूतोऽपि न ज्ञानम् । विषयोपरागेणैव ज्ञानग्रहाद्विषयस्य ज्ञानोपायता । अथ वा उपायो ज्ञानग्रहस्य विषयग्राहकतानियामकं ज्ञानविषयत्वम्। तस्य भावेन विषये विद्यमानत्वेन । सर्वथापि सहोपलम्भो नोक्तसाध्यसाधक इति भा. वः । ननु, ज्ञानेनैव सर्वव्यवहारोपपत्तेः ज्ञानान्यविषयकल्पने गौरवम् । तत्राह-सारूप्येत्यादि । अपिशब्दः काकाक्षिवदुभयत्रान्वेति । स्थूलार्थभङ्गेऽपि सारूप्यतो ज्ञानतदर्थयोरत्यन्तभेदः सौत्रान्तिकस्येव तव योगाचारस्यापि आवश्यकत्वेन तुल्यः । सौत्रान्तिको ह्यवयविखण्डनादियुक्तिभिस्स्थूलार्थं खण्डयित्वा परमाणुसमूहमेव ज्ञानादत्यन्तभिन्नमर्थमङ्गीकृतवान् । अन्यथा ज्ञाने विषयस्य प्रतिबिम्बरूपसारूप्यानुपपत्तेः। त्वयापि स्थूलार्थ खण्डयता तथाङ्गीकार्यम् । अन्यथा विषयात्मकरूपस्य तादात्म्यरूपं यत्त्वदभ्युपगतं ज्ञाने विषयस्य सारूप्यं, तदनुपपत्तेः । ज्ञानविषययोरभेदे तादात्म्यानुपपत्तेः । न हि ज्ञानं ज्ञानमिति तादात्म्यधीस्सम्भवति । न च तयोः कल्पितभेदस्वीकारेण नोक्तानुपपत्तिरिति वाच्यम् । भेदस्येव तादात्म्यस्यापि कल्पितत्वस्यौचित्यात् । अन्यथा ज्ञानस्योत्पत्तिविनाशकल्पने गौरवात् । संसर्गखण्डनयुक्त्या ज्ञाने नीलादितादात्म्यस्य बाधात् । न चौपनिषदानां मते विषयाणामुत्पत्तिनाशकल्पनेन मया साम्यमिति वाच्यम् । अनादिविषयकज्ञानस्थले तव ज्ञानोत्पत्यादिगौरवात् । तेषां विषयस्याप्युत्पत्त्यकल्पनात् । बाध्यत्वाद्युपाधीति । स्वनधी ध्येति तत्र साध्यव्यापकता । जाग्रद्धीरबाध्येति तत्र साधनाव्यापकतेति भावः । ननु, मिथ्यात्वानुमाने मानसिद्धस्यैव पक्षत्वामिग्राहकमानबाधः । तत्राहधर्माति । धमिग्राहकमाने व्यावहारिकप्रामाण्यमुपजीव्यम् । तच्च मिथ्यात्वानुमानेन नापसार्यते। यच्चापसार्यते, तत् तात्त्विकमामाण्यं नोपजीव्यमित्यादि पूर्वमुक्तम् ॥
इति लघुचन्द्रिकायां विश्वमिथ्यात्वे आगमादिबाधस्योद्धारः ।। परस्परेति । मिथ्यात्वसाधकानां प्रतिज्ञादीनामनुमितेश्च मिथो व्याघातः । प्रतिज्ञया मिथ्यात्वस्य हेतुवाक्यादिना हेतुत्वादेश्चाबाध्यत्वलाभः । प्रतिज्ञाद्यधीनया मिथ्यात्वानुमित्या च मिथ्यात्वहेतुत्वादिदृश्यमात्रस्य मिथ्यात्वरूपबाध्यत्वलाभइति व्याघातात् । एवं पक्षादौ तद्विशेषणीभूतधर्माणामभावस्य मिथ्यात्वानुमित्यादिविषयीकरणादाश्रयासिद्ध्यादिकम् । तथा चोक्तव्याघातादिमत्त्वेन मिथ्यात्वसाधकं दुर्बलमिति भावः । प्रतिज्ञादिना मिथ्यात्वादेरबाध्यत्वं लभ्यत इति यदुक्तं,
For Private and Personal Use Only

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336