Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
अद्वैतमञ्जरी
तत् प्रतिज्ञादेस्तद्वोधकत्वाद्वा, तद्बोधकत्वान्यथानुपपत्तेर्वा । नान्त्यः । व्यवहारकालाबाध्यबोधकत्वेनैव तदुपपत्तेरित्याह- मिथ्यात्वेति । नाद्य इत्याह-प्रतिक्षेति । अप्रतिपादनादिति । तद्वाचकपदाभावादिति शेषः । नन्वेवमप्याश्रयासिध्यादिकं स्थितमेव । न च मिथ्यात्वानुमितेः पूर्वमाश्रयासिच्याद्यनिश्चयात्तस्या उ. त्पत्तौ बाधकाभाव इति वाच्यम्। कार्योत्पत्तिकाले बाधबुद्ध्यभावस्यापेक्षणीयत्वेन मि थ्यात्वानुमितेः दृश्यमात्रे तदाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वप्रकारिकाया उत्पत्त्यसम्भवात् । प्रतिज्ञादिजन्यबोधेन तस्याः पूर्वमप्याश्रयासियादिबोधना. चेति चेन्न । व्याहत्यभावादित्यनेनैवाश्रयासियादिकृतव्याहत्यभावस्याप्युक्तत्वात् । तथा हि-अनुमित्या प्रतिज्ञादिजन्यबोधेन वा पक्षतावच्छेदकविशिष्टे मिथ्यात्वं बोध्यते । न च तावता आश्रयासिद्ध्यादिधीः । पक्षविशेषणतावच्छेदकादिविशिष्टे पक्षादिनिष्ठात्यन्ताभावप्रतियोगित्वज्ञानस्यैवाश्रयासिझ्यादिनिश्चयत्वात् । यथा 'आकाशीयकुसुमं नीलगन्धवत् । शुक्लरसवत्त्वा'दित्यादौ कुसुमादिनिष्ठात्यन्ताभावप्रतियोगित्वस्याकाशीयत्वादौ ज्ञानस्य । पृथिवी मिथ्येत्यादिविशेषानुमानेषु तु नाश्रयासिद्ध्यादेः शङ्कापि। किं च प्रतियोगिव्यधिकरणाभावस्याश्रयासिद्ध्यादिघटकत्वान्मिथ्यात्वे च तस्याघटकत्वान्न कोऽपि दोषः । ननु, स्वतः प्रामाण्यबलात् धीमात्रस्य तद्राहकेणाबाध्यविषयकज्ञानत्वरूपं प्रामाण्यं गृह्यत इति चेन्न । त्रिकालाबाध्यत्वादिघटितप्रामाण्यस्य स्वतस्त्वासम्भवेन मिथ्यात्वेन यदज्ञातं, तद्विषयकज्ञानत्वरूपप्रामाण्यस्यैव स्वतस्त्वात् । न हि ज्ञानग्राहकेण साक्षिणा स्वासम्बद्धं कालादिकं गृह्यते । अज्ञातत्त्वं तु स्वसम्बन्धत्वात् गृह्यत एव । तद्विशेषणतया मिथ्यात्वमपि गृह्यते । तदुक्तं विवरणे । 'ज्ञाततया अज्ञाततया वा सर्व साक्षिभास्य'मिति । साधकत्वेति । सिद्धिजनकत्वेत्यर्थः । ननु, सत्यत्वरूपं सत्त्वं न साधकताघटकम् । किं तु धीविषयत्वादि । तत्राह-न तु धीति । धीमात्रं धीत्वविशिष्टम् । साधकताप्रयोजकं साधकताबटकसत्त्वरूपम् । तादृग्वुद्धीति । व्यावहारिकसत्त्वेन धीरेव तादृशीति भावः । उक्तमेतत् खण्डने । 'कथं पुनरसतः कारणत्वमवसेयम् । प्राक्सत्वनियमानभ्युपगमात् । असत्त्वस्य सर्वासत्तविशेषादिति चेन्न । इदमस्मात् प्राक् सदिति बुद्ध्या विशेषात् यादृश्या त्रिचतुरकक्ष्याबाधानवबोधे विश्रान्तया वस्तुसतानिश्चयस्ते, तादृश्यैव कारणतानिश्चयो ममापी'ति । आत्मनो गौरत्व इति । पारलौकिकफलार्थकानुष्ठानायापेक्षितेन देहात्मनोंर्भेदनिश्चयेनात्मगौरत्वादेर्व्यवहारकालबाध्यत्वात्तत्र व्यवहारकालाबाध्यसत्त्वधीर्नेति भावः । नल्यादीति । नैल्यादिसाधकताप्रसङ्गेत्यर्थः । सत्त्वमेवेत्येवकारेण पारमार्थिकसत्त्वमेव प्रयोजकमिति
For Private and Personal Use Only

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336