Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri

View full book text
Previous | Next

Page 60
________________ १७६ : गुणनिरूपणम् . यद्यपि .स. श्यामो मैत्रतनयत्वादित्यत्र शाकपाकजत्वं सामग्येवो. पाधिः । तथापि यत्र साध्यसामग्र्या सह 'साधनव्याप्तिस्तत्र साधनव्यापकत्वात सामग्री नोपाधिः। यत्र. तु तन्नास्ति. तत्र सामग्र्युपाधिरेव । न च तेनैव हेतुना शाकपाकनत्वमपि साध्यम् । तत्र श्यामत्वस्योपायित्वात् । उभयस्यापि साधने चार्थान्तरत्वम् । श्यामत्वमात्र एवं विप्रतिपत्तावुभयत्राप्यविप्रतिपत्तेः । ग्रन्थस्तु सामग्री कचिन्नोपाधियंत्र साधनव्यापिकाऽन्यत्र तूपाधिरेवेति योजनीयः। धूमस्येति । धूपान्ह्यनुमाने न वह्निसामग्र्युपाधिः । वाहनेव तत्सामग्र्यापि सह धूमस्यानोपाधिकत्वनिश्चयेन साधनव्यापकत्वनिश्चयाव | मैत्रतनयत्वं व्याप्य स्थातव्यं श्यामसामग्र्येत्यत्र च कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावादित्यर्थः। : ... वह्रिजननेतिः। तथा च वह्निसामन्या उपाधित्वे वह्निरेवीपाविरुक्तः स्यात् । सामग्र्यास्तावकारणात्मकत्वात । वढेरपि च कारणत्वादित्यर्थः । यद्यपि वहिव्यणुकं न वह्निजन्यं वह्नित्वस्य परमाणाववृत्त्यावयविमात्रवृत्तित्वात् । तथापि यदा प्रत्यक्षवह्निसामग्र्युपाधिरुच्यते तदा वह्निरेवोपाधिः स्यात् । साध्यं च नोपाधिः। व्यभिचारिसाधने साध्यावैशिष्टयप्रसङ्गादनुमानमात्रोच्छेदप्रसङ्गाचेति भावः । ननु वह्निरनुष्णः कृतकत्वादित्यत्र बाधोनीतपक्षेतरत्ववत : पर्वतेतरत्वमुपाधिः स्यादित्यत आह-न चेति । तत्र : वहावुजीव्यप्रत्यक्षेण साध्याभावप्रमया साधनस्य साध्यव्यभिचारनिश्चयायभिचारे : चावश्यमुपाधिसद्भावादन्यस्य

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107