________________
Shri Mahavir Jain Aradhana Kendra
१८४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
1
बोध्यम् । पश्चीकरणात् एकैकमूतमागचतुष्टये इतरभूतचतुष्टयस्य मागचतुष्टयसंयोगात् । स्थूलाकाशादीनामिति शेषः । तथा च संयोगविशेषस्यैव रूपादिकारणत्वं स्वीक्रियते । न तु स्वसमवायिसमवेतत्वसम्बन्धेन रूपादेः । तदिदमुक्तम् - एताव - न्मात्रेति । वस्तुतस्तु परिणामवादस्वीकारेण मिलितानां भूतानामाकाशदिपरिणामोत्पत्तावपि न शब्दादिकमुत्पद्यते । किं तु यस्य भूतस्य भागचतुष्टयं यत्र, तस्यैव तत्र गुणोऽभिव्यक्तो भवति । तथा च गुणामिव्यक्तावेव संयोगविशेषो हेतुः । तदिदमुक्तम् — व्यवहारयोग्यो भवतीति । तदेतत् 'एकैका एव नीलारुणादिव्यक्तयो नित्या जातिवदखण्डाः । एवं शब्दो नोत्पद्यते नित्यत्वादिति भट्टमतम् । गुणगुणिनोस्तादात्म्याहूपादीनामुत्पत्तिः क्वचिव्यवह्रियते । रूपत्वादिना कार्यता तु न स्वीक्रियते । किं तु रूपविशेषादिविशिष्टत्वेन संयोगविशेषत्वेन कार्यकारणभावः । नित्यानित्ययोरपि जातिव्यक्त्योरिव तादात्म्यमविरुद्धम् । लिङ्गादिकमिति दृष्टान्तः । प्रकरणमात्रस्य प्रकरणादिमात्रस्य । बाधकजातीयत्वमात्रेण न बाधकत्वमित्यत्र दृष्टान्तमाह न हीत्यादि । स्मृत्या श्रुतिर्बाध्यत इति योजना । बाधकत्वे हेतु:प्रधानेत्यादि । क्रमस्य पदार्थद्वयनिरूप्यत्वेन पदार्थस्य क्रमापेक्षया प्रधानत्वम् । आचामेदिति । क्षुत आचामेदित्यादीत्यर्थः । वेदं सम्मार्जनसाधनदर्भमुष्टिविशेषम् । वेदिं गार्हपत्याहवनीयमध्ये चतुरंमुलखात भूमिम् । अनन्तरं अव्यवहितम् । अन्यत्र पदार्थधर्माद्यविषयकश्रुतौ । तथा च बाधिकया स्मृत्या भवितव्यम् । अत्र स्मृत्या श्रुतिरित्यनेन प्रमाणबलाबलाभ्यां बाधकत्ववाध्यत्वे इति पूर्वपक्ष: सूचितः । पदार्थप्राधान्योक्त्या च प्रमेयबलाबलाभ्यामेव ते । नहि प्रमाणयोः स्वत एव विरोधः । किं तु मिथो विरुद्धविषयकत्वेन । तथा च तत्पर्यालोचने प्रमेयबलाबलज्ञानस्य प्राथम्या - तेनैव व्यवस्थेति सिद्धान्तः । प्रथमतृतीये स्मार्तानामाचमनादीनां श्रौतक्रमादिभिः विरोधे श्रोता क्रमादिकमेवानुष्ठेयम् । न हि 'क्षत आचामे' दित्यादिस्मातीनामनुष्ठाने वेदमित्यादिक्रमादिकं सम्भवतीति प्राप्ते उक्त सिद्धान्त उक्तः । तत्तद्दरदोषनिवन्धनमिति । दूरत्वस्यापेक्षिकस्य सविधेऽपि सत्त्वात् दूरत्वमात्रस्यादोषत्वात् दूरत्वविशेषाणामेव भूमविशेषे दोषविधया हेतुत्वलाभाय द्वितीयतत्पदं दूरदोघे विशेषणम् । प्रथमतत्पदस्याप्रमेत्यन्न योजना । तथा च तेषां दूरत्वानामन्यतमजन्यं यद्यत् ज्ञानं तदममेत्यर्थः । एतेन न्यायप्रयोगे वीप्साया असाम्प्रदायिकत्वात्तत्तदित्यसङ्गतमित्यपास्तम् । युक्त्यैव हृदं ज्ञानमप्रमात्वव्याप्योक्तजन्यत्ववदिति निश्चयेन । बाधं अप्रमात्वानुमितिम् । मन्दबुद्धे इति । युक्तिस्वरूपाज्ञानादुक्तयुक्तेरप्या१. ' इतरभूतभागचतुष्टययुक्ते यरिव्विदेकमामचतुष्टये इति शेषः ।' इति पाठान्तरम् ।
.
For Private and Personal Use Only