Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
Catalog link: https://jainqq.org/explore/010622/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ .. zrIH kiraNAvalIprakAzaH (guNagranthaH ) vaImAnaviracitaH lakhanau vizvavidyAlayAdhyApakana 'ema. e.' ityupAdhidhAriNA zAstryupAbadarInAtha zarmaNA sNskRtH| THE KIRANAVALI PRAKASA (Guna) BY VARDHAMANA UPADHYAYA Edited by Badri Nath Shastri, M. A., Lecturer in Sanskrit, Lucknow University ( Inicknow ). ' 1936. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ Introduction. No apology is needed at this late hour, I hope, for the publication of Vardhamana's commentasyon Udayana's Kiranavali (Guna section ), because the sub-commentary on Vardhamana's work has already appeared in print in this series. The study of Prasastapadabhasya can not be properly undertaken until all the late. works which have a bearing, either direct as commentary or sub-commentary or indirect as an independent treatise affiliated to the main stock of the school, on Prasastapada's masterpiece have been published. The Sukti, Setu, Vyomavati, Nyayakandali & Kiranavali have appeared already. If Srivatsa's Nyayalilavati refers to Vallabha's famous work of the same name, it has also come out. The present commentary is on Kiranavali and is from the pen of Vardhamana Upadhyaya, son of the great Gangesa Upadhyaya of Mithila, author of Tattvachintamani in four sections and father of the so-called Neo-Logic of Bengal & Mithila.* The age of Vardhamana is not precisely determinable, but it is believed that he belonged to the fourteenth century of the Christian era. He is said to have been the author of the following works: * This Vardhamana is to be differentiated from an earlier author of the same name associated with the composition in 1140. A. D.) of Ganaratnamahodadhi and also" from "amater jurist of the same name, son of Bhavesa and author of Dandaviveka, Dharmapradipa, etc... Page #4 -------------------------------------------------------------------------- ________________ A-In Nyaya. (1) Nyayaparisistaprakasa, commentary on . Nyayaparisista of Udayana. ( 2 ) Nyayanibandhaprakasa, com. on Nyaya vartikatatparyaparisuddhi of Udayana. (3) Nyayakusumanjaliprakasa, com. on Nyaya. kusumanjali of Udayana. (4) Tattvachintamaniprakasa, com. on his father's Tattvachintamani. (5) Prameyatattvabodha. B-In Vaisesika. (6) Kirana valsprakasa, com, on Kiranavali of Udayana. (7) Nyayalilavatiprakasa, com. on Nyay&lilavati of Vallabha. C-In Vedanta. (8) Khandanakhandakhadyaprakasa, com. on Khandanakhandakhadya of Sri Harsa. It is unfortunate that the personal views of Vardhamana are not available in the form of a separate treatise, but these can be easily gleaned from the numerous commentaries of which he was the author. * It is hoped that students of Indian philosophy, especially those of the Vaisosika System, will find the work highly useful and serviceable in the interpretation of many a knotty passage of Udayana's text. Lucknow University. Badrinath Shastri. Page #5 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 121 NA janyatAM tantuvibhAgenaiva vA svAvyavahitottarakAla eva tajjananaM syAdityata Aha-kAraNe ceti(1) / uttaravibhAgastantvAkAzavibhAga ityarthaH / sa ceti / tantuvibhAga ityarthaH / apekSAkAraNaM dvitantukanAza ityarthaH(2) pUrvasaMyogeti / pUrvasaMyogasya nantAkAzasaMyogasyetyarthaH / nanu paramANukarmaNA na jhaNukaparamANdorvibhAgaH tasya saMyogapUrvakatvAt ArambhakaparamANunA saha ghaNukasyAsaMyogAdityata Aha-anArambhakAditi / anArambhakena paramANunA saha yaNukasya saMyogapUrvako vibhAgaH sambhavatyevetyarthaH / vinAzakAraNAmAvAditi / pAzraya___ nAzavirodhiguNAntarAbhAvAdityarthaH / karmaNa iti / karmAna nye ca vibhAge tasyAsamavAyikAraNatvAdityarthaH / aMzvantaravibhAgamiti / drvyaarmbhksNyogaavirodhinmaarbhyaarmbhkvaadnipedhaadityrthH| nanu yatkarma dravyArambhakasaMyogavirodhivibhAgananakaM . na tattadavirodhivibhAgajanakamiti na vyavasthA, kintu mUrtamAtravibhAgajanakamamUrtavibhAga(3) na janayattIti / etAvatApi vibhAgajavibhAgasiddhiH(4) / tathAca dravyArambhakasyApi(5) (1) kAraNavibhAgena hIti-iti (ka) (ba) pu0| (2) nAzamityarthaH--iti (kha) pu0| (3) amUrtavRttivibhAga:-itiM (ka) pu0| (4) siddhaH-iti (ka) pur|.. (5) dravyAnArambhakasyApi iti (ka) pu0... Page #6 -------------------------------------------------------------------------- ________________ 122 . guNanirUpaNam .. tantvaMzvantaratantusaMyogasya virodhI vibhAgo dravyArambhakasaMyogavirodhivibhAgajanakena karmaNA janyatAm mUrtavRttitvAva(1) na tvAkAzatantuvibhAgo'mUrtavRttivAdityAzaGkayaH nirAkaroti-bhU mUrteti / pratyakSeNa tathA sahacArAnavasAyAdvayAptau mAnAbhAvAdityarthaH / mUrteti(2) / yadi naivaM tadA padmapatrakarmaNApyAkAzavibhAgo na syAditi(3) / tatrApi vibhAgajavibhAgo'GgIkriyetetyarthaH(4) / AparamANviti / sAkSAtparamparAsAdhAraNadravyArambhakasaMyogavirodhitvamAtrasya vivamitatvAdityarthaH / tsmaaditi(5)| . . . . . nanu dvitantukArambhakAMzusaMyogasya dvitantukapaTe nAsamavAyakAraNatvaM samavAyikAraNahattereva tathAtvAt / nApi samavAyitayA / ArabhyArambhakavAdaniSadhana paTaM pratyaMzUnAmatatvAda / nApi nimittatayA / tantutvenaivAnyathAsiddhatvAt / tathAca dravyAsamavAyikAraNatantusaMyogavirodhivibhAgajanakakarmaNaH kathamasama. vAyikAraNetarasaMyogavirodhivibhAgajanakatvaM virodhaav| .. __ atrAhuA / aMzusaMyogaH. padanimittakAraNam / . na. ca tatra mAnAbhAvaH / avayavAvayavasaMyogavizeSAdapi kAryavizeSadarzanAt / - (1) mUrtamAtravRttitvAt-iti (ka) pu0| (2) mUrtavibhAgajanakatveneti-iti (ka) pu.|| (3) na janyeteti-iti (ka) pu0| (4) nAGgIkriyetetyarthaH-iti (ka) pu0| (5) tasmAdvyArambhaketi-iti (ka) pu0| Page #7 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAza 123 akAraNavizepasya ca kAryavizeSatvAt / atastadAzrayA aMzako'pi tatkAraNAni saMyogamAtrasyAkAraNatayA saMyogivizeSitaspa tasya kAraNatvAt / anyathA saMyogenAnyathAsiddhamindriyAdyapi pratyakSAdau kAraNaM na syAt / dravyArambhakasaMyogavirodhitvena ca dravyamAtrasya nimittakAraNasAdhAraNatayAvivakSitatvAva / ellabhyata iti / krameNa tantoraMzukammAzuvibhAgArambhakasaMyoganAzatantunAzAH / aMzukarmakAle vIraNe karma / tato vibhAgastataH saMyoganAzo'yottaradezasaMyoga ityubhAbhyAM svAzrayanAzottaradezasaMyogAbhyAM tantuvIraNavibhAgo nAzyata ityarthaH / paratvanirUpaNAvasara evAparatvanirUpaNamupapAdayati / prspreti| paratvAparatvayoranyonyamAzrayamavadhimapekSpaivotpatteH / parasparasAmagrInaiyatyAt / parasparotpattitvavavyavahAraviSayatvajJApanameva vyutpattivaiSamyamityarthaH / militasyAsambhavaM nirAkurvannAi-yathAyathamiti / nimittatvamadRSTAdiSvativyAptaM matvAi-yaviziSTa iti / lakSaNamiti / yadyapi dikkanakALakRtaparatvAparatvayoH zandamAtrasAdhAraNyAta parAparavyavahArayornakatvam apekSAbuddhijanyAvibhuTattimAtrattiguNatvavyApyajAtimattvaJca na lakSaNaM parasparalakSaNasya parasparAsminnavyAptaH / tathApi zRGgaprAhikayA vyaktivizeSa nirdizya etattiguNatvavyApyajAtimattvaM lakSaNamekaikasya / na ca tAdRzajAtI mAnAbhAvaH / sAmagrIvailamaNyena kAryavejAtyasyAvarakatvAt / dikkAlakRtayoH paratvayoraparatvayozcAtyIyastvAraHpekSAvuddhijanyamUrttamAtraguNatvenopAdhinA ekaguNatvam / Fe: Page #8 -------------------------------------------------------------------------- ________________ 124 ... guNanirUpaNam... Jceti / uktameva pratyakSamityarthaH / nanu kiJcidavadhyapekSasaMyuktasaMyogabhUyastvAlpIyastvaviSayApekSAbuddhijanyatvAta paratvAparatvayorAvazyakatvAlloghavAcca tAbhyAmeva parAparavyavahArau . stAM kiM guNAntarakalpanayetyAha-saMyuktasaMyogeti / prabhAtaryapIti / nanu tAdRzasaMyogAzrayatve yat pratIyAt tatra parAparavyavahAro na tuM tadavadhitvena pratIyamAne / pramAtApi yadA tAdRzasaMyogAzrayatvena jJAyate na tvavadhitvena tadA pramAtaryapi vArANasItaH paro'hamiti vyavahAroM bhavatyeva / ata evAnyatrApyavadhau saMyuktasaMyogAvizeSa'pi na paratvAdyutpattiH / tathAca yadeva paratvAdyutpattI niyAmakaM tadeva vyavahAranimittamastu / ___ atrAhuH / pramAtAtmA na zarIramiti vibhatvAttatra vyavahArAnAspade'pi tAdRzasaMyogAzrayatvena paravyavahArApattiH / na ca mUrttatvamapi tadvayavahAranimittamastu / saMyogasya sAvadhitvAbhAvAt / idamasmAta saMyuktamityapratIteH / paratvAdestu sAvadhitvena pratIteH / paratvAderekavRttitayA