Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२४२
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
यत्र ज्ञाने समवायो विषयः तेनानवच्छिन्नत्वं तत्राक्षतमिति वाच्यम् । समवायस्यैकत्वेन रूपज्ञानसमवायस्य रूपज्ञानज्ञानीयत्वात् रूपज्ञानम्मत्समवेतधीविषयइति ज्ञानावच्छिन्नत्वस्य समवाये सत्वाच्च । असम्भवादिति । ननु, ज्ञानत्वेनावच्छेदकत्वं निवेश्यम् । आत्मसमवायस्य तु स्वविषयकज्ञानं सम्बन्धित्वेनावच्छेदकम् । न तु ज्ञानत्वेन । विषयस्तु न केनापि रूपेण ज्ञानावच्छिन्नः । ज्ञानं विनापि घटोऽयमित्यादिनिरूपणादिति चेन्न । ज्ञानत्वेनावच्छेदकतानिवेशे तज्ज्ञानानवच्छिन्नेत्यस्य कृत्याभावात् । न हि नाशेच्छादौ ज्ञानत्वेन ज्ञानमवच्छेदकम् । किं तु प्रतियोगित्वविषयत्वादिना । अथ येन रूपेण सम्बन्धिताधीस्तेनावच्छेदकत्वं निवेश्यम् । तथा च ज्ञानं नष्टमित्यादौ ज्ञानत्वेन सम्बन्धित्वस्य प्रत्ययात्तद्वारणम् । तर्हि प्रकृतेऽपि तथा प्रत्ययाद्दोषः । विषयस्त्वित्यादिकं तूक्तव्याप्तिनिरासान्निरस्तम् । ज्ञानं गुण इत्यादौ विषयं विनापि ज्ञाननिरूपणाच्च । न च यज्ज्ञानप्रत्यक्षत्वं यदीयसम्बन्धव्याप्यं, तस्य स विषय इति वाच्यम् । यज्ज्ञानस्य प्रत्यक्ष विषयतानिवेशे आत्माश्रयात् । सम्बन्धसामान्यनिवेशे आत्मादेर्धीमात्रविषयत्वापत्तेः । अथ यदित्यादि । 'प्रकाशस्य सतस्तदीयतामात्र निबन्धनः स्वभावविशेषो विषयतेत्युदयनाचार्यवाक्यं बौद्धादिकारस्थम् । तत्र शिरोमण्यादीनां व्याख्यानं प्रकाशस्य ज्ञानस्य सतः विद्यमानस्य विषये विद्यमाने अतीतादौ च विद्यमानज्ञानसम्बन्ध - ज्ञापनायेदम् । तदीयतामात्र निबन्धनस्तदीयत्वोपहितस्वभावः स्वरूपमिति । ननु, तदीयत्वं ज्ञानविशेषपरिचायकम् । न तु लक्षणे प्रविष्टम् । तथा च वस्तुगत्या यदीयं यत् ज्ञानं तत् तस्य विषयता । तत्राह रूपेति । अनेन शिरोमण्युक्तदूषणेन दूषणान्तराण्यपि सूचितानि । तदुक्तं शिरोमणिभिः । यदि ज्ञानमेव विषयता, तदा घटपटाविति समूहालम्बनस्य भ्रमत्वापत्तिः । घटत्वाभाववति पटे घटत्वविषयकत्वात् । यैव हि घटनिष्ठा तद्धीरूपा विषयता घटत्वविषयतानिरूपिता, सैव पटनिष्ठा विषयता । किं च यथा घटादिज्ञानन्तत्स्वरूपसम्बन्धेन घटादीयं, तथा स्वीयं कालीयं स्वाभाविीयं चेति स्वाभावादिविषयकत्वेनापि व्यवह्रियते । अपि च विषयता विषयतवं वा यदि नातिरिच्यते ज्ञानात्, तदा घटविषयकज्ञानत्वादिना कथं हेतुत्वादिकम् । तत्तज्ज्ञानव्यक्तीनामननुगमात् । तस्माद्विषयता विषयतात्वं च ज्ञानादन्यत् । प्रकारत्वादयस्तद्विशेषाः । एवं प्रतियोगित्वाधिकरणत्वादिकमपि प्रतियोग्यादिभिम्नम् । न चैवं विषयताया अपि विषयता तदन्या । एवं तद्विषयतापीत्यनवस्थेति वाच्यम् । अगत्या तत्स्वीकारा' दिति । तदेतत् 'अनवस्थादयो दोषाः सत्तां निघ्नन्ति वस्तुनः । अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ||' इति खण्डनोक्तरीत्या अस्मद
For Private and Personal Use Only

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336