Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
२२८ ... गुणानिरूपणम् . . मपि सत्त्वादेकज्ञानधीपरम्परया विषयान्तरसञ्चारो न स्यात् । विषयान्तरधीसामग्र्याः प्रतिबन्धकत्वात् । कार्यदर्शनेन. तथा कल्पनात । सांख्या हीति । प्रथमः परिणाम आद्या विकृतिः । सत्त्वरजस्तमासाम्यरूपायाः परिणामिन्याः सत्त्वभेदः : प्रथमः परिणामो बुद्धिरन्तःकरणभेदः । सांख्यानां बुद्धिमनोऽहङ्कारभेदेन तवैविध्याव ।
बुद्धेरिति । बुद्धस्त्रयोऽशाः पुरुषोपरागविषयोपरागण्यापारावेशभेदाव । मयेदं कर्तव्यमित्यध्यवसायात् । तत्र मयेत्यतात्त्विको महचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः। : : . नीलादिष्विन्द्रियसन्निकर्षाव तत्स्वभावस्य महत्तत्त्वस्य नीलाचाकारपरिणतिभेदोत्पादो मलदर्पणसम्बन्धवत् पारमार्थिको विषयोपरागः । पुरुषोपरागविषयोपरागाभ्यां कर्तव्यविषयस्य प्रतिमासात्तदधीनः करोमीत्यध्यवसायो व्यापारावेशः । तत्राघोंऽशो
बुद्धिर्द्वितीयो ज्ञानं तृतीयश्चोपलब्धिरित्यर्थः। . .., . बुद्धिस्थामिति । बुद्धर्भावाष्टकसम्पन्नत्वात् मुखादिकं भावनान्तं तद्धर्म इत्यर्थः।
यदीति । करणव्युत्पन्नस्यान्तःकरणवांचितयास्माभिरुप-गमादित्यर्थः ।
: तद्भिन्नान्तःकरणे बुद्धिर्नास्ति मानाभावादित्याह-ततोऽ पीति । भावव्युत्पन्नस्य बुद्धिशब्दस्य नान्तःकरणवाचिता, करणफलयोर्मेदादित्याह-बोध इति । अन्तःकरणस्यातीन्द्रियत्वात प्रत्यक्षाया बुद्धभेदमाह-स चेति । ननु फलमपि महदन्तःकरणस्य

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107