pratIteAsajyattisaMyogAnedAva / saMyogabhedAparigaNane'pi paravyavahArAcca / . anye tu saMyukta saMyogAlpIyastvabhUyastve nAkAzAdidezA. pekSayA, teSAmaviziSTatvAdatIndriyatvAca / kintvAlokAdimadhyavartyapekSayA / tathAcaikadigavasthitayoreva dvayorekasya ghanatarAlokavartinaH saMyuktasaMyogasya bhUyastve yadaparatvaM viralAlokamadhyavartinaH saMyuktasaMyogAlpIyastve yat paratvamutpadyate tanna syAdityAhuH / / ... . . nanu vyavahAreti / ajJAtAta kAraNAt kAryotpattiniyamo Page #9 -------------------------------------------------------------------------- ________________ 125 kiraNAvalI prakAzaH bhavati vyavahAravizeSazca vyavaharttavyavizepaM vinA netyarthaH / evaM satyanumAnamapyAhuH / ghaTaH samAnAdhikaraNasaMyogAsamavAyikAraNakaikattiguNavAn mUrttatvAt pArthivaparamANurat / dRSTAnte tAdRzo guNaH pAkajo gndhaadiH| __ ayaM pArthivaH paramANuretattivizeSaguNabhinnasaMyogAsamavAyikAraNakaikattiguNAzrayaH pArthivatzat pArthivAntaravaditi na yuktam / ekenAparasyAnyathAsiddhAvubhayAsiddheH / dikAlakRtatvaM kAryamAtrasyetyato'nyathA vyaacsstte-diksNyogeti| diza ekatvAdvizeSAsambhava ityanyathA vyAcaSTe-digvizeSaH kaalaaditi| dizaH svApekSayA na vizeSaH kintu kAlApekSayetyarthaH / evmiti| kAlasyApi digapekSayA vizeSo na svaapekssyetyrthH| dizi vizeSo digupaadhilkssnnH| nanUtpattyabhidhAnapratijJA vyarthA, utpatteraMvAbhidhAtuM yuktatvAdityata Aha-ziSyANAmiti / nanu paratvAdhAra ityayuktamapekSAbuddhayanantaraM paratvAdyutpatterityata Aha-bhaviSyaditi / . tarhi kAraNAvizeSa iti|dicchaakaaskRtprtvaaprtvyoH kAryayoH kAraNe vizeSAbhAvAta kayaM vizeSa ityarthaH / . na hIti / dikkRtaparatvAnivajhaNaparatvAcanumepanAha kaalsyetyrthH| . avartamAnasyeti / yasapAzcimAnasya mamArikAmA bhAve'pi.avadhitvena dopAmAH, mAyA vanda zAra Page #10 -------------------------------------------------------------------------- ________________ 126 : guNanirUpaNam / vyavahArAta / tathApi paratvAparatvayoH parasparAzrayamavadhIkRtyaivotpAdAdavidyamAnasya samavAyikAraNAbhAve'vadhitvasyApyabhAvAta / mRtApekSayA ca vartamAne prtvaadivyvhaarstthaavidhaapekssaabudivissytvgunnnivndhnH| .. nanu kAlakRtaparatvAparatvayormAnAbhAvaH / tathAhi paratvAparatvAzrayAbhimatAvacchedakAdyasUryakriyA prAgabhAvasamAnaphalatvAlambanA vA (?) aparatvadhIstu paratvAbAdhAbhimatapiNDasamAnakAlapadArthadhvaMsakAlotpattimattvaviSayA tadutpattikAlAzrayatve taduttarakAlatva vAstu kiM tAbhyAm / ___maivam / prAgabhAvotpattyAstadAnImatItatve paratvAparatvayovartamAnatabhAvAnupapatteH / idAnImayametasmAt pare iti vartamAnatAmAnAt prAgabhAvAderavadhyanirUpyatvena paratvAdezca sAvadhitvena tadbhinnatvAt / . kecittu / pratiyogyanyUnAnatiriktakAlInAvadhikasAmavAyikayAvatparatvAzrayasamAnakAlInakAdAcitkAbhAvatvaM prAgabhAvatvam / ataH paratvenaiva prAgabhAvanirUpaNAna tenaivAnyayAsiddhirityAhuH / ... tnn| gandhAnAdhArakAlAnAdhAratvAbhAvena prAgabhAvanirvacanAt / bahutaratapaneti / yatmAgabhAvAvacchedakakSaNAvacchinnajanma yadapekSayA tadvipakRSTaM yajanmAvacchedakakSaNadhvaMsakSaNAdhikaraNajanma yadapekSayA tatsannikRSTamityarthaH / ___ atra kecidAhuH / janmAntarbhAvo vyrthH| bahutaratapanaparispandAvacchinnatvabuddhereva paratvotpAdakatvAt / evaJcAnityadravyApekSayA Page #11 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 127 nityadravye'pi tAdRzApekSAbuddhayA paratvamutpadyate / jyeSThe'tIte ciraM jIvataH kaniSThasya naparatvotpattiH / tatmAgabhAvakAlAvacchinnatvabuddhereva paratvotpAdakatvAditi / viprakRSTatveneti / paratvAparatvayorutpattikSaNAnavyavahitaprAkkSaNavRttiviprakRSTatvasannikRSTatvAbhyAM praapttvaadityrthH| ___ tasmAditi / dravyanAzApekSAbuddhinAzayorabhAvAt / pArizeSyeNa saMyoganAza eva parattvAdinAzaka ityarthaH / . . / yadyapIti / etAbhyAM paryAyazabdAbhyAmabhidheyA buddhirityasAdhAraNatayA vyavacchedakatvAt paryAyAbhidhAnamapi lakSaNam / yadyapi saGketamAtrAdhInamahattayaH zabdAH sarvatra saMbhavanti tathApi prAdezikasya saGketasyAtayAtve'pi sarvajanIna aizvaraH sakenaH zaknoti buddhi vyavacchettum / tenApi karaNavyutpattyA buddhijJAnazabdo yadyapi manasi parttate tathApi bhAvavyutpattyAtra lakSaNam / nanu buddhijJAnazabdau caitrAdipadavat yatra saGletyete tatrAtivyAptiH / dvAdaze'hni pitA nAma kuryAditi sAmAnyena rUpeNa tasyApIzvarasataviSayatvAditi cet / buddhijJAnazabdadvayavAcyatvasya vivakSitatvAt / dvAdaze'hni pitA nAma kuryAdityatra vidheyagatasaMkhyAtvenaikatvasya vivakSitatve nAmadayasyaikA tAtparyAgocaratvAta / __ yadvA / paryAyazabdAbhidhAnena buddhiriti lakSyanirdezaH / jJAnapadasya svaprattijJAnatvanipittajJAnatvajAto tAtparya tena jJAnatvaM lakSaNam / tatsiddhizcAnugatabuddherAzrayAsiddhiM nivArayati / .. .. tasmin satIti / na.ca jJAnagrahaNasAmagyAstadgrahaNottara Page #12 -------------------------------------------------------------------------- ________________ 228 ... guNAnirUpaNam . . mapi sattvAdekajJAnadhIparamparayA viSayAntarasaJcAro na syAt / viSayAntaradhIsAmagryAH pratibandhakatvAt / kAryadarzanena. tathA kalpanAta / sAMkhyA hIti / prathamaH pariNAma AdyA vikRtiH / sattvarajastamAsAmyarUpAyAH pariNAminyAH sattvabhedaH : prathamaH pariNAmo buddhirantaHkaraNabhedaH / sAMkhyAnAM buddhimano'haGkArabhedena tavaividhyAva / buddheriti / buddhastrayo'zAH puruSoparAgaviSayoparAgaNyApArAvezabhedAva / mayedaM kartavyamityadhyavasAyAt / tatra mayetyatAttviko mahacetanayorbhedAgrahAdekatvAbhimAnaH purussopraagH| : : . nIlAdiSvindriyasannikarSAva tatsvabhAvasya mahattattvasya nIlAcAkArapariNatibhedotpAdo maladarpaNasambandhavat pAramArthiko viSayoparAgaH / puruSoparAgaviSayoparAgAbhyAM kartavyaviSayasya pratimAsAttadadhInaH karomItyadhyavasAyo vyApArAvezaH / tatrAghoM'zo buddhirdvitIyo jJAnaM tRtiiyshcoplbdhirityrthH| . .., . buddhisthAmiti / buddharbhAvASTakasampannatvAt mukhAdikaM bhAvanAntaM taddharma ityrthH| yadIti / karaNavyutpannasyAntaHkaraNavAMcitayAsmAbhirupa-gamAdityarthaH / : tadbhinnAntaHkaraNe buddhirnAsti mAnAbhAvAdityAha-tato' pIti / bhAvavyutpannasya buddhizabdasya nAntaHkaraNavAcitA, karaNaphalayormedAdityAha-bodha iti / antaHkaraNasyAtIndriyatvAta pratyakSAyA buddhabhedamAha-sa ceti / nanu phalamapi mahadantaHkaraNasya Page #13 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 129 dharmo dharmadharmiNozcAbhedAdantaHkaraNAbhinnaM syAdityata Aha-ata eveti / ahaM buddha ityanubhavasya sarvajanInatvAdityarthaH / sa cAyamanubhavo bhrama ityAha-na ceti / nanu buddherAtpadharmatve'nityadharmAnAzrayatvaM kauTasthAzrutisiddhaM virudhyata ityata Ahana caivamiti / nityatvaM kauTasthyamanuktarUpam / tacca dharmadharmiNo dAddharmAnityatve'pi na viruddhmityrthH| eteneti / buddharAtmadharmatvavyutpAdanena tadvadabhimAna Atmani jJAnAbhimAnaH / jJAnAbhinnAyA buddharAtmadharmatve siddha jJAnamapyAtmavRttIti siddhmityrthH| __ adhikmiti|buddheriti shessH| pribhaassaiveti| "zabdamAtraM na tvartho'dhika " ityAdinA tasyAH samAnatantranirAsAdityarthaH / svarUpakRta iti / sAkSAtkAritvAdityarthaH / vaiyadhikaraNyaM pariharati-anantArthatvAditi / vyAso vistaarH| yathArthamiti / ___ nanu yathArthajJAnatvaM smRtAvativyAptaM yathAryAnubhavatvaJca saMzayavizeSe'tivyApakama, anyataratvasya kAzabdArthatvAta, tasya kvacit sattvAt / . na yathArthanizcayatvam / yathA'rthastathA jJAnamityarthe yathAzabdArthasAdRzyasya sarvathaikadezAbhyAmavyAptyativyAptibhyAmanupapatteH / nApi vizeSyattiprakAratvaM nirvikalpakAvyAH / nApi vizeSyAttyaprakArakatvam / ekaikavizeSyAttinAnA Page #14 -------------------------------------------------------------------------- ________________ 1.30 . guNanirUpaNam ... prakArakasamUhAlambanAvyAptaH / na ca prakArasyaikavizeSyattitayA na vizeSyAvRttitvam / prmaa'prmaaruupsmuuhaalmbnaavyaaptH| : na ca yAvadvizeSyAvRttitvaM vivakSitam / ekaikavizeSyavRttevidvizeSyAttitvena samUhAlambanAvyAptaH / nApyabAdhitAnubhavatvam / vAdhasya pramAtvA / nApi jAtivizeSaH / yogyavRttitayA ttsNshyaanaaptteH| pramAtvasya nityAnumeyatvAt / pratyakSatvAdinA saGkaraprasaGgAcca / ucyate / yatra yadasti tatra tasyAnubhavaH pramA / yadyatraM nAsti tatra tasyAnubhavo'pramA / ata eva rajatamidamiti jJAnamidantvavati tadanubhavAt prmaa| rajatatvAbhAvavati tadanubhavAdapramA -1 na. cAvyApyatimamAyAmavyAptiH / bhinnAvacchedena hi tatra bhaavaabhaavyotiH| tathAca yatra yasya , bhAdo na tatra tasyAbhAvaH / avidyAyAH pazcAdanumAne vidyApUrvakatvAditi hetuH avidyAyAH prathamavibhAge