Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
अद्वैतभञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
रकत्वादिति शेषः । न तु प्रतियोगीति । ननु, प्रतियोग्यनुयोगिभावादिसम्बन्धे मिथ्यात्वसंशये सम्बन्धव्यापकत्वमविप्रकर्षे न निश्श्रेतुं शक्यते इति चेन्न । उक्तानुकूलतर्कसत्त्वे व्यभिचारसंशयस्याप्रतिबन्धकत्वात् । अन्यथा पक्षावृत्युपाधौ साध्यव्यापकत्वस्यानिश्वयापत्तेः । बाधे विप्रकर्षहेतुकस्य सम्बन्धाभावानुमानस्य सामग्न्याम् । अदृढे तर्कानवतारेणानुत्पन्ने । अन्यसाम्यात् किमिति । ज्ञानज्ञेये तात्त्विकसम्बन्धयुक्ते । विशिष्टप्रमाविषयत्वात् । प्रतियोग्यभावादिवदिति सत्प्रतिपक्षरूपादन्यसाम्यघटितात् प्रयोगात् किं फलम् न किमपीत्यर्थः । सम्पन्नायां ह्यनुमानसामन्यां प्रत्यनुमानसामग्री सफला । नासम्पन्नायामिति भावः । दृढे उक्ततर्कावतारेण तस्यां सम्पन्नायाम् । तदपि साम्यप्रतियोगी प्रतियोग्यभावसनोऽपि । बाध्यतां विप्रकर्षेण प्रतियोग्यादावभावादिसम्बन्धाभाव उक्तसामग्यैवानुमीयताम् । तस्यास्तर्कवत्त्वेन निस्तर्कोक्तसामन्या सत्प्रतिपक्षासम्भवादिति भावः । बाधे दृढे इत्यत्र न्याये दृढे इति पाठकल्पनं तु न युक्तम् । खण्डनग्रन्थे तदभावात् । दर्शनेति । सहचारदर्शनेत्यर्थः । रूपवत्त्वादिकं रूपादिसाधकत्वम् । समकक्ष्यः अधिष्ठानारोप्ययोर्यस्सम्बन्धस्तदन्यः । परस्पराध्यासात्मकेति । सम्बन्धिनोः परस्परावच्छेदेन अध्यस्तं यत् परस्परतादात्म्यं तत्त्वरूपेत्यर्थः । सम्बन्धासम्भवेनेति । सम्बन्धिनोविंप्रकर्षात् सम्बन्धस्य मिथ्यात्वे सिद्धे मिथ्यासम्बन्धोपहितरूपेण सम्बन्धिनोरपि मिथ्यात्वं सिध्यति । तथा चोक्तरूपे
ज्ञानज्ञेययोमिथ्यात्वेऽपि शुद्धरूपस्य ज्ञानस्यामिथ्यात्वेनाधिष्ठानत्वसम्भवात्तयोस्सम्बन्धः अधिष्ठानारोप्ययोः पर्यवस्यति । प्रतियोग्यभावयोस्तु नाधिष्ठानारोप्यतासम्भवः । द्वयोरपि तयोश्शुद्धरूपेणापि ज्ञेयत्वेन मिथ्यात्वात् । तस्मात् शुद्धरूपेण सम्बन्धिनोर्मिथ्यात्वसाधकाभावे अधिष्ठानत्वमेवेति भावः । ननु, प्रतियोग्य भावयोः परस्परावच्छेदेन तादात्म्याध्यासासम्भवे 'घटोऽत्यन्ताभावीयः अत्यन्ताभावो घटीय' इति धीस्तयोः परस्परविशेष्यविशेषणता च न स्यात् । न च घटावच्छेदेन तदत्यन्ताभावस्य तादात्म्यानध्यासात् घटचित्सम्बन्धस्य उक्ताभावश्चित्सम्बन्धानवच्छेदकत्वेऽपि घटांशे उक्ताभावस्य विशेषणत्वव्यवहारो नानुपपन्नः । उक्ताभावीय प्रतियोगिताया घटावच्छेदेन तादात्म्याध्याससम्भवात्तादृशतादात्म्यरूपसांसर्गिकविषयताया घटविषयतावच्छिन्नत्वसम्भवादिति वाच्यम् । तावतापि घटांशे उक्ताभावस्य विशेषणत्वासम्भवात् । यदीयविषयताविशिष्टसंसर्गविषयता यदीयविषयत्वेनावच्छिन्ना, तदेव तत्र विशेषणमिति ं विवेचितम् । न चोक्ताभावविषयता घटादिविषयत्वेनावच्छेत्तुं शक्या । तयोर्भिनदेशावच्छिन्नत्वादिति चेन्न । प्रतीयमानस्य विशेष्यविशेषणभावस्यापलापायेागात्
For Private and Personal Use Only

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336