Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 16
________________ १३२ . गुणनिरूपणम् . . नुमितिहेतुः । 'सा तर्केण कोट्यन्तरेऽनिष्टमुपनयता जन्यते, न्तव्यतिरेकेऽप्यनुमित्युत्पत्तेः। ... मैवम् । कामिनीजिज्ञासोः धूमपरामर्शेऽप्यग्न्यननुमित िज्ञासाविशेषस्यानुमितिप्रतिबन्धकत्वे विरोधिविषयस्यैव तन्त्रत्वादः। एवं विरोधिनानाविषयस्य जिज्ञासा । तद्बोधकजिज्ञासानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थि । तत्र कोठ्यन्तरे तर्केणानिष्टमुपनयता सा जिज्ञासापनीयते । इदमेव वक्ष्यति " न हि कुर्यामित्यादि ।" : इह भूतल इति । ननु तर्कस्य न प्रत्यक्षानुग्राहकत्वम् । त विनाप्युन्मीलिताक्षस्याभावधीदर्शनात् तत्मामाण्यानुग्राहकानुमानानुग्राहकत्वे तु अनुमान एव तत्त्वम्। . . मैवम् । प्रत्यक्षस्य घटाभाववति भूतले वर्तमानस्य विरोधिधीनिरासरूपोऽनुग्रहः क्रियत इति विरोधिधीपूर्वकप्रत्यक्षे सावधारणप्रत्यक्षविशेषे च तापक्षणात् । . ननु यद्यपि नियतकोटिकजिज्ञासा . ज्ञानेष्टसाधनताज्ञानेन जन्यते । तथाप्यन्वयव्यतिरेकाभ्यां तोऽपि तद्धेतुः । यद्यपि. च यथोक्तंतक विनाप्यनुमितिदर्शनाद्वयभिचारेण तर्कस्तत्र न. कारणम् । तथापि पुरुषपयनसाध्या यत्रानुमानमत्तिस्तत्रैतादृशस्तर्कः कारणम् । ... - अनियतकोटीति । तस्यारोपिता, व्यवस्थितसत्त्वौपाधिकसत्त्वविषयत्वेनानिश्चायकतया प्रमारूपत्वाभावादित्यर्थः । .. प्रमितहानिरिति । प्रमितस्य धूमस्य हानिरप्रमितस्य निर्द्ध

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107