Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
१८८ . गुणनिरूपणम् .. ज्ञातव्यः। स च स्वविषयसंसर्गे ज्ञाते निरूप्य.. इति संसर्गस्य पूर्वमेव ज्ञानाद्वाक्यमनुवादकं स्यादित्यर्थः । नियम एवेति । यद्यपि नियमस्य न साध्यता । न हि वाक्यान्नियमः प्रतीयते । तथापि संभावनासाध्यतानिराकरणपरमिदम् ।. .. ... .
__ शब्दमात्रादिति । आप्तोक्तानातोक्तसांधारणादित्यर्थः : । विवक्षितार्थेति । वक्तृतात्पर्यविषयवाक्यार्थप्रतीतिरित्यर्थः । ननु तत्रापीति । योग्यतादिज्ञानमात्रस्य प्रमाऽप्रमासाधारणस्य शान्द: ज्ञानमात्रकारणत्वादित्यर्थः । प्रवृत्तिसंकल्प इति । प्रवृत्तिजनक संकल्प इच्छा । तदानीमिति । आप्तोक्तत्वानिश्चयदशायामित्यर्थः। न हीति । व्याप्तत्वेनापतिसंहृतमित्यर्थः । अवांधितविषयत्वति । यद्यपि बाधाभावः स्वरूपसन्नेव प्रयोजको न तु ज्ञातस्तथापि वाधस्य हेत्वाभासतया ज्ञातस्यानुमितिप्रतिबन्धकत्वान्न ह्यज्ञाने यन्न भवति तत्तदभावज्ञानसाध्यं यथोपाध्यभावज्ञानाधीनानुमितिरिति । व्याप्तेरिति । वाधाभावज्ञानमनुमितिहेतुः। प्रामाप्रयेति । विशेषदर्शने सति शङ्काया अनुदयादित्यर्थः । शब्दमात्रमिति । संकेतज्ञानानपेक्षमित्यर्थः । शब्दापशब्देति । अर्थप्रतिपादकत्वस्यार्थस्मारकत्वस्यापशब्देऽपभ्रंशेऽपि सत्त्यादि: त्यर्थः। किन्तु यः शब्द इति।
. 1. नन्वेतावता पदार्थमात्रे आप्तत्वमायाति न तु वाक्यार्थे । पदार्थमात्रे चासत्वमनाप्तवाक्येऽप्यस्ति । अत्राहुः । तत्रापि मुग्रहमेवासत्वम् । तथा हि । वेदै तावदीश्वरस्य धर्मिग्राहकमानेनैव दोपाभावः मुग्रहः । लोकेऽपि भ्रमाभावोऽत्यन्ताभ्यस्तकाननानां काननविभाग

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107