Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 22
________________ १३८ : गुणनिरूपणम् न वोति विप्रतिपद्य भ्रमो ज्ञानान्याविषयको भ्रमान्यज्ञानान्यत्वात व्योमवत् । न चाप्रयोजकत्वम् । तथाहि । यद्यपि रजतादेर्शानाकारत्वं नानुभवाव्यवस्थाप्यम् । स हीदमनहङ्कारास्पदं रजतमादर्शयति न त्वई रजतमिति । तथापि नेदं रजतमिति बाधकप्रत्ययायनीते वाह्यस्य रजतत्वे ज्ञानस्यैवाकार इति निश्चीयते पारिशेष्यात् । आकारश्चाकारिणोऽभिन्नः भिन्नस्य विषयत्वेऽतिप्रसङ्गात् इत्यत आह-एव ज्ञानाकारेति । न च परिशेषः । नेदं रजतं न वा ज्ञानं रजतमिति वाधकस्याविशेषात् । यथा च ज्ञानभिन्नस्य विषयत्वं तथा च समानतन्त्र व्यवस्थापितम् । ननु विवादाध्यासितानि भ्रमविषयविषयकवाक्यानि वचनदषणाक्रान्तानि न वेति विप्रतिपद्य तानि तथा तद्विषयकवाक्यत्वाव संप्रतिपन्नवदित्यनिर्वचनीयख्यातिरेवास्त्वित्यत आइ विचारसहति । सद्विषयकत्वे बाधकादसद्विषयत्वे चामत्तेः सत्त्वासत्त्वाभ्यामनिर्वाच्यतैव विचारासहत्वम् । तथेति । इहापि प्रवृत्त्यनुपपत्ति षिकेत्यर्थः । अनिर्वचनीयत्वञ्च न तावनिरुक्ति विरहः । इदं रजतं नेदं रजतमित्यादिनिरुक्तेरनुभूयमानत्वात् । नापि सम्यनिरुक्तिविरहः । एतन्निरुक्तरेव सम्यक्त्तासम्यक्त्वयोर्विरोधादिति भावः । अस्तु तख्यिातिः । तथाहि । ज्ञानत्वं व्यधिकरणकागवच्छिन्नत्ति न वा, तत्मसिद्धिश्च भेदाग्रहप्रसज्जितायां रजतत्वप्रकारकशक्तीच्छायामिति विप्रतिपद्य ज्ञानत्वं न विशेष्यात्तिप्रकारकत्ति ज्ञानमात्रवृत्तित्वात प्रमात्ववत । न चेदमप्रयोजकम् । अन्यथाख्यातौ बाधकात् साधकाभावाच्च । तथाहि । प्रत्यक्षणेद

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107