Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१८४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
1
बोध्यम् । पश्चीकरणात् एकैकमूतमागचतुष्टये इतरभूतचतुष्टयस्य मागचतुष्टयसंयोगात् । स्थूलाकाशादीनामिति शेषः । तथा च संयोगविशेषस्यैव रूपादिकारणत्वं स्वीक्रियते । न तु स्वसमवायिसमवेतत्वसम्बन्धेन रूपादेः । तदिदमुक्तम् - एताव - न्मात्रेति । वस्तुतस्तु परिणामवादस्वीकारेण मिलितानां भूतानामाकाशदिपरिणामोत्पत्तावपि न शब्दादिकमुत्पद्यते । किं तु यस्य भूतस्य भागचतुष्टयं यत्र, तस्यैव तत्र गुणोऽभिव्यक्तो भवति । तथा च गुणामिव्यक्तावेव संयोगविशेषो हेतुः । तदिदमुक्तम् — व्यवहारयोग्यो भवतीति । तदेतत् 'एकैका एव नीलारुणादिव्यक्तयो नित्या जातिवदखण्डाः । एवं शब्दो नोत्पद्यते नित्यत्वादिति भट्टमतम् । गुणगुणिनोस्तादात्म्याहूपादीनामुत्पत्तिः क्वचिव्यवह्रियते । रूपत्वादिना कार्यता तु न स्वीक्रियते । किं तु रूपविशेषादिविशिष्टत्वेन संयोगविशेषत्वेन कार्यकारणभावः । नित्यानित्ययोरपि जातिव्यक्त्योरिव तादात्म्यमविरुद्धम् । लिङ्गादिकमिति दृष्टान्तः । प्रकरणमात्रस्य प्रकरणादिमात्रस्य । बाधकजातीयत्वमात्रेण न बाधकत्वमित्यत्र दृष्टान्तमाह न हीत्यादि । स्मृत्या श्रुतिर्बाध्यत इति योजना । बाधकत्वे हेतु:प्रधानेत्यादि । क्रमस्य पदार्थद्वयनिरूप्यत्वेन पदार्थस्य क्रमापेक्षया प्रधानत्वम् । आचामेदिति । क्षुत आचामेदित्यादीत्यर्थः । वेदं सम्मार्जनसाधनदर्भमुष्टिविशेषम् । वेदिं गार्हपत्याहवनीयमध्ये चतुरंमुलखात भूमिम् । अनन्तरं अव्यवहितम् । अन्यत्र पदार्थधर्माद्यविषयकश्रुतौ । तथा च बाधिकया स्मृत्या भवितव्यम् । अत्र स्मृत्या श्रुतिरित्यनेन प्रमाणबलाबलाभ्यां बाधकत्ववाध्यत्वे इति पूर्वपक्ष: सूचितः । पदार्थप्राधान्योक्त्या च प्रमेयबलाबलाभ्यामेव ते । नहि प्रमाणयोः स्वत एव विरोधः । किं तु मिथो विरुद्धविषयकत्वेन । तथा च तत्पर्यालोचने प्रमेयबलाबलज्ञानस्य प्राथम्या - तेनैव व्यवस्थेति सिद्धान्तः । प्रथमतृतीये स्मार्तानामाचमनादीनां श्रौतक्रमादिभिः विरोधे श्रोता क्रमादिकमेवानुष्ठेयम् । न हि 'क्षत आचामे' दित्यादिस्मातीनामनुष्ठाने वेदमित्यादिक्रमादिकं सम्भवतीति प्राप्ते उक्त सिद्धान्त उक्तः । तत्तद्दरदोषनिवन्धनमिति । दूरत्वस्यापेक्षिकस्य सविधेऽपि सत्त्वात् दूरत्वमात्रस्यादोषत्वात् दूरत्वविशेषाणामेव भूमविशेषे दोषविधया हेतुत्वलाभाय द्वितीयतत्पदं दूरदोघे विशेषणम् । प्रथमतत्पदस्याप्रमेत्यन्न योजना । तथा च तेषां दूरत्वानामन्यतमजन्यं यद्यत् ज्ञानं तदममेत्यर्थः । एतेन न्यायप्रयोगे वीप्साया असाम्प्रदायिकत्वात्तत्तदित्यसङ्गतमित्यपास्तम् । युक्त्यैव हृदं ज्ञानमप्रमात्वव्याप्योक्तजन्यत्ववदिति निश्चयेन । बाधं अप्रमात्वानुमितिम् । मन्दबुद्धे इति । युक्तिस्वरूपाज्ञानादुक्तयुक्तेरप्या१. ' इतरभूतभागचतुष्टययुक्ते यरिव्विदेकमामचतुष्टये इति शेषः ।' इति पाठान्तरम् ।
.
For Private and Personal Use Only

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336