laghumatipattikatvAditti hetuH / dhamAze sarvadhiyAM yathArthatayA sakala- jJAnavyApakatvena vidyAyA gurupratipattikajJAnatvAt / sUcIkaTAhanyAyenAvidyAyAH prathamaM vibhAga ityarthaH / ___ atheti / tasyAyathArthajJAnatvAdavidyAyAM tadvibhAgo yukta ityarthaH / . saMzayAtpracyutA iti / saMzayo hi dolAyitAnekakoTikaH / tarkastu niyatAM koTimAlambata ityarthaH / . pramAkaraNaniSThaH pramANasahakArI na tu ttsmvetH| AvijJAtatattva iti / na vijJAtaM vizeSato jJAtaM tattvaM vAstavaM rUpaM yasyArtha Page #15 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 131 syeti vizeSaniSedhAt sAmAnyajJAnalA bhe dharmijJAnaM saMzAyakaM labhyate / kAraNopapattiriti / kAraNaM vyApyaM tadupapattirAhAryAMroparUpA / pareNAbhyupagatasya hetornirvahnitvasya vyApyasya ya Aropastato'niSTasya nirddhamatvasyAprasaJjanaM tarka ityarthaH / yadyapi saMzayajijJAse apyavijJAtatattve marttete / tathApi pramANopapattita iti tadvyavacchedaH / aniyatajijJAsAvicchedeneti / sAdhyatadabhAvaviSayakasamakoTika jijJAsA nivRttetyarthaH / saMzayasya svaniyata jijJAsAta eva nivRtteH / saMzayo hi virodhivipayakatayA svasamAnaviSayApanumitiM pratibadhnAti / na hi virodhino jJAnasya nizcayatvaM tantraM kintu jJAnatvamAtraM lAghavAta / evaM tajjanitA'niyatakoTikA jijJAsApi tatpratibandhikA / tatpratibandhakatve virodhivipayatvamAtrasyaiva prayojakatvAllAghavAditi / tannivRttistakrvvAdityarthaH / * * nanu virodhivipayatve'pi saMzayasyAvyavesthitako TikatayA hInavaLatvAnna pratibandhakatvaMm / anyathA tena pratibandhAdanumAnavattakrzvo'pi na pravartteta / na vA tat saMzayanivRttiH / vaiSayiko hi virodhastatra tantram / na ca nivarttanIyanirvahnitvAdiko TiviruddhaviSayo yadyayaM nirvahniH syAnnirddhamaH syAditi tarkaH / ata evaM / sAdhyavirodhijijJAsApi nAnumitipratibandhikA / tasyA bhapi saMzayavadInavatvAt / tRtIyaliGgaparAmarzAnantaraM virodhijijJAsayAnumitivilambe mAnAbhAvAcca / na ca sAdhyaikakoTikA jijJAsA Page #16 -------------------------------------------------------------------------- ________________ 132 . guNanirUpaNam . . numitihetuH / 'sA tarkeNa koTyantare'niSTamupanayatA janyate, ntvytireke'pynumityutptteH| ... maivam / kAminIjijJAsoH dhUmaparAmarze'pyagnyananumita ijJAsAvizeSasyAnumitipratibandhakatve virodhiviSayasyaiva tntrtvaadH| evaM virodhinAnAviSayasya jijJAsA / tadbodhakajijJAsAnusaraNaJca vAstavakoTipramANapravRttAvaMzataH paripanthi / tatra koThyantare tarkeNAniSTamupanayatA sA jijJAsApanIyate / idameva vakSyati " na hi kuryAmityAdi / " : iha bhUtala iti / nanu tarkasya na pratyakSAnugrAhakatvam / ta vinApyunmIlitAkSasyAbhAvadhIdarzanAt tatmAmANyAnugrAhakAnumAnAnugrAhakatve tu anumAna eva tttvm| . . maivam / pratyakSasya ghaTAbhAvavati bhUtale vartamAnasya virodhidhInirAsarUpo'nugrahaH kriyata iti virodhidhIpUrvakapratyakSe sAvadhAraNapratyakSavizeSe ca tApakSaNAt / . nanu yadyapi niyatakoTikajijJAsA . jJAneSTasAdhanatAjJAnena janyate / tathApyanvayavyatirekAbhyAM to'pi taddhetuH / yadyapi. ca yathoktaMtaka vinApyanumitidarzanAdvayabhicAreNa tarkastatra na. kAraNam / tathApi puruSapayanasAdhyA yatrAnumAnamattistatraitAdRzastarkaH kAraNam / ... - aniyatakoTIti / tasyAropitA, vyavasthitasattvaupAdhikasattvaviSayatvenAnizcAyakatayA pramArUpatvAbhAvAdityarthaH / .. pramitahAniriti / pramitasya dhUmasya hAnirapramitasya nirddha Page #17 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAza 133 matvasyopagama ityarthaH / evamanyatrApi / nyAyAGgatayeti / saMzayavaditi zeSaH / virodhinAnArthAvamarSa iti / nanvetat sthANuH puruSazceti bhrame'tivyAptam / virodhe bhAsamAna iti vizeSaNe'pi dhUmAbhAvavAnayaM yadi dhUmavAn syAt vahnayabhAvavAnapi vahnimAna syAdityatra ta:'tivyAptiH / na ca tatra vahnayabhAvaviziSTe vahnivaiziSTayaM viSayaH / saMzaye tu tulyavadhubhayavaiziSTayaM vissyH| tathApi virodhyubhayaviziSTamiti zabdajanyajJAne'tivyAptiH / na ca jijJAsAjanakaM jJAnaM saMzayaH / upekSaNIyasaMzayAvyApteH / yogyatAyAzca tadavacchedakadharmapratItAvapratIteH / anuvyavasAye'tivyAptezca / nApi sthANurvA puruSo veti smaraNAbhAvAt saMskArAjanakaM jJAnaM sNshyH| tthaavidhnishcye'tivyaaptH| tasyApi kiJcidavAcchinne grahaH / ucyate / ekasmin dharmiNivirodhinAnAprakArakaM jJAnaM sNshyH| na caitaniruktajanyajJAne'tivyAptiH / tatra virodhinAnAmakArakatvasya prakAratvAt / saMzaye ca virodhinoreva prakAratvAda / virodhyubhayaviziSTamitizabdasyAyogyatayA jJAnAjanakatvAttajanakatvajJAne'tivyAptyabhAvAttadeva vA lakSaNam / nanu samAnadharmadarzanAttadbhinne dharmiNi kathaM saMzaya ityata Aha-ubhayati / saMzayasya ceti / nanu kasyacita saMzayasya mukhamAtrajanakatvAddharmajanyatvamapi / . . . . __atrAhuH / saMzayo na saMsAravirodhI / kintu ya AtmagocaraH / saMsAravirodhIti darzayituM duHkhapadaM saMsAre upacarya Page #18 -------------------------------------------------------------------------- ________________ 134 : guNanirUpaNam saMsArahetutvena dharmasyApyadharmatvenAbhidhAnam / jJAtRdharmeti / jJAturapi jJeyatvAt govRSanyAyena vibhAgaH / bhrAnto'hamiti / yadyapyayamAtmadharmikaH saMzayastathApi jJAnadharmika evocitaH / tathaivopakramAt / nanu samAnadharmaja eva na saMzayaH / upalabdhyanupalabdhivipratipattInAmapi saMzAyakatvAdityata Aha - etaduktamiti / tadviSaye'pi samAnadharmasadbhAvaM dRSTAntenAha - yathAhIti / vyAhateti / nanu vipratipattirviruddhadharmaviSayakaH zabdaprayogaH / kAraNena kAryasya lakSaNAt / vAdigatAyAstasyAH parokSatvAt / sa ca samAnadharmavaddharminiSThatvenApratisandhIyamAnaM eva saMzayahetuH / na / tasyApi viSayaviSAyabhAvena sambandhena dharminiSThatayA pratisaMhitasyaiva : saMzAya - katvAt / anyathAtiprasaGgAt / nanu samAnadharmo na saMzayamAtre hetuH / vyabhicArAt / na / tadvizeSe jAtikRtasya tasyAsiddheH / kAraNatvagrahAttatkalpane'nyonyAzrayAt / kiJca / na tasya svarUpataH saMzAyakatvaM kintu tatsahacaritakoTismArakatayati tatraivAnyathAsiddhiH / na ca koTismaraNaM tadvayApAraH / kevalAdadRSTAdapi koTismRteH / ata eva smaryamANakoTike saMzaye tatkAraNatvamapAstam / tasmAt koTyupasthitidhamijJAnavizeSAdarzanAnyeva saMzayakAraNAni / maivam / utkaTakoTikasaMzayasyAnyathAsiddheH / yatra koTI bhUyaHsahacaritadharmagrahastatraivotkaTatvAt / tathAca tatra vizeSe tatkAraNatvAdanyatrApi tatra tathA / yadvA vegena gacchatastattatkoTismRtau vizeSAdarzane ca samAnadharmajJAnAjJAnayoH Page #19 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 135 saMzayatadabhAvAbhyAM tatkAraNatvam / kevalAdRSTasmAritakoTikazca saMzayo nAstyeva yena tasya vahirbhAvaH syAt / sarvatra samAnadharmasyAnvayAdidarzanAt / nanu samAnadharmeSu samAnazabdo na sAdRzyArthaH / kintu sAdhAraNArtha iti sthANupurupasaMzayo na syAt / tayoH parimANa. syAsAdhAraNatvAt / tajAtezcAdravyattitvAt / na / jAtarapi paramparAsambandhena drvyvRtteH| .. sArUpyajJAnAditi / sthANupurupasadRzo'yamiti jJAnAt viruddhanAnAprakArakajJAnasyaikasmin dharmimaNyanubhavasiddhatvAdityarthaH / vAkArArthazca virodhH| paraspareti / AropyAropaviSayayommitho bhedArtha vaidhayamuktam / sAmarthyAnupalabdhAviti / toyanAtIyasya pipAsoparAmanasAmarthyAnupalabdhAvityarthaH / tahetutvAsambhaveneti / iSTAniSTasAmarthyAnupaLambhasambhavenetyarthaH / anupalabdha iti / AropaNIya ityarthaH / AropyajJAnasyAropaprayojakatvamuktvAropaviSayajJAnasya tatprayojakatvamAha-AropaviSayeti / AropyajJAneti / nanu sArUpyaM na sarUpasambhramaheturmAnAbhAvAditi, jJAtasya tasya hetutve tasya bhedAdhiSThAnatayA bhedagrahAttadanupapattiH / na sAdhAraNadharmamAtragrahasyAropyasmArakatayA pratyakSabhrame . tantratvAva / anyathA tdvissyniymaanupptteH| Page #20 -------------------------------------------------------------------------- ________________ 136 ...guNanirUpaNam... . . na ca vizeSAgrahamAtraM. tanniyAmakam / agRhItAvazeSe'pyasarUpe bhramAdarzanAt / ata.. eca. sArUpyasyaikadezakAsnye vikalpo'pyapAstaH / AropyopasthApakatvamAtrasya prayojakatvAt / evaJca smaryamANArope sArUpyagrahaH kAraNam / patiH zaGkha ityAdau ca nayanAdisambhinnapittapItimAnamanubhUya zaGkha tadAropaH / kiJca / nAtra zakhe pItaguNa Aropyate / kintu zaGkhapItaguNAvAropaviSayau saMsRSTatvamAropyam / tathAca * saMsRSTasvabhAvAbhyAM guNaguNibhyAM sArUpyamAropaprayojakam / tacAsambandhAnaharUpamatrAstyevetyAha-na ca pItimatiktatve iti / saMsRSTatvasyArope tasya kevalAnvayitayA tatra vizeSAdarzanAdityarthaH / na caivaM pratItardhamatvAnupapattiH