Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 73
________________ किरणावलीप्रकाशः सायचाग्रहः । विमलिराघमायोऽपि प्रकरणादिना ज्ञायते । अन्ययाप्तत्वज्ञानं विना लक्षणा न स्यात् । अत्रमागत्वेनाप्युपपत्तेः । अब शायनीती बघामा जाने प्रयोजनं स्यात्तदा तेन लिङ्गं विशेप्येत । न वेवम । आमन्यानामन्ययावेऽपि वाक्यार्थज्ञानदनात । अन्यथा वेदादागवाभिमानिनां वाक्यार्थप्रत्ययो न स्यादिनि । न । अनाप्तानामनिधन वाश्यार्थप्रनीत्यनुदयात् । बयानरकनिश्चयधवादमानविय काम्ननिश्चयः शब्दज्ञानजनमः । यश योन्यनादी ! नया नामांना यमानमवश्यं शाब्दज्ञानप्रयोजकम । न न दृष्टान्नामिद्धिः । नाच्दामासोच्छेदापत्तेः। . अन्यथा विनिमयानमारयनिश्चयमेवेत्यर्थः । दु. परिहरमिनि । आमनियनिय वारयामत्ययः वाक्यार्थप्रत्यये व सत्राप्त नियमित्यर्थः । स्वशिरसीति । अन्योन्याश्रयस्य दुप्परिटरतादिन्यः । इभवानिनि । शब्दस्यानुमानान्तर्भावाननगांववादिनीतियर्थः । कनिदिनि । योग्यतादिशून्य इत्यर्थः । मचायमानि । नाराया तिर्न विशेषणीय इति शेषः । नया नतानि । ननु वातादिपादनाने भवत्येव सर्वत्र आशामाययः । न । वकालमा स्वरूपसती वाक्यार्थज्ञाने सन्दाकालभाम्रमादनाकाइोऽन्धोधो न स्यात् । किञ्चाअनामयविपर्यय योग्य धामावातन्निश्चयस्तद्धेतुः ! नवामासमागममागभावः प्रतियोगिताननिरूप्या ज्ञानं च संसर्ग न मानाया आकाक्षायाः प्रयोजकत्वे प्रागेव संसर्ग१ शादियन आर-मारितति । तेन स्मारितसंसर्गा

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107