Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
अनधिकरणत्वे सतीति । अस्मद्रीत्या प्रातिभासिके व्यभिचारप्रसक्तेरिदमुक्तम् । अनधिकरणत्वमधिकरणभेदत्वविशिष्टम् । तस्य च वृत्त्यनियामकेन ब्रह्मनिष्ठेन तादात्म्येन हेतुत्वे न दोषः । वृत्तिनियामकसम्बन्धस्यैव ब्रह्मणोऽधिकरणतापादकत्वात्। एवं चाभावत्वविशिष्टे साध्येऽपि बोध्यम् । तादृशतादात्म्यमपि न ब्रह्माधिकरणकम्। यनिरूपितमधिकरणत्वं वाच्यं, तदन्यसम्बन्धानुयोगित्वस्यैव तत्त्वात् । साधकत्वेति । व्याप्तिग्रहौपयिकत्वेत्यर्थः । ननु, ब्रह्मण्यज्ञानविषयत्वाद्यधिकरणत्वसत्त्वादनधिकरणत्ववटितहेत्वभावेन व्याप्त्यग्रहाद्व्याप्तिग्रहौपयिकतया तत्सार्थकम् । तत्राहशुद्धमेवेति । उक्ताधिकरणत्वं शुद्धे ब्रह्मणि नास्त्येव । किं तु उपहित इति भावः । नन्वसिद्धिवारकस्यापि व्यर्थत्वाभावः चक्षुस्तैजसत्वानुमानादौ दृष्टः । तथा च प्रातिभासिकत्वविशेषणस्यापि पक्षहेत्वसिद्धिवारकत्वेन न व्यर्थत्वमित्याशङ्कय यया असिध्या व्याप्तेरग्रहस्तद्वारकस्यैव सार्थकत्वम् । व्याप्तिग्रहोपयिकत्वात् । पक्षे हेत्वसिद्ध्या तु न व्याप्त्यग्रहः । दृष्टान्ते साध्यहेत्वोस्सियैव व्याप्तिग्रहात् । तथा च पक्षहेत्वसिद्धिवारकं प्रातिभासिकत्वं हेतोविशेषणं व्यर्थमेवेत्याशयेनाहतथा च चक्षुस्तैजसत्वेत्यादि । असिद्धिवारकस्य दृष्टान्ते हेत्वसिद्धिवारकस्य । तैजसत्वानुमानेति । चक्षुस्तैजसम् । रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वाद्दीपवदित्यत्र मध्यान्तानुपादाने दृष्टान्ते हेत्वभावेन साध्यहेत्वोस्सहचाराग्रहात् मध्यान्तं व्याप्तिग्राहकमिति भावः । ननु, व्याप्तेरिव पक्षधर्मताया अपि ग्राहकत्वेन सार्थक्यं कुतो न स्यात् । व्याप्तिग्राहकस्यापि सार्थकत्वे अनुमितिप्रयोजकत्वस्यैव तन्त्रत्वात् । तथा च व्याप्तिविशिष्टहेतोः पक्षधर्मताग्राहकत्वेन प्रातिभासिकत्वविशेषणस्याप्यनुमितिप्रयोजकतया सार्थकत्वम् । तत्राह-व्यभिचारवारकस्यति । तथा च यद्विशेषणं विना कृतस्य व्याप्यतावच्छेदकत्वसम्भवः तद्धटितं गौरवेण व्याप्यतायामनवच्छेदकम् । न च व्याप्यतायास्स्वरूपसम्वन्धरूपस्यातिरिक्तस्य वावच्छेदकत्वस्यानङ्गीकारात् अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य तु गुरावपि स्वीकारात् नोक्तरीत्या वैयर्थ्यस्य दूषणत्वमिति वाच्यम् । व्याप्यताया उक्तावच्छेदकत्वस्यास्वीकारे कारणत्वादेरपि तदापत्तेः । 'दण्डः कारणमित्यादिधीरिव 'घूमो व्याप्य'इत्यादिधीरप्यवच्छेदकत्वावगाहिनी सम्भवत्येव । अत एव कम्बुग्रीवादिमत्त्वादिना व्याप्तिप्यत एव। तथा च स्वविशिष्टव्यापकसाध्यसामानाधिकरण्यावच्छेदकहेतुतावच्छेदकादिरूपव्याप्तिधीविरोधित्वादुक्तावच्छेदकत्वशून्यहेतुतावच्छेदकरू . पस्य व्यर्थविशेषणत्वस्य व्याप्यत्वासिद्धिरूपहेत्वाभासत्वमिति भावः । स्पष्टश्चायमर्थो मण्यादावीश्वरवादादौ । तथाहि-'शरीराजन्यत्वे व्यर्थविशेषणत्वम् । लाघवे
For Private and Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336