kevalAnvayidhammiviSayajJAnasya yathArthatvasya niyamAditi vAcyam / saMsRSTaviSayatve tathAtve dharmadvaya. prakAratvAMze bhramatvAt / nanvevaM zaGkhapItaguNau saMsRSTAviti dhIH syAt / maivam / saMsargasya sasambandhikatayA tannirUpyatvenopasthitapadArthenaiva tannirUpaNAtaH / tathApyasaMsargAgrahasya svarUpasata evAropahetutvAdArApyAropaviSayasA rUpyasya ca jJAtasyopayogAt / .... atrAhuH / yatra tAdAtmyAropaH tatra sArUpyaM jJAtamupayucyate saMsargArope tu svarUpasadeva prayojakamiti. bhavatyasaMsargAgrahaH sArUpyam / yadvA / yatra sArUpyameva / dopastatrAropyopasthApakatayA sArUpyamupayujyate .. na . tu yatra. pittAdirdoSaH / tatrAropyopasthiteranubhavarUpAyAH sambhavAt / nanu dopAnasargikakrArya Page #21 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH prativandhakA na tvAgantukakAryajanakA iti / tato yathArthajJAnaM mA janiSTAyathArthajJAnantu, kuta ityata Aha-na ca doSA iti / svacchatvamabhAsvararUpavirahaH / vyUhanaM vAjIkaraNam / viSTambhanaM gatipratibandhaH / nanu cakSutrigrAhyatvaM pItAdau tatsAmAnye cAstIti tadapi sArUpyAdAgepyatetyata Aha-niyamAdRSTavazAditi / yathA maNDUkavasAanAdoSAdvaMza evoragabhramo nAnyatreti niyamastathA niyamAdRSTavazAdatrApyAropaniyama ityrthH| pAralaukikapathadarzanAnupAyatvAt pAkhaNDadarzanAnAmAha-darza napratirUpakeviti / teSveva vedaddheSveva / / nanu nityadravyAviSayako bhramaH kevalAnvayyatyantAbhAvaprati. yogimAtravipayako na veti vimatipattRbhramaH pramAviSayAviSayakaH bhramAnyajJAnAnyatvAt AkAzavat / na cAmayojakatvam / tathAhi purovartini rajate ca na bhramatvaM tayoH sattrAta kintvetayo:ziSTathe / taccAsadeva / nedaM rajatamiti ca kasyApi na purovartirajate vAdhyate / api tuH tayorvaiziSTayaM vAdhyamato bhrame tadupasthitireva yuktaa| na hi kAraNatvaM viSayatvam / atItatvAderapi tattvAt / kintu svakAraNAdhInaH svabhAvavizeSaH / sa cAsatyapi virudhyata ityata Aha-iha vibhrama iti| bhramatvaJca nAsadviSayatvaM kintu sadviSayatve'pi / vizeSyAttiprakArakatvAt / kinycaasditi| nAbhAvaH tatmatiyogivA pramAsAdhAraNatvAt / naapytyntaasdkhnnddm|tgaane kAraNAbhAvAt / indriyANAMsannikRSTArthabodhakatvAt / tadabhAve vyAyAdhagrahe'numAnAdyapatteH / nanu saviSayako'yaM bhramaH jJAnAnyaviSayako Page #22 -------------------------------------------------------------------------- ________________ 138 : guNanirUpaNam na voti vipratipadya bhramo jJAnAnyAviSayako bhramAnyajJAnAnyatvAta vyomavat / na cAprayojakatvam / tathAhi / yadyapi rajatAderzAnAkAratvaM nAnubhavAvyavasthApyam / sa hIdamanahaGkArAspadaM rajatamAdarzayati na tvaI rajatamiti / tathApi nedaM rajatamiti bAdhakapratyayAyanIte vAhyasya rajatatve jJAnasyaivAkAra iti nizcIyate pArizeSyAt / AkArazcAkAriNo'bhinnaH bhinnasya viSayatve'tiprasaGgAt ityata Aha-eva jJAnAkAreti / na ca parizeSaH / nedaM rajataM na vA jJAnaM rajatamiti vAdhakasyAvizeSAt / yathA ca jJAnabhinnasya viSayatvaM tathA ca samAnatantra vyavasthApitam / nanu vivAdAdhyAsitAni bhramaviSayaviSayakavAkyAni vacanadaSaNAkrAntAni na veti vipratipadya tAni tathA tadviSayakavAkyatvAva saMpratipannavadityanirvacanIyakhyAtirevAstvityata Ai vicArasahati / sadviSayakatve bAdhakAdasadviSayatve cAmatteH sattvAsattvAbhyAmanirvAcyataiva vicArAsahatvam / tatheti / ihApi pravRttyanupapatti SiketyarthaH / anirvacanIyatvaJca na tAvanirukti virahaH / idaM rajataM nedaM rajatamityAdinirukteranubhUyamAnatvAt / nApi samyaniruktivirahaH / etanniruktareva samyakttAsamyaktvayorvirodhAditi bhAvaH / astu takhyiAtiH / tathAhi / jJAnatvaM vyadhikaraNakAgavacchinnatti na vA, tatmasiddhizca bhedAgrahaprasajjitAyAM rajatatvaprakArakazaktIcchAyAmiti vipratipadya jJAnatvaM na vizeSyAttiprakArakatti jJAnamAtravRttitvAta pramAtvavata / na cedamaprayojakam / anyathAkhyAtau bAdhakAt sAdhakAbhAvAcca / tathAhi / pratyakSaNeda Page #23 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH miti zuktiyAte, dopAlasya zakti na gAne / doSAna tadaganavizeSAgrahAna / nanmAtrabha gRhItaM sAzyagrahAta pakArobodhAdamanasmRni janayani / mA ca dopayazAna. duSTananAMzA nana eva jJAnadayAmatI rajanArthI pravartana ityavamupapattA viziSTajJAnopanI mAnAbhAvAna / na ceyaM zuktistadrajanarNina bhedAgraha pravRttiH / svarUpato viSayatazca nayAbhadAgrahasyApi prazannAna / lAyavAcayAppAgepaniyamArtha nasyAMgyatayAvazyakatvAca / na ca rajate prati pani viziSTatAnasya hetutyAdi zApi nasiddhiH / pravRttimAtre bhedAgrahe satISTapugavarNijJAnasya detRtvAt nAyabAna viziSTajJAnasya sato'pi gaurayeNAyavartakatyAdityata Aha-anyajJAnAditi / ayamabhisandhiH / rajanajJAnasya zaktiviSayanAM pinA na nadipayakattijanakatvaM maravAyattI lAyavAdupasthinatyAcca jJAnaM svavipaye pravargakamityananyathAsiddha kAraNatAgrAhakamAnenAvadhRtatmAt / sarvereva prathamaM gRhItatvena tasya balavattvAdini / atimasaGgaM niyAmakaM zaGkatepravartakajJAnati / atiprasanasthale bhedagrahAnna prattirityarthaH / ___ tarhi nivarnakasyAbhedAgrahasya satyAnnittirapi syAditi yugapata pravRttinittI syAtAmiti pariharati-nivartaketi / abhedagraho na pravartako yena tadabhAvAnnittiH syAt / kinviSTabhedAgrahaH satyarajate'pi pravartakaH / iyAMstu vizeSaH / kvacidasatvAdeveSTamedasyAgrahaH kvacit sato'pi bhedamyAgraha ini nAniyatahetukatvam / na ceSTasthale iSTabhedAmasiddhena tdbhaavH| purovartinISTabhinnatvaprakArakajJAnavipayatvAbhAvasya pravanakavAdityAha-na kya Page #24 -------------------------------------------------------------------------- ________________ 140, guNanirUpaNam 'miti| pravRttisthale pravartakeSTabhedAgrahavannivartakAniSTabhedAgrahasya, satvAnivRttirapi syAdityAha-asmannayaH iti / yadi cAniSTAbhedagrahastadAniSTaH evAniSTabhedagrahAdanyathAkhyAtiH: syAdityAhaanyatheti / athAniSTAbhedagraho nivartakaH iti pravRttisthale tadabhAvAna, nivRttiH tadA iSTAbhedagrahasya pravartakasyAbhAvAna pravatApIti zaGkottarAbhyAmAha-tathApIti / na ca svAtantryopasthitAniSTabhedAgraho nivartako na cAniSTasyAbhAvavizeSaNatvopasthitena tadabhedAgraho nivartaka iti vAcyam / abhAvavizeSaNatvenopasthiteH prAk tatrApi svAtantryeNAniSTopasthitaH / yadi ca bhedAgrahAta pravRttistadA kvaci. dapi viziSTajJAnaM na sidhyettata eva sarvavyavahArasiddharityAha-na ca srvtreti|adhikstu pallavo'nvIkSAtattvabodhe tAtparyaparizuddhiprakAze cAsmAbhiH kRta iti neha pratAyate / / vizeSa iti / upalabdhe dhammiNi vishessto'nuplbdhkottikmitynvyH| yadyapi ghaTo'yamiti nizcayo'pyupalavdhe dhammiNi . ghaTe bhavati, vizeSatazca nIlaH pIta itynuplbdhkottikH| tathA'pyanadhyavasAyasya sAmAnyato virodhyubhayakoTikatvam / ghaTo'yamityatra na tathA / ata evAyamiti / viruddha nAnAprakArakamekadhammikaM jJAnaM saMzayaH / anullikhitanAnAprakArakamekadharmikaM jnyaanmdhyvsaay:| yadvA / sAmAnyato virodhinAnAkoTikaM. jJAnamanadhyavasAyaH / nanu panasaH svidayamiti jJAnaM na sNshyH| vizeSato virodhikoTyanullakhAta / nAnadhyavasAyaH / anullikhitanAnAprakArakAvi Page #25 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 141 rodhyullekhe hi saH / atra ca panasasya tadanyasya ca kiJcitvena koTayullekhAt / ___ atrAhuH / vizeSano'nullikhitanAnAkoTikaM jnyaanmndhyvsaayH| atrApi vizeSataH koTayullekho nAsti / kiJcitvasya sAmAnyarUpatvAta / kiMsvidityatrApi tathA, viziSTasyobhayatrApi sattvAt / tatra nizcayasaMzayabhinne tAdRzajJAne kiM mAnam / ucyate / na tAvanjijJAsA nirNayajanyA / anucchedyApatteH / nApi saMzayajanyA / viziSTakoTidvayAnullekhe tadabhAvAt / tataH saMzayabhinnajijJAsAjanakaM jJAnamapitavyaM tdevaandhyvsaayH| vyaasnggshbdeneti| kAraNavAcakazabdasya tatkArye laakssnniksvaadityrthH| tasya pryojntvmaah-ghtteti|nnvtdvishepnishcye satyapi bhavatItyata Aha-vizeSanizcayAbhAva iti| mAtrazabdeneti / mAtrazabdasya sAmAnyavAcitvAdityarthaH / nanu sAmAnyena rUpeNa vizeSo'pi nizcIyata evetyata Aha-vinizcaya iti| tarhi nizcayAbhAvo jJAnasAmAnyAbhAve'pyastItyata aah-nishcynissedheneti| etadeva vizadayati-sAmAnyena hIti / tanidhyavasAyaH kutratyaMta Aha-kA punariti / yadyapIdaM jJAnaM na bhramastathApyanizcayamAtreNAvidyAtvam-anumAnaviSaye'pItIti / nanu panasavat sAsnApi pratyakSaiva prANivizeSasambandhitvaM panasavaMtU padavAcyatvaM cobhayatrApyapratyakSameva / na / ceSTamAnAvayavasya yatrAMpratyakSatvaM tasya vivkssittvaad| uparatazabdasya vinaSTamartha nivArayati-svakAryAditi / taMtra hetumAha-pralIneti / manasaH pralayAbhAvAdAha-nirindriyeti / Page #26 -------------------------------------------------------------------------- ________________ 142 guNanirUpaNam indriydvaarennaiveti| yathendriyavyApAraje jJAne cakSurAdinA jAnAmIti tathendriyavyApArAbhAve'pi cakSuSA pazyAmIti jJAnamityarthaH / ivazabdArtha sAdRzyamAha-pUrvajJAneti / kvacidindriyadvAreNaiveti pAThaH / tatra hyaparatendriyavargasya svapnaH kathamindriyadvAreNaivetyata AhapUrvajJAneti / pUrvajJAnapratyavekSakatvamindriyadvArakatAnuvyavasAyaH / tenendriyadvAreNa yadanubhavanamityasya vyaakhyeygrnthsyaaymrthH| indriyadvAreNaiva yo'nubhavo'nuvyavasIyata ityadhyAhArAta / etadeva spssttyti-ytraastypiiti|sNvissttH sptH-tthaapiindriydvaarkteti| yadyapyetAvatA svapnAnuvyavasAyasyAyathArthatvasiddhau zayyAyAM saMviSTastiSThAmItyanuvyavasAyAtmakasvapnasya nAyathArthatvaM sidhyati / tathApi svapnatvena tatrApi bAdhitaviSayatvamanumeyam buddhirna sAkSAt prayatnajananItyata aah-iccheti|vaataadijnyshriirspndvyaavrtnaarthmaah-cesstteti / hRdayAntarmanaHmAptiM vinA mano na hRdayAntarnizcalaM tiSThati prAptipUrvakatvAdavasthAnasyetyarthaH / pUrayati-antarhRdayaM prApyeti / nanu nizcalatvaM spandazUnyatvaM tiSThatyartho'pi saeveti paunaruktayamityata aah-shsaiveti| pUrvagranthena sambaddhIkartumuktaMpunaH sahasaiva na calati / tadetIti / atrApyadRSTakAriteti / nanu zarIratadavayavakriyaiva prayatnavadAtmasaMyogAsamavAyikAraNikA prANakriyA tatprANavahanADayabhighAtAdeva / tatra hi prayatnavadAtmasaMyogAsamavAyikAraNatve'pi prANatrahanADIkriyAyAH prayatnacadAtmasaMyogo'samavAyikAraNaM vAcyaH tasyAzceSTAtvAt / tathA ca Page #27 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 143 tadabhighAtAdeva prANakriyopapattI tatra prayatnavadAtmasaMyogasthAmamavAyikAraNatve pramANAbhAvaH / atrAhaH / prANakriyAyAM prayatnavadAtmasaMyogasya nAsamavAyi. kAraNatvaM kintu kAraNatvamAtraM tacca paramparayA kAraNatve'pyupapadyate / evaJcAtmaprANasaMyoga iti vyAkhyeyagranthasyAyamarthaH / prANavahanADyA samamAtmasaMyogaH prANakriyAyAM paramparAkAraNaM nADImANasaMyogo'. bhighAtAkhyaH prANakriyAyAmasamavAyikAraNamiti / eteneti| zayanaM jJAnavizeSaH / tatpadArthaH nirindrayapradezAvasthitamanaHsaMyogAsamavAyikAraNakaM jJAnamityarthaH / yadvA / svapnavahanADIvizepasaMyuktamanojanyaM jJAnamityarthaH / yAnAnhikAniti / Ahnikatvena dinabhavatvena yAnarthAn pazyatItyarthaH / na ca te tatheti / na te AhnikA ityarthaH / vArANasyAmiti / vArANasyadhikaraNakaH puruSaH pATaliputre pazyati, pATaliputrAdhikaraNo'hama, ete ca pATaliputrIyAH padArthAH vArANaseyA iti pazyatItyarthaH / tenAtanagranthasAmaJjasyaM bhavati / ayamevamAheti / yadyapi liGgodAharaNaprastAve zabdodAharaNaM na yuktaM tathApi vaizeSikANAM zabdasyAnumAnAntarbhAvAt tathoktam / yadyapi srvti| dhAtudoSasya sakalasvamakAraNatvaM vaidyakAdavagantavyam / nanu svayamanubhUneSu prasiddheSvityatra paunaruktyam anubhavapasiddhizabdayorekArthatvAdityata Aha-svayamanubhUteSu prApteSviti / smbdessvityrthH| Page #28 -------------------------------------------------------------------------- ________________ 144 guNanirUpaNam bhU prAptAbityasyAnityaNyantatvena rUpam / nanu saMskAradhaAbhyAmityayuktam etajjanmAnanubhUtaviSayatvena etajjanmasaMskA. rAbhAvAt / janmAntarIyasaMskArasya ca niyataviSaye vAlastanapAnAdAveva jJAnajanakatvAdanyathAtiprasaGgAdityata Aha-yadi pUrveti / evaJca etajjanmanyananubhUtasyetyasya etajjanmanyasAkSAtkRtasyetyarthaH sampadyate / evamagre'pi vyAkhyeyam / atyantArtha vyA. csstte-aaropto'piiti| nanu svapnamAtre saMskArasya kAraNavAdatyantAprasiddha kathaM svapna ityata Aha-saMsargaviSayazceti / saMsRjyamAnasya pratyekamanubhavo'styevetyarthaH / ata eveti / saMsargasyAnanubhUtatvena smRterasambhavAt / paTIyasI bahutaravizeSAvagAhinItyarthaH / svapnasya pratyakSayAmyanubhavAmItyAyanubhavAdabAdhakAmAvAccAnubhavatvameveti bhaavH| sAmAnyajJAnaM vinA na vibhAgAvatAra iti sAmAnyalakSaNaM smArayati--yathArtheti / caturvidhetyanenaiva vibhAgasya darzitatvAta pratyakSetyAdi punaruktamityata Aha-kinAmadheyA iti / pratyakSAdividyAyA netaravyAvartakatvamiti vyAcaSTe-lakSyata iti / akSANAmapratItAnAmeva pratyAyakatvAdvayAcaSTe-pratItya prApyeti / arthena sahendriyamAptyA yajjJAnaM jAyata ityarthaH / / nanvevamavyayIbhAvasamAse napuMsakaliGgatvAta pratyakSazabdasyAbhidheyaliGgatA na syAdityata Aha-tadetadarthakathanamiti / kathaM tarhi samAsa ityata Aha-pratigatamiti / tena prAdisamAse prAplApannAlaMpUrvagatisamAseSu paravalliGgatApratiSedhAdabhidheyaliGgatA si. Page #29 -------------------------------------------------------------------------- ________________ 145 kiraNAvalI prakAzaH dhytiityrthH| anye tu / akSaM pratIti vigrahe samAsasUtrAbhAva ityata Aha-tadetaditi / akSapadavat pratyakSapade bahuvrIhI sakthyakSNoH svAGgAtpajiti pacpratyayAntasyAkSizabdasya prayogastathA ca vAsanAdipratyakSAvyAptiriti zaGkA niraakrtumaah-akssshbdsyeti| . paDityasya tAtparyamAha-na tviti / sAMkhyAnAM karmendriyaiH paJcabhiH samamekAdazendriyANi bauddhAnAM mano'naGgIkArAva paJcaiva tAni, tannirAsAyaM SaTakIrtanamityarthaH / tatrendriyalakSaNaM sAMkhyAnAM dupayatiutkaToti / yattu lakSaNamindriyANAM tanna pArabAdAvityata AhazarIrasaMyuktamiti / etacca yadyapi ghaTAdau zarIre cAtivyApta, zarIrasaMyuktatvasya zarIrattisaMyogAzrayatvasya zarIre sattvAt / tathApi zabdavyatiriktodabhUtavizeSaguNazUnyAkAzasaMyuktamindriyalakSaNam / tadetaditi / pratigatamakSamityAdi / smRtiiti| smRtirapimanolakSaNamindriyaM pratigatA,saMzayo'pi cakSurAdikaM pratigatastajjanyatvAt / AdizabdenAtmAnumityAtmasmRtInAmapyAtmamanolakSaNendriyArthasaMnikarSajatvAtmatyakSatvaprasaGga ityarthaH / IzvarapratyakSAvyAptizcetyapi draSTavyam / na ca sAkSAtkAritve jAto mAnAbhAvaH / cAkSuSAdibuddhau sAkSAtkaromItyanugatapratyayAt / nApi vyaJjakAbhAvaH / golakajasvAdereva tattvAt / yogIzvarabuddhau ca dharmigrAhakaM mAnameva tadvayaakam / gotvAdAviva vyAke'nanugamasyAdoSatvAt / pratyuta vyAkasyAnugame tata evAnugatabuddhathupapattau jAtau mAnAbhAvaH / yattvagre etadasmadAdInAM saMyoginAM tvityAdi vakSyati tajja Page #30 -------------------------------------------------------------------------- ________________ 146 . guNanirUpaNam nyamasmadAdInAM yoginAM prtykssmbhiprety| . nanu pratigatamakSamiti kena sambandhena sAkSAttvasya lakSaNatvamityanupapattAvekaprakaraNAmnAtatvameva sambandho'stItyAha-tatra bu yadhikAreNeti / mahatItyatra mahattvaM nopalakSaNaM kintu vizeSaNamityabhipretyAha-teneti / nanu bahirindriyajadravyapratyakSaM prati mahavodabhUtarUpavattayoH svarUpayogyatAvacchedakatvAt daNDatvavanna sahakAritvamityata Aha-akAraNatva iti / vastutastAdRzayorapi viSayatayA sahakAritvAdananugatatvenAvacchedakatvAdubhayarUpatve'pi na virodha iti bhAvaH / tathApi yatra tadutkarSAnuvidhAnaM tatra kAraNatve'pi bahirindriyajadravyasAkSAtkAramAtre tasya kAraNatve kiM mAnam / ____ atrAhuH / yadvizeSo yadvizeSaprayojakastatsAmAnyamasati bAdhake tatsAmAnye prayojakamiti vyApteH anekadravyavattvasya tattve mAnamAha-na ca parimANeti / tathA ca parasparAvinAbhUtayoH dvayorapyanvayavyatirekAbhyAM tulyatvAdubhayamapi kAraNamityarthaH / vastuto mahattvameva kAraNaM lAghavAt / anekadravyavattvAt kArya vinApi tUlakAdau pracayasyotkRSTamahattvAta pratyakSotkarSadarzanAca / dUrasthakezAdau rAzIbhUte dravyAntarAnutpAdena mahattvAbhAve'pyekakezasya sajAtIyasaMyogenAnekadravyavatvaM taddheturiti cet / na / samavAyena tasya prayojakatayA saMyogenAtattvAt / dUrasthagrahe tasya sajAtIyasaMyogaH sahakArIti cet / na / mahattva eva tathAstu klupta'tvAdvipayasthaM ca rUpamudbhUtaM sahakArItyAha-rUpaM codbhutasvabhAva miti / udabhUnatvaM ca rUpavRttirjAtivizeSaH / Page #31 -------------------------------------------------------------------------- ________________ . kiraNAvalI prakAzaH 147 na ca tatra mAnAbhAvaH / indriyAlokAdipratyAsannasyAvayavino vAyUpanItasya surabhidravyasyApratyakSatvena timirasthaghaTavat sAkSAtkArakAraNakiJcitsamavadhAnazUnyatvAnumAnAt / tacca lAghavAva sAmAnyarUpaM na dravyatti / USmaprabhayoH sparzarUpagrahe rUpasparzagrahApatte tadekArthasamavAyAvizeSAt / rUpasparzayozca tadbhedaH / ekasya grahespyanyasyAgrahAt / ___ na ca rUpatvAdinA jAtisaMkaraH / tAratvAdivannAnAtvAt / rUpAdipratyakSatAyAmekaikodbhavatvasyaiva tantratvAt / Aloka iti / . etaccAkSuSapratyakSamAne draSTavyam / andhakAre'pi tvacA dravyagrahAt / sArUpyajJAnaM bhramo'pIti vyAcaSTe-aviparItasyeti / anAropitasyetyarthaH / nirvikalpakaM pratyakSamiti / nanu tatra pratyakSa na mAnamasiddharanabhyupagamAcca na vyavahAraH / tasya savikalpakajanyatvAt / atha gauriti pratyakSa vizeSaNajJAnajanyaM janyaviziSTajJAnatvAdanumitivat / na ca parokSatvamupAdhiH / pratyabhijJAne sAdhyAvyApakatvAt / nApi viziSTavizeSaNakatvam / pakSetaratvAt / na ca pratibandhAsiddhiH / sAdhyAdInAM vizeSaNatayA viziSTadhImAtre vizeSaNajJAnamAtrasya hetutvAt / na / smRtivat prAganubhavasya saMskAradvArA janakatvAt / na cAvyavahitavizeSaNadhIjanyatvaM sAdhyam / pratyabhijJAne vyabhicArAt / atha jAgarAdhaviziSTajJAne saMskArobodhakamanyatra dRSTa jJAnameva kalpyate / na ca tadviziSTajJAnameva / tatrApi vizeSaNajJAnApekSAyAmanavasthAnAt / na saMskArobodhatvena niyato heturiti / Page #32 -------------------------------------------------------------------------- ________________ 148 . guNanirUpaNam . . 