Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका ।
शून्यवादानुपपत्तिः । बाध्यान्यूनसत्ताकविषयकत्वस्यैव बाधकत्वे प्रयोजकत्वमिति पक्षे च साक्षिणो वाधानुपपत्त्या सेति भावः । नन्वद्वैतश्रुतेः प्राबल्येऽपि कर्मवाक्यवत् व्यावहारिकप्रामाण्यमस्तु । तत्राह-वैदिकतात्पर्येति । वेदमहातात्पर्येत्यर्थः । तथात्वे तात्त्विकत्वे । नन्वेवं विश्वसत्वेऽपि तात्त्विकत्वमस्तु । तच्छुतेरुपपत्तिरूपतात्पर्यलिङ्गसद्भावात् । 'आपश्च न प्रमिणन्ती'ति प्रामाणिकत्वं तन्न मोघमित्यर्थक्रियाकारित्वं चोपपत्तिर्हि वाक्यशेषे तत्राप्यस्ति । तत्राह-सत्त्वश्रुतीति । अन्यपरत्वात् स्तुतिपरत्वात् । मन्मते ब्रह्ममात्रपरमतात्पर्यकत्वात् परमते स्तुतिद्वारा वादिविप्रतिपत्तिनिरासद्वारा वा प्रवृत्तिनिवृत्तिपरमतात्पर्यकत्वात् चकारान्मानान्तरप्राप्तिविरोधाभ्यां विश्वसत्त्वे न तात्पर्यम् । तद्विरुद्धति । प्रत्यक्षतदनुवादादिश्रुतिविरुद्धेत्यर्थः। प्रत्यक्षमाप्तानुवादिसत्त्वश्रुतीति । प्रत्यक्षं च तत्प्राप्तानुवादिसत्त्वश्रुतिश्वेत्युभयेत्यर्थः । प्रत्यक्षापेक्षया बलवत्त्वमागमत्वादिनोक्तश्रुत्यपेक्षयाप्युक्तं, तथापि दूषणान्तरनिराचिकीर्षया श्रुत्यपेक्षया पुनराह-प्राप्तेति । अतत्परा स्वार्थपरत्वशून्या विश्वसत्त्वादिश्रुतिः । गुणवादः स्वार्थपरश्रुतिशेषस्वार्थबोधहेतुः । 'डिति चेतीति । इन्लक्षणगुणवृद्ध्योनिषेधोऽयम् । 'किति चेति विहिता वृद्धिस्तु नेग्लक्षणा । इग्लक्षणत्वं हि इक्पदमुच्चार्य विहितत्वम् । तथा च भिन्नविषयत्वादत्र सामान्यविशेपन्यायोक्तिः परस्य भ्रान्त्यैवेति बोध्यम् । सावकाशखेत्यादि । सावकाशत्वादिकं बलवैपरीत्यं निरवकाशत्वादिकं वलमिति व्युत्क्रमेणान्वयः । वादिनः वादिनोऽपि । तत्प्रतिपादकति । जगतः सदसदन्यत्वपरेत्यर्थः । यतः अनीश्वरम् ईश्वरोपादानशून्यं अतोऽसत्यं सत्योपादानशून्यम् । अतश्च बाधावधिरूपप्रतिष्ठाशून्यमिति ये माध्यमिका वदन्ति, तन्निन्दया सत्योपादानकं सत्यज्ञानबाध्यं चेत्युक्तस्मृतावुक्तम् । शास्त्रदर्पणोक्तामधिकरणरचनामाह-~-तथा हीत्यादि । वदतः प्रतिपादयतः । समन्वयस्य प्रथमाध्यायस्य । तकपीज्यत्वात् तर्कविरुद्धरूपात् । तथा हि-न सत्। बा. धयोग्यत्वात् । नासत् । कालसम्बन्धात् । न सदसत् । विरोधात् । न चानुभयतत्त्वकं तात्त्विकत्वेन सदसद्भेदयोरभाववत् । ताभ्यां निर्वचनासम्भवात् । विमतं सत्त्वेन प्रतीत्यर्हम् । तेन तुच्छे न बाधासिद्धी । चरमसाध्ययोस्तु विषयत्वेनैव पक्षता। तुच्छेऽपि हेतुसाध्यसत्त्वात् । न शून्यत्वमिति । ब्रह्म न बाध्यम् । बाधायोग्यत्वात् । इत्यत्र तात्पर्यम् । निरवधित्वेति । बाध्याधिकसत्ताकवस्त्वविषयकत्वेत्यर्थः । बाधित इत्यादि । वस्तूनामपह्नवो बाधः । मानर्बाधितः । मानानामबाधितविषयकत्वरूपप्रामाण्यस्यौत्सर्गिकत्वात् मानविषये बाधासम्भव इति भावः । ननु, बाधकप्रमाणवलाद्वस्तुग्राहकमानानां व्यावहारिकमानतास्तु । तत्राह-व्यावहारिके
For Private and Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336