Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 76
________________ गुणनिरूपणम् 1 एतेन अमात्वं ज्ञानत्वावच्छिन्नकार्यत्वनिरूपितकारणाभिन्नकारणताप्रतियोगिककार्यतावच्छेदकं ज्ञानत्वं साक्षाद्वयाप्यर्धमत्वादप्रमात्ववदिति निरस्तम । प्रेमात्वस्य नित्यत्तित्वात् । आनित्यप्रमात्वं तथा कार्यात्रवृत्तित्वादित्यपि नीलघटत्वादिना व्यभिचारि । अनित्यममा प्रमाऽप्रमोभयहेतुभिन्नहतुजन्या जन्यत्वादप्रमावदिति चेत् । न । दोषस्य पित्तादेः स्वविषयप्रमाहेतुत्वेनाप्रमायां तदसिद्धेः ।।:: : - . . . . . . . उच्यते । यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं यथा घटविजातीयः पटः । अन्यथा कार्यवैचित्र्यस्याः कस्मिकतापत्तेः । घटज्ञानजातीयमपि.कार्य तद्विजातीयकार्यकारणविजातीयघटेन्द्रियसनिकर्षादिजन्यमिति । एवञ्च प्रमाऽप्रमाकारणविजातीयकारणजन्या अप्रमाविजातीयकार्यत्वात् घटवत् । किञ्चानित्यप्रमात्वं कार्यतावच्छेदकं, वाधकं विना कार्यमाऋत्तिधर्मत्वाद. प्रमात्ववत् । नीलघटत्वं तु विशिष्टं न कार्यतावच्छेदकम् । प्रत्येकमनुगतद्वयादेव विशिष्टबुद्धेरार्थः समाज इति भावः। . . · · यदि विति । यावती प्रमासामग्री तावन्मात्रप्रयोज्या यद्यप्रमा स्थान प्रमा स्यादित्यर्थः । असिद्धमात्रापादकमप्रमायाः प्रमि|ज़नकदोषजन्यत्वोदित्याह-ज्ञानत्वेऽपीति । एवं तहीति। तथाच ज्ञानसामग्रीमात्रजन्यत्वरूप प्रामाण्यस्य न स्वतस्त्वमित्यर्थः । न चास्तुं प्रमायां दोषाभावो हेतुः । तथाचागन्तुकभावानपेक्षज्ञानसामग्रीजन्यत्वमेव : स्वतस्त्वं दोपाभावस्य तदनुविधानादित्याहअस्तु दोषाभाव इति । विशेषादर्शनादेव भावस्यापि दोपत्रे

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107