'jAgarAhetoreva tathAtvakalpanAt / maivm| prAthamikagauritipratyakSasya janyaviziSTajJAnatvAt vizeSaNajJAnajanyatvAnumAnAt / tajjanmani gotvAnanubhavena saMskArAbhAvAt prAmbhavIyasaMskAroddhodhako gotvendriyasaMnikarSaH kalpyate / AdhapravRttivat sabalAdivaditi cet / tarhi tato gotvAnubhava eva syAt / anyatra tasya hetutvakalpanAt / pUrvaM ca vizeSaNajJAnAbhAvAdAttannivikalpakam / tatrApi jJAnatvAttadviziSTajJAnatvAnumitiH syAditi cet / na / kAraNabAdhena bAdhAdanavasthAnAcca / viziSTajJAnatvAdityatra vyaavrtysyaavishissttjnyaansyaaprsiddhiH| jJAnatvaM ca svato'siddhavyAptikAmati cet / na / yena vizeSaNena vinA vyAptirgrahItuM na zakyate tadviziSTa eva vyApteH / vyabhicAravArakAvazeSaNasyApi -sArthakatve tasyaiva tantratvAt / atrApi vizeSaNaM vinA'navasthAnAvApteragrahAt / . vizeSyajJAnamiti / viziSTajJAnamityarthaH / sahakArivizeSamiti vizeSaNajJAnaM viziSTajJAne indriyArthayoH sahakArItyarthaH / tucchatvAditi / vyAvRttimano'nyAyA ityarthaH / ata eveti / vastuviSayatvAdevaM na nirvikalpakopAdhikaM sAkSAtvamityarthaH / dezakAleti / AkAraH svarUpam / tenAgre svarUpaviparyAsanipedhaH saMgacchate / kuJcikA kapATodghATako lohavikAravizeSaH / tasya vivaraM tasya kpaattmdhymussirmityrthH| . asthirasya. sthiratvenetyAdau yathAsaMkhyaM kSaNabhaGgasya bhaGgAdityAdi yojanIyam / vibhramAdanyatreti / indriyANAM Page #33 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 1:49 viSayapratiniyamo hi pramAmAtre vyavasthitiH / ata eva manaso vahiHstramajanakatvaM smRtijanakatvaM cetyarthaH / karmatvamaindriyakaTatti na veti vipratipattAvAha - karma pratyakSamiti / yadi karma na pratyakSaM tadA kathaM tat pratyetavyamityatrAha-saMyogavibhAgaparamparaiveti / tathA ca tatraivendriyavyApAra upakSINa ityarthaH / yuktaM caitat / na hi saMyogavibhAgAvajAnan karma pratyeti / rathasya dezAntaraprAptiM pratisaMdadhAnasya rathino ratho me gacchatIti pratIteH / sArathestu dezAntaramAdhyamatyAkalane sthiratvenaiva pratIteH / na ca calatIti pratyakSAt karmaviSayetyAha / yaH punariti / na ca tasyAnumititvamasiddham / karmapratyakSatve'pi pUrvadezavibhAgottaradeza saMyogAbhyAM tadryaJjanIyam / ata eva saMyogavibhAgau na pratyakSI / tatra karmApi na pratyakSa bhUkampAdau / tathA cottaradeza saMyoge sati karma naSTameva pratyakSaM ca vartamAnaviSayam / kiJca saMyogo'pi jJAto vyaJjakaH, saMyoge cotpanne tatsAkSAtkAraH, tadanantaraM ca karmasAkSAtkAradazAyAmavyavahitamAkkAlInamapi karma nAsti | saMyogasAkSAtkArakAla eva karmaNo naSTatvAt karma kathaM pratyakSamiti bhAvaH / 1 O vyabhicArAditi / sukhAdinetyarthaH / samanantarasaMyogavyavahitatvAditi / uttaradeza saMyoganivartanIyatvAdityarthaH / vyabhicArAditi / vibhAgetyanuSajJjanIyam / uttaradeza saMyogavyaDyaM na karma kintu pUrvadezavibhAgavyaGgyamiti noktadUSaNAvakAzaH / vibhAga sAkSAtkArastadutpattyavyavahitottarakSaNe H tatkAle ca karmaNaH satvAditi bhAvaH / paramANumAtravivaravRttitvAditi ko- : Page #34 -------------------------------------------------------------------------- ________________ 150 ___ . guNanirUpaNam 'rthaH / kiM paramANumAtrameva vivaramavakAzo yeSAM jalasyandAnumitasUkSmAvakAzAnAm athavA paramANvAzrayANAmityarthaH / Aye tata eva vibhAgena vyabhicArAdeva / dvitIye'siddhezceti / saMyogavibhAgayorapIti / ekasyAmapi karmavyaktau saMyogavibhAgayorutpannayoH saMyogavibhAgapratyayaH kuto na bhavatIti tulymityrthH| . AzrayAmahattvameveti / nanu kAlAdiguNeSu sAdhyAvyApakametat / na ca kAryamahattvAnadhikaraNatvaM tadarthaH / gurutvAdau sAdhyAcyApakatvAt / na ca vAdhonItasya pakSetaratvasya vivakSitatvAt gatiranumIyata ityasyAnantaram anumAya calatIti zeSaH / evaM tarhi yathAdityasya dezAntaraprApyanumAne'pi na calanIti dhIstathA caitre'pi na syAdityata Aha-AdityAdAvivati / na tIti / tatrApi dezAntarasthAkAzAderatIndriyatayA tatmApterajJAne tayA gatyananumAnAta khadyotazcalatIti dhIna syaadityrthH| tasya bhaagairiti| khadyotAlokabhAgairityarthaH / evaM tarhi sUryAlokasaMyogavibhAgAbhyAM gatimanumAyAdityazcalatItyapi dhIH syAdityAha-. gabhastimAlina iti / avyApakenApIti / khadyotatadAlokayoryugapatsaJcAritayA nudyanodakayorivAvyApakenApi khadyotAlokenApi khadyotasaMyogavibhAgauna pratIyete iti / tatrApi calatIti pratItirna syAdityarthaH / kiJca khadyotavat khadyotAloko'pi gacchatIti prtiitirsti| na ca khadyotAlokasya svAvayavena saMyogavibhAgau sta ityaahavyvaavyktiyti| api ca karmAnumitauna saMyogamAtraM vibhAgamAtraM vA liGgam / tasya zyenavata sthANAvapi satvAt ! nApi Page #35 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 151 militAdutprekSya nipatite zyene sthANau calatIti pratItyApatteH / tavApi saMyogavibhAgayogatyanumAnaliGgayoH sthANau. darzanAdgatyanumAnaM syAditi cet / na / mama yogyasya karmaNo'nupalambhenAbhAvanizcayena bAdhitaviSayatvAt / na tarhi sUrye tAbhyAM gatyanumAnam sthANunAnaikAntikamiti cet / na / yo vibhaktaH saMyogavyabhicArI -sa karmavAniti vyaaptiH| sthANustu naivam / kiJca / karmAtIndriyatvena karmahetoreva saMyogavibhAgau kRtaM karmaNA / calatIti dhIrapi tata eva bhaviSyatIti bhAvaH AtmasamavetAnAmiti / parabuddheH paraM prtyyogytvaadityrthH| mAbhAkaraH svaprakAzapakSasAdhakamAha-buddhiH svavyavahAra iti / tatra vartamAnajJAnavyavahAro vyavahartavyabhinnajJAnasAdhyo na vA, ubhayasiddhapratyakSaviSayo jJAnaM mAnasapratyakSaviSayo na veti saMzayaH / __ atra sapakSAbhAvAnAsAdhAraNyam / yuktaM caitat / vartamAnajJAnaM svayameva vyavahAraM karoti / svasmina satyeva svavyavahArAta / na jJAnAntaramapekSate / tadanvayavyatirekAnuvidhAnAbhAvAt / jJAnAntarAbhAvadazAyAM svavirahAdeva svavyavahAravirahAt / svata eva vyavahAropapattau jJAnAntarAkalpanAca / icchAdikaM tuntthaa| vyavahArasya jJAnajanyatvaniyamena icchAdivyavahAre jJAnApekSaNAt / atha jJAnamAtraM na vyavahAraheturatiprasaGgAva, kintu vyavahartavyaviSayapiti jJAnavyavahAro'pi tadviSayakajJAnAbhavediti cet / na / svasyaiva svaviSayavAda / yadhyavahArAnukUlazaktiyogi yajjJAtaM tasya tadviSayatvAta / na ca vyavahArasya svAbhinnajJAnasAdhyatvam / gauravAditi bhAvaH / Page #36 -------------------------------------------------------------------------- ________________ 152 guNanirUpaNam . pareNeti / paravedanetyupalakSaNam / svIyamapyatItamanAgataM ca svavyavahAra jJAnAntaramapekSate / vyavahArakAle teSAmabhAvAt / jJAnAntarAnvayavyatirekAnubhavAcca / atha svakIyaM vedanaM vartamAnaM pakSo'to na vAdhaka ityata Aha-tatparihariNati / vipkssgaamityeti| svakIyAtItAnAgatajJAnaparakIyajJAnAgatatvAveMdanatvasyetyarthaH / eteneti / bAdhena viruddhatvena vetyarthaH / jJAnaM ca na svaviSayaM svajanakendriyapratyAsattyanAzrayatvAt / viSayatvaniyAmakendriyasannikarSAbhAve tu viSayatvAnupapatteH / manaHsaMnikarSAzrayatve ca mAnasattvaM yuktam / vivAdapadam indriyajanyaM jJAnaM naitajjJAnaviSayaH etajjanakendriyapUtyAsatyanAzrayatvAt asNnikRsstttvvtH| cAkSuSaM jJAnaM na cakSurjanyajJAnaviSayaH cakSurasaMnikRSTatvAt vyavahitaghaTavata / nanu parapUkAzakajJAnameva na sidhyet indriyasaMnikarSAdeH sarvadA sattvena jJAnadhArAyAmanavasthAnAta viSayAntarasaJcArazca na syAdityata aahanvsthaaprsnggstviti| nanu saMyuktasamavAyena manovedhatvAdapekSaNIyAntarAbhAvAcca kuto vittinaavshyvedyaa| mukhAditajjJAnAdisAmagrIpratibandhAt / viSayAntarasaMcAradarzanena tasyA valavattvAt / anubhavAt kiJcijjJAnamayogyamityanye / atha : yathA tadguNasaMvijJAnasiddhaM kUTAdipadamazakyamapi kUTaM guNamAdAyaiva pUdhAnamanyapadArtha bodhayati tathA jJAnamaviSayamAtmAnamAdAya svaviSayavyavahAraM