Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२३०
www.kobatirth.org अद्वैतमञ्जरी।
विंबात्मनेति । औपाधिकपरिच्छेदशून्यत्वे सति उपाध्यन्तर्गतत्वरूपेणा, रोपितधर्मेण विशिष्टत्वं प्रतिबिंबत्वम् । तादृशधर्मशून्यत्वे सति उपाधिसन्निहित बिंबत्वम् । सत्यन्तं घटाकाशे घटरूपोपाधिसमानपरिमाणे अतिव्याप्तिवारणाय । अपे क्षणीय एवेति । तथा च कारणत्वस्याभावेऽपि तदवच्छेदकत्वात् ज्ञानरूपं का. यं प्रति प्रयोजकत्वरूपं साधकत्वमिति भावः । धर्ममात्रेति । जपापुष्पधर्ममात्रेत्यर्थः । लोहितिमेति । आत्मनः कर्तृत्वादिकं दार्टान्तिकम् । पञ्चपादिकति । तथा च तन्मतमालम्ब्योक्तम्। तेन वाचस्पतिमते लौहित्यं प्रतिबिंबो धर्मारोपम्य धारोपव्याप्यत्वेऽपि धर्मप्रतिबिंबस्य न धर्मिप्रतिबिंबनियम इत्युक्तावपि न दोषः । ननु,कर्तृ. त्वादेमनोधर्मस्यात्मनि संसर्ग आरोप्यते । न तु स्वरूपम् । 'इदं रजत'मित्यादौ रजतत्वादेश्शुद्धम्यारोपे तस्य व्यावहारिकरजतादावविद्यमानस्यैवोत्पत्तेवांच्यत्वेन व्यावहारिकरजतवृत्तिरजतत्वादिप्रकारकप्रवृत्त्यादिकार्यम्य भ्रमाधीनस्यानुपपत्तेः। तथा च दृष्टान्तेऽपि लौहित्यसंसगस्थैवारोपोक्तिसम्भवात् कथं लौहित्यस्वरूपमिथ्यात्वसाधकत्वं पञ्चपादिकाया इति चेदुच्यते । संसर्गारोपमात्रेण न प्रतिबिंबत्वम्। किं त्वन्तरैकदेशावच्छिन्नसंसर्गारोपेण। लौहित्यस्य तु स्फटिके व्याप्यवृत्तित्वात् नोक्तारोप इति न प्रतिबिंबत्वम् । किं तु संसृष्टरूपेण मिथ्यात्वमिति भावः । ध्वनिसाहित्यं दै
श्रियध्वनिसाहित्यम् । नासत्वात् नारोपितत्वात् । शङ्काविति । ' विषमिदमिति भ्रमस्य भयविशेषोत्पादकस्य विशेष्येत्यर्थः । अवच्छेदकस्य उपाधेः । अवच्छिन्नस्य तदुपहितस्य । उपलक्षणत्वात् उपलक्षणत्वापातात् । अनुष्ठानेति । यद्यपि मैत्रावरुणरूपदण्डी नात्र वाक्ये विधीयते । 'मैत्रावरुणः प्रेष्यति चान्वाहे' ति वचनप्राप्तत्वात्, तथापि दण्डस्यात्रावश्यं विधिः । तस्य चोपलक्षणत्वे प्रैषानुवचने साधनतया तद्विधानेऽपि कदाचित् सत्तामात्रेण तस्य साधनत्वसम्भवेनोद्देश्यानुवचनकालव्याप्यं च तद्धारणं नानुष्ठीयेत । यद्यपि हि तस्यावलम्वनरूपदृष्टद्वारा प्रैषानुवचने साधनता, तथापि तत्पूर्वसत्तामात्रेणापि तत्सम्भवात् तत्कालसत्ता दण्डस्य न लभ्यते । विशेषणत्वस्वीकारे तु अनुवचनकर्मकभावनायां साधनतयान्वितस्य दण्डस्य विशेष्यीभूतभावनान्वयिन्यनुवचने समानकालीनत्वसम्बन्धेनान्वयादनुवचनकालीनदण्डस्य साधनतालाभः । यथा 'पक्ता दण्डी'त्यादौ पाकादौ समानकालीनतासम्बन्धेन दण्डाद्यन्वयः । वस्तुतस्तु, दण्डस्य पदार्थैकदेशत्वेन भावनायामन्वयासम्भवादेव विशेषणत्वं स्वीक्रियते । विशेषणत्वे हि दण्डिनो भावनायां साधनत्वेनान्वयात्तद्विशेषणतापन्नस्य दण्डस्यापि भावनायां साधनत्वेनान्वयसम्भवः । तत्र भावनायां दण्डिनः साधनतया प्राप्तत्वेऽपि दण्डस्याप्राप्तत्वात्तत्रैव विधिता
For Private and Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336