________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रत्यक्षस्याचाध्यत्वे वाधकम्] लघुचन्द्रिका ।
१८३
नुवादस्स्यादिति भावः । अनर्थेत्यादि । प्रपञ्चतात्विकत्वस्य वादिविप्रतिपत्तिमिः सन्दिग्धत्वेनाद्वैतनिश्चयासम्भवात् अद्वैतब्रह्मनिश्चयद्वारा ब्रह्मात्मैक्यनिश्चयाधीनाज्ञाननिवृत्त्यर्थकत्वेनोक्तश्रुति नुवाद इत्यर्थः । पारमार्थिकमित्यादि । अद्वैतं द्वैताभावं ब्रह्मस्वरूपम् । पारमाधिकेन द्वैताभावेन घटितं वा, ब्रह्मगतपारमार्थिकत्वस्यामावरूपं वा, मिथ्यात्वं बोधयन्ती श्रुतिर्नोपजीव्यविरोधात् विभेतीत्यर्थः । तत्त्वतः तात्विकत्वेन। औष्ण्यं नास्ति वह्नावौष्ण्यात्यन्तामावोऽस्ति । व्यवहारतोऽपि नास्ति वहावीप्ण्यं व्यावहारिकात् भिन्नम् । यथाश्रुते व्यावहारिकत्वरूपेणात्यन्तामावस्य व्यावहारिकस्य वात्यन्ताभावस्य पूर्ववदिष्टत्वात् । सकलसाधारण्येति । सर्वान् प्रति निर्दोषत्वेत्यर्थः । निवृत्तिकारणताया विरुद्धस्वभावतायाः । यथाश्रुते स्वभाववादे कारणत्वस्यास्वीकारेणासङ्गतेः ॥
इति लघुचन्द्रिकायां मिथ्यात्वानुमितेर्वह्निशैत्यानमितिवैषम्यम् ॥ ___ मम शरीरं शरीरं मदन्यत्वव्याप्यमदीयत्ववत् । यथाश्रुते सम्बन्धमात्रस्य तादात्म्यव्यावर्तकधर्मत्वाभावेनासङ्गतेः । अनवकाशादिति । युक्तेस्तु ग्राह्याभावव्याप्यवत्त्वनिश्चयरूपाया रजताभेदवत्त्वादिनिश्चयाप्रतिबध्यत्वेनोत्पत्तेरवकाश इति भावः । ननु, नात्मा साक्षी । येन तस्याणुत्वे नानावयवावच्छिन्नसुखादितादात्म्यापनसाक्षिरूपत्वासम्भवेन दोषः । किं त्वात्मनश्चैतन्यं गुणः । तस्य च दीपप्रभायाः दीपासंयुक्तदेश इव आत्मासंयुक्तेऽप्यवयवे सत्त्वान्नानुपपत्तिस्तत्राह-न ह्येक इत्यादि । तथा चोक्तगुणस्वरूपस्यैवात्मत्वसम्भवेन तदन्यस्मिन्नण्वात्मनि मानाभावः । ननु, 'अणुवैष आत्मेति श्रुतेः उत्क्रान्त्यादिश्रुतेश्वाणुरेवात्मा । तत्राह-विस्तरेणेति । उक्तश्रुतीनामौपाधिकपरिच्छेदबोधकत्वमित्यादिविस्तरेणेत्यर्थः । त्वन्मते आकाशस्य अन्यत्वशरीरारम्भकत्वादिवादिनामद्वैतवादिनां मते । व्यभिचारीति । अनुभूतस्पर्शादौ मानामावात् । तदभाषेति । तद्रेदेत्यर्थः । तदत्यन्तामावस्याप्रत्यक्षत्वात् 'नित्यानुभवग्राह्यं तम' इति तत्त्वदीपनोक्तेस्तमस इव तदीयरूपस्यापि प्रातीतिकत्वेन साक्षिवेद्यत्वेऽपि व्यावहारिकरूपामावस्य साक्षिवेद्यत्वे मानामावस्तत्राह
-अचाक्षुषेऽपीति । बाधात् बाधसम्मवात् । अवर्जनीयमिति । चक्षुस्संयोगविशिष्टालोकावच्छिन्नं नमः साक्षिवेद्यम् । अतादृशे नमस्यावरणस्वीकारात् । ननु, रूपवत्यपि नमसि चक्षुस्संयोगे मानामावेन रूपाचाक्षुषोपपत्तेः कथमुक्ततर्कावतार इति चेन्न । चक्षुस्संयुक्तालोकावच्छिन्ने नमसि चक्षुस्संयोगसम्मवेऽपि तत्र रूपचाक्षुषानुत्पत्तौ तत्र रूपवत्त्वे प्रमाणाभावात् । एवं नभो यदि नीलं स्यात् तदा नीलत्वेन निकटस्थपुरुषीयचाक्षुषविषयः स्यात् । अनुबूतरूपे मानामावादित्यादि
For Private and Personal Use Only