karoti saMskAraM ca / svajanyavyavahAraviSaye jJAnasya saMskArajanakatvAt svajanyavyavahAraviSayazcAtmAviSayazceti / na / anyatra lAghavena jJAnasya svaviSayavyavahArasaMskArAjanakatvAt vyavahArasaMskArayoH Page #37 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAza 153 svaviSayajJAnasAdhyatvena svaviSayakajJAnAsAdhyatvAt / sajAtIyatvAnapekSatve sAdhye yadi prakAzakatvaM jJAnatvameva hetustIsAdhAraNyam / athAlokajJAnasAdhAraNatvaM prakAzatvaM tahasiddhirityAha:-prakAzakatvAditi / buddheH prAkaTyAnumeyatvaM dUSayati--kAryAlaGgeti / nanvapekSAvuddhibhinnA ghaTabuddhirghaniSThadharmacaramakAraNaM ghaTavuddhitvAta apekSAbuddhivat / na ca bhaTTarapekSAvuddhadvitvAbhivyaJjakatvAGgIkArAddRSTAntAsiddhiH / asmAbhirapekSAbuddheditvAdijanakatvena taizca prAkaTyajanakatvena vyAyagIkArAta / evaM ca ghaTaviSayakabuddheH prAkaTyajanakatve siddhe tadRSTAntenApekSAbuddharAtmaviSayakabuddhezca prAkaTayajanakatvamanumeyam / na / AdyAnumAne'pekSAbuddhitvasyopAdhitvAt / nanu jJAto ghaTa iti viziSTamatItetitAkhyaH saMbandhaH sidhyet vartamAnaviSaye vAdhakAbhAvAt / na / atItAnAgatAdestadabhAve jJAtavyavahArAnApatteH / tasya jJAtatAjanyatvAt / na ca jJAnaviSayAveva taddhIviSayau / vartamAne'pi tathApatteH / pratItyoviSayavailakSaNyAnanubhavAt / vastutojAnAmIti |maansaanuvyvsaaygmyN jJAnaM pratyakSam anyathA mukhAdipratyakSatve kA smaashvaasH| kSaNikAtmavizeSaguNatvAcca mukhavanmAnasapratyakSatvamanumeyam / anyathA prmaannvaadissviti| nanu paramANuvRttiH sattAdirghAdau pratIyata eva paramANuttitayA ca tadgrahaH paramANoratIndriyatvena tadapratItyeva na syAt / naH / paramANvaghaTitasaMnikarSeNa svayogyatAmAtrAta sattAdiH, pratIyete-.. tyarthAda / Page #38 -------------------------------------------------------------------------- ________________ 154 . guNanirUpaNam . anye tu / AzrayAgrahaNena sattA gRhyatetyarthaH / paramANuSvapI. ti tu sattAyA indriysNnikrssnirvaahaarthmityaahuH| ruuptvaadaaviti| rUpatvAdisiddhizcAnvIkSAtattvabodhe nyAyanibandhakAze cAnipuNataramupapAditA / zabdatvAdItyAdizabdAta katvAdiparigrahaH / ... nanu saMyuktaMsamavAyo na pratyAsAttiH, AzrayasaMyogAdeva rUpAdigrahopapatteH, tathAzrayAzrayasaMyogAdrUpatvAdigrahasaMbhavAt saMyuktasamavetasamavAyo'pi na pratyAsattirityAha-kimaneneti / vayaM hIti / yadyapi zabda indriyasamaveta eva gRhyate na vindriyasaMvaddhasamavetastathApi prAyikatvenAbhidhAnam / vastuto rUpasamavAyisaMyoge rUpasamavAyasya vizeSaNatve hetutvAdupalakSaNatve ca saMyuktadravyamAtrasyopalakSyatve ghaTasaMyogAta paTarUpagrahApariti bhAvaH / nanUktarUpA paJcaiva cetmatyAsattimta bhAvaH kathaM pratyakSa ityata AhaabhAvasya tviti / vizeSaNatA ca dvividhA / indriyavizeSaNatA indriyasaMbaddhavizeSaNatA ca / tatrAdyA zabdAbhAvagrahe antyA'bhAvagrahe hetuH| sA cendriyasaMyuktavizeSaNatvAdibhedAt paJcavidhA / jJAnasAmAnyalakSaNe api prtyaasttiittraivaantrbhuute| yogajadharmaH pratyAsattyantaram / poDhA parigaNanaM tu tadananyajanyapratyakSAbhiprAyeNa / tadavyutpAdanaM cAsmAbhistatraiva nipuNataraM kRtamiti neha pratAyate / asmadAdItyatrAdizabdasya prakAravAcitvAdekaM prakAramAha- ayoginaamiti|n pratyakSakahetuteti / na prmaaruupprtyksskhetutvenetyrthH| tasya pramANagRhItArthaviSayatvAt / teSAmiti / yathA karmaNAmAMzuvinAzitvAda kAlAntarIyaphalAnukUlo dharmaH kalpyate / tathA yogAnuSThAnasyApI Page #39 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 195 tyayaH / svasyAtmani tto'nysminniti| nanvAtmani zravaNamananazravaNAcintAsantatezca. sAkSAtkArajananasya. dRSTatvAdAtmani sAkSAtkArasaMbhave'pyAkAzagocarazcintAsantAnena sAkSAtkAro janyata ityatra mAnAbhAvaH / tatra zravaNamanananididhyAsanAzravaNAt / / athAtmasAkSAtkAraNAtmanyanAtmabhrame nivRtte'pyanAtmanyAtmabhramastAvanna nivartate, yAvattatra sAkSAtkAro na jAyata iti cet / na / Atmani vizeSadarzanena yathAtmani nAnAtmAropastathAnAtmanyAtmAropo na saMbhavati / vizeSadarzanAvizeSAt / athAtmA cintyamAna itarabhinnatvena cintanIya itItareSvapi sAkSAtkAro jAyate / n-| zrotavyo mantavyo nididhyAsitavya iti sAmAnAdhikaraNyAt / yathA zravaNaM tathA mananaM tathAtmA cintanIyaH / zravaNAdi cetarabhinnatvenetyatra na mAnam / ____ atraahuH| zrotavyaH zrutivAkyebhya ityasaGkucitasvarasAdyAvadAtmagocarazrutivAkyebhya AtmazravaNe zrutau cetarabhinnatvenAtmapratyAyanAttathaiva zravaNamananAdikamapi tathopasthitAmati / tathaiva nididhyAsanasAkSAtkAro'pItareSvA ( kA ? ) zAdiSu vaacyH| * ydypiiti|tthaa cAsmadAdipratyakSaprastAve viSayatayAtmA kimiti nokta ityrthH|ctussttysNnikrssaadityneneti / yadi catuSTayasaMnikarSo'tra vivakSitaH syAttadendriyasaMnikarSAbhAve. yoginAmAtmasAkSAkArona syAdityarthaH / kasya ciditi yogyAnupalambhanirAkaraNArtham / yogajasyApi dharmasyati / nanu yogaviSayakatvena yogajo dharma AtmasAkSAtkAraheturastu paramANvAdisAkSAtkAre kathaM hetuH / Page #40 -------------------------------------------------------------------------- ________________ 156 :. guNanirUpaNam . ___ atrAhuH / zabdAneva zRNoti yojanazatAditi yogajadharma vizeSaphalAdanyatrApi.yogajadharmasya sAkSAtkArajanakatvam / svrgaadiinaamiti| yadyapi svargiNAM svargaH pratyakSa eva tathApi martyalokasthAtIndriyatvamabhipretyoktam / janyasavikalpakAjanyajanyasAkSAtkAraviSayatvamatra sAdhyamato nopanItasAkSAtkAreNa siddhsaadhnm| yadyapyanena vimuktamAtrasya siddhirna muktasya, muktasAkSAtkArasya janyasavikalpakajanyatvAt / tathApyAgamAttasyApi siddhiH| . dharmigrAhakamAnabAdhamaGgIkRtyAha-mImAMsakA gurava iti / uttrprbndhopyogaarthmaah-naanviti|svruupaalocnmaatrmiti| mAtrapadAdviziSTaviSayakatvavyavacchedaH / yadi pratyakSaM phalamAtraM vivakSyeta tadA tasya pUrvamuktatvAda paunaruktyaM syAditi vizinaSTipratyakSaM pramANAmiti / sAmAnyavizeSajJAnamapIti / nirviklpkmpiityrthH| . dUSaNaM nirasyati-Alokyate'neneti / tatra mAtrapadavyavacchedyaM nAstItyanyathA vyAcaSTe-sa eveti / saMnikarpo'pi yogajaH phalaM bhavatyevetyata aah-prmaaruupmiti| . nanu kAryasya kAraNasAdhyatve kAraNasyApi kAryatayA kAra* NAntarasAdhyatve'navasthA syAdityata Aha-na caivamanavastheti / sNshyvipryyrhitmiti| yadyapi saMzayaviparyayAtyantAbhAvavAdviziSTajJAnamapi bhavati tathApi saMzayaviparyayabhinnamityarthaH / tathApi satyaM viziSTajJAnamapi tathA bhavatyevetyata aah-avypdeshymiti| tasya vivaraNaM zabdAjanyamiti / nanu vyapadizyate'neneti Page #41 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 157 vyapadezo nAma jAtyAdi tatkarma vyapadezyaM tadvanna bhavati tadavyapadezyaM vaiziSTayAnavagAhItyarthaH pratIyate / tathA ca savikalpakaM vyavacchidyatetyata Aha-zavdAjanyamiti ceti / tdvyvcchedaarthmiti| nanu vyutpannasya zabdazravaNAnantaraM yadgauriti jJAnaM tadyadi zAndaM tadA nendriyArthasaMnikarpanam / atha tajanyaM tadA na zAbdam / ubhayajanyatve jAtisaMkarApattiH / atrAhuH / pratyakSopasthite dharmiNi yaMtra zabdAditaradharmavaiziSTayaM pratIyate tatra paramparendriyasanikarSasya prayojakatvena pratyakSatvaM mA bhUdityevaparamarthavyapadezyamityuktam / yadyapi taditi tadguNadoSamAdhyasthya, tasya ceti tajjAtIyaliGgadarzanasya, taditi pratyakSaphalatvAmiti / - yadyapIti / nanu buddharatra vibhAgaH sA ca phalameva na tu karaNaM tatkathaM karaNavyutpAdanamatra prasaktam / ucyate / karaNasyApi buddhirUpatvasaMbhavAta karaNavyutpattyA'nena ca buddheryutpAdanamevAtra / zabdAdInAmapyanumAne'ntarbhAva etatsunizcitArthamanumAnamityAdi bhApyadarzanAdbhAvavyutpattimupajIvya karaNavyutpattAvapi tAtparya vA / liGgajanyaM tatpratyakSamapi saMbhavatyata uktm-anumitiruupmiti| nanu liGgadarzanAtsaMjAyamAnamiti lakSaNaM saMskAre'tivyApakamityata aah--buddhydhikaaraaditi| saMzayaviparyayeti / nanu liGgadarzanasya parAmarzasyAnumiticaramakAraNatvAnna tataH saMzayaH / na ca satpratipakSasthale'numityanutpAdanAta . tataH saMzayaH / taMtrApi saMzayasya sAdhAraNadharmadarzanajatayA liGgadarzanAdanutpatteH / Page #42 -------------------------------------------------------------------------- ________________ 150 guNanirUpaNam . maivam / liGgadarzanaviSayasya sAkSAtkAriNaH saMzayasya liGgadarzana: jatayA tasya vyvcchedytvaav| . . ..nanu smRtiyathArthA nAsamyagarthetyata Aha--smRtirapIti / rajju sarpatayAnubhUya palAyitasya tathaiva smRterityrthH| atra vyAptasya. pakSadharmatAvaiziSTayaM liGgatvaM, tadviSayaM jJAnaM tRtIyaliGgaparAmarzaH, tajjanyo'sAkSAtkAryanubhavo'numitiH / anuminomItyanugatAnuvyavasAyAdvAnumititvaM