Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावलीप्रकाशः
२१७
तेन चेति । वर्णज्ञानेन यद्यप्युत्पद्यमानतोत्पत्तिकारणसान्निध्यं विनश्यत्ता च विनाशकारण सान्निध्यं द्वितीयज्ञानमेवेति न कार्यका रणभावस्तस्या ( था?) प्युत्पादविनाशौ । कारणत्वमाविष्कर्तुं तृतीयानिर्देशः। एवमुत्तरत्रापि । स्मरणानुभवयोरिति । अन्त्यवर्णानुभवस्य पदस्मरणादिः सर्वोऽयं व्यापार इति न व्यापारेण व्यापः रिणो व्यवधानामेति न विरोध इत्यर्थः । तच्छून्यं साधनशून्यमित्यर्थः । असाधनाङ्गत्वादिति । लिङ्गव्याप्तिपक्षधर्मतानुपदर्शकत्वादित्यर्थः । अथेति । हेतुप्रयोगार्थमेव प्रतिज्ञार्थ उपयुक्तोऽन्यथा किमुद्दिश्य हेतुः प्रयुज्येतेत्यर्थः । आद्य इति । प्रतिज्ञार्थानुपयोगे विप्रतिपत्ते - रनुपयोगः । तस्याः प्रतिज्ञासमानार्थत्वात् । अथ पक्षप्रतिपक्ष परिग्रहं विना कथकत्वाभावाद्विप्रतिपत्तेरुपयोगो न प्रतिज्ञार्थस्येत्युच्यते तर्हि साध्यानुपयुक्तत्वे हेतोरप्यनुपयोग इति प्रतिपत्तिमात्र पर्यवसितैव कथा स्यात् । यदि च विप्रतिपत्तेरेव --- मेव हेत्वाद्युपयुक्तं तर्हि प्रतिज्ञार्थ उपयुक्त एवेति भावः । विवादाद्वेत्यस्यैव विकल्पद्वये विवादादपि व्यवहिताद्वेति विकल्पं दूषयति—न तावदिति । आसत्तेरिति । अनासनेन विवादवाक्येन हेत्वादिवाक्यस्यैकवाक्यतानापत्तेरित्यर्थः । अनिग्रहे वेति । निग्रहानुद्भावने वेत्यर्थः । अवयवान्तरैकवाक्यतापन्नाद्वेत्यत्राह - द्वितीये त्विति ।
तथाभूतत्वात् ।
नन्वेवमपि शब्दो ऽनित्य इति विप्रतिपत्त्यनन्तरं पुनः शब्दोऽनित्य इति कोट्युपनयो व्यर्थ एव । विप्रतिपत्तेरेव ।
मैत्रम् | हेत्वाकाङ्क्षा हि न वस्तुस्वरूपे किन्तु तत्प्रमितौ ।
င်
-

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107