Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 65
________________ किरणावलीप्रकाशः१८१ बाह्यसहकारि दर्शनादर्शनरूपं बाह्यसहकारिरूपं यस्य मनसस्तत्त. थोक्तम् ) दर्शनादर्शनयोरसाधारणतया मनःसहकारित्वं साधा रणतयां वा १. आये। असाधारणनिमित्तेति । द्वितीये । किश्चेति । तस्मादितिः। ननु यत्र बहिरिन्द्रियोपरमे भूयोदर्शनजसंस्कारात कारणान्तरेण व्याप्तिग्रहः तत्र बहिरिन्द्रियजन्यः सः। तस्मान्मनःसहकारी संस्कारः । न चैवं शब्दादेरिव संस्कारस्य मानान्तरत्वापत्तिः । तर्कावतारे तस्य प्रयो-जकत्वात्तस्य . चाममात्वादतो निद्रादिवदप्रमाजनकत्वान्न मानान्तरत्वम).. .. . . . . . . . .:. ननु .सर्वेषामेव सेविकल्पकानां संज्ञास्मरणान्तरकालीनत्वनियमः । तटस्थस्यैव वाचकस्य वाच्यत्वोपलक्षकत्वात् । तच शब्दस्मरणों निर्विकल्पकेन कर्तव्यमिति व्याप्तावपि निर्विकल्पकापत्तिरित्यत आह-संज्ञास्मरणस्येति । कचिदिति । यथा यत्र : सादृश्येन रूपेण सादृश्यं न ज्ञायते तत्र सादृश्ये निर्विकल्पकमेवं . यत्र व्याप्सित्वेन रूपेण व्याप्तिज्ञानं तत्र व्याप्ती न निर्विकल्पकम् । यत्र तु व्याप्तित्वेन 'ज्ञानं तत्र सविकल्पकवेद्यत्वमेव । व्याप्तित्वस्य केवलसविकल्पकवेद्यत्वात् । ..: विस्फूर्जन्तमिति । यद्यपि हि विस्फुरणं नकुलकार्य मिति न विरोध्युदाहरणम् । तथाप्यहिनकुलयोर्विरोधेन तथात्वंम् । " पञ्चम्या हेतुत्वपस्तानिसकरणाय व्याचष्टे-कथमेतदिति । न चैवं सतीति। एतेन संबन्धिनामतिप्रसक्ति निवारयति न तु : संबंन्धानामित्यर्थः । तस्यैवेति। संबन्धामात्रस्येत्यर्थः। एतस्येति।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107