Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावली प्रकाशः मिति शुक्तियाते, दोपालस्य शक्ति न गाने । दोषान तदगनविशेषाग्रहान । नन्मात्रभ गृहीतं साश्यग्रहात पकारोबोधादमनस्मृनि जनयनि । मा च दोपयशान. दुष्टननांशा नन एव ज्ञानदयामती रजनार्थी प्रवर्तन इत्यवमुपपत्ता विशिष्टज्ञानोपनी मानाभावान । न चेयं शुक्तिस्तद्रजनर्णिन भेदाग्रह प्रवृत्तिः । स्वरूपतो विषयतश्च नयाभदाग्रहस्यापि प्रशन्नान । लायवाचयाप्पागेपनियमार्थ नस्यांग्यतयावश्यकत्वाच । न च रजते प्रति पनि विशिष्टतानस्य हेतुत्यादि शापि नसिद्धिः । प्रवृत्तिमात्रे भेदाग्रहे सतीष्टपुगवर्णिज्ञानस्य देतृत्वात् नायबान विशिष्टज्ञानस्य सतोऽपि गौरयेणायवर्तकत्यादित्यत आह-अन्यज्ञानादिति । अयमभिसन्धिः । रजनज्ञानस्य शक्तिविषयनां पिना न नदिपयकत्तिजनकत्वं मरवायत्ती लायवादुपस्थिनत्याच्च ज्ञानं स्वविपये प्रवर्गकमित्यनन्यथासिद्ध कारणताग्राहकमानेनावधृतत्मात् । सर्वेरेव प्रथमं गृहीतत्वेन तस्य बलवत्त्वादिनि । अतिमसङ्गं नियामकं शङ्कतेप्रवर्तकज्ञानति । अतिप्रसनस्थले भेदग्रहान्न प्रत्तिरित्यर्थः । ___ तर्हि निवर्नकस्याभेदाग्रहस्य सत्यान्नित्तिरपि स्यादिति युगपत प्रवृत्तिनित्ती स्यातामिति परिहरति-निवर्तकेति । अभेदग्रहो न प्रवर्तको येन तदभावान्नित्तिः स्यात् । किन्विष्टभेदाग्रहः सत्यरजतेऽपि प्रवर्तकः । इयांस्तु विशेषः । क्वचिदसत्वादेवेष्टमेदस्याग्रहः क्वचित् सतोऽपि भेदम्याग्रह इनि नानियतहेतुकत्वम् । न चेष्टस्थले इष्टभेदामसिद्धेन तदभावः। पुरोवर्तिनीष्टभिन्नत्वप्रकारकज्ञानविपयत्वाभावस्य प्रवनकवादित्याह-न क्य

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107