________________
१३२ . गुणनिरूपणम् . . नुमितिहेतुः । 'सा तर्केण कोट्यन्तरेऽनिष्टमुपनयता जन्यते, न्तव्यतिरेकेऽप्यनुमित्युत्पत्तेः। ... मैवम् । कामिनीजिज्ञासोः धूमपरामर्शेऽप्यग्न्यननुमित िज्ञासाविशेषस्यानुमितिप्रतिबन्धकत्वे विरोधिविषयस्यैव तन्त्रत्वादः। एवं विरोधिनानाविषयस्य जिज्ञासा । तद्बोधकजिज्ञासानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थि । तत्र कोठ्यन्तरे तर्केणानिष्टमुपनयता सा जिज्ञासापनीयते । इदमेव वक्ष्यति " न हि कुर्यामित्यादि ।" : इह भूतल इति । ननु तर्कस्य न प्रत्यक्षानुग्राहकत्वम् । त विनाप्युन्मीलिताक्षस्याभावधीदर्शनात् तत्मामाण्यानुग्राहकानुमानानुग्राहकत्वे तु अनुमान एव तत्त्वम्। . . मैवम् । प्रत्यक्षस्य घटाभाववति भूतले वर्तमानस्य विरोधिधीनिरासरूपोऽनुग्रहः क्रियत इति विरोधिधीपूर्वकप्रत्यक्षे सावधारणप्रत्यक्षविशेषे च तापक्षणात् । . ननु यद्यपि नियतकोटिकजिज्ञासा . ज्ञानेष्टसाधनताज्ञानेन जन्यते । तथाप्यन्वयव्यतिरेकाभ्यां तोऽपि तद्धेतुः ।
यद्यपि. च यथोक्तंतक विनाप्यनुमितिदर्शनाद्वयभिचारेण तर्कस्तत्र न. कारणम् । तथापि पुरुषपयनसाध्या यत्रानुमानमत्तिस्तत्रैतादृशस्तर्कः कारणम् ।
... - अनियतकोटीति । तस्यारोपिता, व्यवस्थितसत्त्वौपाधिकसत्त्वविषयत्वेनानिश्चायकतया प्रमारूपत्वाभावादित्यर्थः । .. प्रमितहानिरिति । प्रमितस्य धूमस्य हानिरप्रमितस्य निर्द्ध