Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेढग्दृश्यसम्बन्धभङ्गः]
लघुचन्द्रिका ।
२४१
त् । अत एव वायुभिन्न एव रूपसमवाय इति प्रमया समवायनानात्वमाहुरित्याशयेनाह-एतावतेति । ननु, तत्तद्विषये पूर्वपूर्वप्रयोग एवोत्तरोत्तरज्ञानस्य विषयत्वम् । तत्राह-न चास्मिन् सादाविति । तस्य पूर्वप्रयोगस्य प्रथमं सादिपदार्थे ज्ञानविषयोऽयमिति प्रयोगो न स्यात् । पूर्वप्रयोगाभावात् । न च ज्ञानस्येव पूर्वप्रयोगस्यापि पूर्वमुत्पन्नस्येदानीमुत्पन्नविषये सम्बन्धात्तज्ज्ञानादेवेदानी प्र. योग इति वाच्यम् । तद्विषयव्यक्तिमात्रप्रयोगस्य पूर्वसत्त्वे मानाभावात् ।। अत एव भाविप्रयोगमादायापि नोपपत्तिः । तत्र तत्रेति । घटादिव्यवहारे इत्यर्थः । तत्तवृत्तिविषयत्वेनेति । घटादिनिष्ठं यद्वृत्तिविषयत्वं, तद्धटितेन घटादिज्ञानत्वेनेत्यर्थः । विषयत्वादिति । कारणतावच्छेदकरूपं स्वरूपयोग्यत्वं विषयताघटितमित्यर्थः । तस्यापोति । कारणतावच्छेदकवत्त्वेन यन्निर्णीतं, तस्यैव कार्याभाववत्त्वं सहकार्यभावप्रयुक्ततया ज्ञातुं शक्यते । शिलादावंकुराधभाववत्त्वस्य जलाद्यभावप्रयुक्तत्वेनाज्ञानात् । तथा चोक्तान्योन्याश्रयः स्थित एवेति भावः । क्षणिकविशेषस्य तद्व्यक्तित्वेन कारणस्य कार्यभाववत्त्वमेव नास्ति । सहकारिकूटसम्पनत्वात् । कुतस्तस्य सहकार्यभावप्रयुक्तत्वम् । अतोऽनुगतेत्युक्तम् । कार्यानुपधायकवृत्तीति तदर्थः । शक्यावयवे स्वशक्यसम्बन्धिविशेषे । तेन रूपं करोति सुखं करोतीत्यादौ रूपादिसमवायिनि नाशं करोतीत्यादौ नाशप्रतियोग्यादौ लक्षणा लभ्यते । यत्सम्बन्धेत्यादि । स्वान्यसम्बन्धाद्यघटितस्य ज्ञानसम्बन्धित्वस्याश्रय इति अवच्छेदकान्तार्थः । स्वविषयकज्ञानसमवायित्वादात्मन्यव्याप्तिमाशङ्कय निरस्यति । यद्यपीति । ज्ञानावच्छेदे ज्ञानावच्छेदकत्वे । समवायापेक्षा समवायघटितत्वम् । यज्ज्ञानानवच्छिन्नेत्यस्य कृत्यमाह- यद्यपि चेति । समवेतेत्यादि । आत्मसमवायस्य स्वभावः समवेतात्मकरूपज्ञानावच्छिन्नः इच्छाया इष्यमाणात्मकेन नाशस्य प्रतियोग्यात्मकेन रूपज्ञानेनावच्छिन्नः स्वभाव इत्यर्थः । घटायवच्छिबेति। ज्ञानं स्वग्राहकेण विषयावच्छिन्नरूपेणैव गृह्यते इति तदेव तत्स्वभावः । विषयस्तु न ज्ञानावच्छिन्नरूपेणैव गृह्यते इति स न तथेति भावः । यज्ज्ञानानवच्छिन्नेत्यत्र यत्पदकृत्यमाह-यद्यपि स्वग्राहकेति । ननु, सर्वं ज्ञानं वाच्यत्वेन जानामीत्याद्यनुव्यवसायः खं प्रति विषयः स्वेनावच्छिन्नस्वभावश्चेत्यव्याप्तिः । अथ येन रूपेण विषयता, तेन रूपेण तज्ज्ञानानवच्छिन्नस्वभावता वाच्या । प्रकते च येन सर्वज्ञानत्वेन विषयता, तेन रूपेण न ज्ञानावच्छिन्नता । किं तु ज्ञानत्वमात्रेणेति चेत् । तथापि वाच्यस्य ज्ञानं वाच्यत्वेन जानामीत्यनुव्यवसाये अव्याप्तिः । अतो असङ्गतेयं परोक्तिरिति ध्येयम् । सम्बन्धिभूतस्वज्ञानेति । न च
For Private and Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336