jAtiH / .. nanu saMjAyamAnamiti vartamAnatAnirdezAdvartamAnajJAnasyAnumAnatA natvatItasyAnAgatasya vetyata aah-vrtmaanaapdeshsyeti| nirupAdhIti / atra pakSadharmatve satIti draSTavyam / itikartavya teti / itikartavyatA vyApAraH tadvata eva karaNatvAt / .... ..eteneti / pramANaM tvatra dhUmavAnayamagnimAnityanumiti: jJAyamAnavizeSaNajanyA vizeSaNasamAnakAlAzAbdaviziSTajJAnatvAta daNDI puruSa iti pratyakSavat / yuktaM caitat / liGgajJAnasya pramAtvaM vidyamAnaliGgaviSayakatvamataH parAmRzyamAnasyaiva liGgatvam / yatra cAtItAnAgatayoliGgatvaM tatra yadyapi kAraNavizeSo liGgaM na sambhavati / tathApi dhUmaprAgabhAvadhvaMsAveva tatra line tayorapi dhuumvdvhnivyaapykhaad| ycchbdsaapeksstvaaditi| yacchandasyoddezyAbhidhAyitvAt tacchabdasya viSayAbhidhAyitvAduddezyavidheyayozca mithaH sAkAGkSavAdityarthaH / nanUddezyavidheyayostathAtve'pi tadvAcakapadayoH kathamAkAGkSA, AkAGkSAyAmapi tadvAcakapadArthamAtrAkAGkSAstu, niyamena tatpadAkAGkSA katham / ucyate / tayorekasmina zabdAdu: Page #43 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 159 pasthite'parasyApi padAdevopasthitiranvayavodhAGgamityanyatra vyava sthApitamiti padajanya padArthopasthitayoruddezya vidheyayoH sAkAGkSa -: tvamiti tadupasthApakayorapi sAkAGkSatvam / tatrApi vyutpatti - " siddho'yamartho yadyatpadArthopasthitamevoddezyamAdAya tatpadArthasya vidheyasyAnvayaH / evaM yatpadArthasyApi tatpadopasthApitamAdAyeti / pakSadharmateti / siSAdhayipAviraha sahakRta sAdha kamamANAbhAvavAn dharmI pakSaH / vyApakatAvacchedakaprakArAnumitipratiyogikaviSayatAzrayaH pakSa ityanye / evaM ca satIti / yadyapi pakSaikadezavRttirapi pakSavRttirbhavatyeveti na tato bhAgAsiddhinirAsastathApi baddhamityanena sambandhamAtralAbhe saMzabdena samyaktvaM pakSavyApakatvaM labhyate / nanu siddhamityata eva sapakSavRttitve prazabdAt prakarSavAcinaH sapakSavyApa -- katArUpaH prakarSo'tragamyate, tathA ca pakSaikadezadRttirheturna syAdityata Aha-cazabda iti / sapakSeti / nizcitasAdhyavAn sapakSa ityarthaH / tacchabdenAnumeyadharmaparAmarze'nanvayAdAha - tacchabdeneti / nanu vizeSasaMjJAyAH kiM phalamityata Aha-- eteneti / uktalakSaNahInatvaM vAdhitasatma-' tipakSita yorapyastIti tayorapi liGgatvaM syAditi vizinaSTi-kAlAtyayeti / nanu yatra dvitayatritayaliGgalakSaNavyatirekastatrApyekala - kSaNavyatireka Avazyaka iti tAvanmAtrameva liGgAbhAsalakSaNamastu kRtaM dvitIyAdivyatirekodbhAvanenetyata Aha-- etenaitaduktamiti / siddhe hetusvarUpa iti / nanu siddhatvaM vyAptasya pakSadharmatvaM tadvaya -" Page #44 -------------------------------------------------------------------------- ________________ . guNanirUpaNam / tirekazcAsiddhatvaM tathA siddhe hetusvarUpe viruddhAdidoSANAmavakAza iti vyAhatam , na hi. vyAptasya pakSadharmatve viruddhAdisaMbhavaH / maivam / asiddhiranumitikAraNAbhAvarUpatayA sAkSASaNaM viruddhAdayastvasiddhyupajIvakatvena / paramparAdRSaNAnAmupajIvyatvAta samAnatantre prathamamasiddhidbhAvitetyAzayaH / sphuTapratibhAsa miti / ubhayavAdisaMpratipannamityarthaH / balavaditi / upajIvyamityarthaH / nanu saMdigdha ityatra saMdigdhapadaM nAnaikAntikavAcakamityapadArthavyAkhyAnAmatyata Aha / saMdigdha iti / yadvastu yatkAle yatkoTikatvena saMdigdhaM bhavati na tatkAle tadvastu tatkoTAvanaikAntikatvena nizcinotIti saMdigdhapadaM lakSaNayAnaikAntikaM brUta ityarthaH / lakSaNamudAharaNena sphuTayitumAha-sa hi dharmadrayetyAdinApi vipakSAvyAvRttirityantena / nanvanaikAntikaM dvAbhyAmapi liGgalakSaNAbhyAM hInaM bhavati tatkiM nodAhRtaM yathA jalahRdo dhUmavAn vahnimattvAdityAdi / idaM hi pakSAvRtti sapakSavipakSatti ceti / na / svarUpAsiddhayasaMkIrNAnakAntikasyodAhiyamANatvAt / viruddhastviti / yadyapi viruddhastribhirapi dhamaviparIto bhavati, yathA'nityaH zabdo'kRtakatvAditi / ayaM hi pakSasapakSAvRttirvipakSavRttizceti / tathApyasiddhAsaMkIrNo viruddhotrodAhiyata iti noktH| .. dvAbhyAM ceti / nanu cAprameyasyAprasiddhayA kutrAsiddhinirUpyA / atrAhuH / aprameyatvAdityanenAttirAkAzAdihetutvena vivkssitH| . . . . . . Page #45 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH 161 yadyapi ceti / nanvanumeyaH pakSaH kaciddeze kAle ca bhavatIti dezakAlanaiyatyamevAnumAne. / atrAhuH / sarvatrAnumAne tayoH svarUpasatoreva prayojakatvaM jJAyamAnayoH kvacittatvamityabhipretyoktamtathApi kvaciditi / yatra dezavizeSakAlavizeSaviziSTa eva pakSa ityarthaH / etaceti / kvaciddezakAlaprayojakatvam / bhUyo bhUya iti / nanu bhUyodarzanagamyA vyAptirna tu vyApte yodarzanamanumAnopayogi / maivam / saMvAdena yatra vyAptigrahasya prAmANyaM gRhyate tadabhiprAyeNoktatvAt / vyAtirakadRSTAntasyApIti / etaccAnApramANata itynussnggaalbhyte| anytheti| hetvAbhAsasyApi kAlpanikavyatirekadRSTAntasaMbhavAdityarthaH / iti vyutpattyati sapakSe'prasiddho'gRhItavyAptika iti vyutpattyeti yojanIyam / kintu pakSe'sanniti / na caivaM svarUpAsiddhasyaiva saMgrahe vyApyatnAsiddhasyAsaMgrahaH / tasya pUrvoktavyutpattyaiva labdhatvAta / cakArAditi / na ca cakArAdevAnyahetvAbhAsasaMgrahAva kRtamanapadezapadAttyati vAcyam / AvRttenAnapadezapadena lakSyAbhidhAnAcakAreNa ca kAlAtyayApadiSTaH prakaraNasamayorlakSaNAbhidhAnAt / aprasiddhapadeneti / ckaarennetythH| nanvevaM hetvAbhAsalakSaNe tayorupagrahe'pi hetulakSaNaparasaMgrahazloke kathaM tayonirAkaraNamityata Aha-prasiddha ceti / tayoH kaalaatyyaapdissttpkrnnsmyorityrthH| ApAtata iti vAdhasatpratipakSAnupajIvane / vyAkhyAna iti vAdhasatpatipakSopajIvane / nanu satpratipakSe vyApyatvAsiddhirapakSadharmatA ca nAvazyakI, sadanumAnasyApi kadAcitsatpratipakSatvAt / . Page #46 -------------------------------------------------------------------------- ________________ 162 guNanirUpaNam .... . atrAhuH / prasiddhaM ca tadanvita ityatra prakarSaNa siddhaM prasiddhamityucyate / prakarSazcAyamaiva yadasatsatipakSitatvamavAdhitatvaM ca / sarvamasiddha eveti / sarvatra hetvAbhAse. vyaaptipkssdhrmtaammitybhaavaadityrthH| " . . . . . . . . . . . ... : : adhikasyati / abAdhitasya cAsatmatipakSitasya cetyarthaH / na vAcyeti / naudAhartavyetyarthaH / nirAzrayasya hetoriti / ... . nanu vanhI dhUmo gamako na, gamakaM ca bhameyatvamiti nirAzrayo'pi heturUpanyasyate . vidhIyate pratiSidhyate ca / atha pakSatA vinA na hetorgamakatvaM tarhi . bAdhakatvAdijJAnavyatirekeNApi na hetorgamakatvamiti tulyam / . . . prabAhuH / bAdhasatpratipakSatvajJAnAbhAvamAtramanumitiheturna vAdhitatvAdijJAnamapi / parvadharmatAjJAnaM ca sarvatrAnumitau heturiti vimAvayituM pkssdhrmtodaahRteti.| . . ... . .... - tatrAnumeyeneti / yadyapyetadanvayavyatikiNyativyApakam / tathApyanenopAdhinA'nvayavyatirekyapyanvayyeva / lakSaNaM tu atyantAbhAvApratiyogyatyantAbhAvApratiyogitvam / etAvanmAtramanaikAntike'pyastIti hetutvena vizeSyam / padameva ceti-anumeyena sambadamityetAvanmAtrameva cetyarthaH / etadasAdhAraNAnaikAntikeM'pyastIti hetutvena vizeSyam / lakSaNantu pakSattitve vipakSavyAttatve ca sati asatpratipakSatvameva / samastanviti / prasiddhaM ca tadanvite tadabhAve ca nAstyeveti dvayaviziSTamityarthaH / yadvA / ubhayavyAptiranena sAdhyasAdhakatvaM tallakSaNam / avAdhitasatmatipakSitatvazva Page #47 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH smaanm| anvayavyatirekAviti! sahacAradarzanaM vybhicaaraadnishcetyrthH| yadyapyetat kevalavyatirekiNi kevalAnyAyini ca na sambhavati / tathApyanvayavyatirekiNi tatsambhava iti tadabhimAyeNetasyAbhidhAnam / nanu na bhUyodarzanagamyA vyaaptiH| tathAhi na bhUyAmi darzanAni vyAptigrAhakANi / ekatraiva dhArAvAhikena tadgrahApaneH / nApi bhUyaHsu sthAneSu darzanam / ekAzrayAdhinarUparasayostadabhAvAt / nApi bhUyasAM darzanaM govadravyatvayostadabhAvAta / bhUyo darzane'pi pArthivatvalohalekhyatvayorvyabhicAre vyAptyagrahAta / anaH pArizeSyAta sakRddarzanagamyaiva vyAptiH / upAdhyabhAvasya vyAptisvAt / tasya ca kevalAdhikaraNarUpatayA cakSurAdinA prathamadarzanagamyatvAdityata Aha-anyayavyatirekAbhyAmiti / vyApakAnvayavyatirekaprayuktavyApyAnvayavyatirekAbhyAmityarthaH / nanvevaM prathamadarzana eva vyAsenizcayAdagre saMzayAnupapattirityata AhazaGkAmAtrantviti / vyAptijJAne'piki sannapyupAdhirmayopAdhitvena na jJAtaH kiM vopAdhirevAtra nAstIti saMzayAttadupapatteH / na hAgrimasaMzayAnurodhAt pUrva vyAptinizcayasAmagryAmapi na tanizcaya iti yujyate / ghaTasAmagryAmapi tathA kalpanApatteH / na caivaM prathamadarzanAnantaramevAnumitiH / upAdhismaraNasahakRtasya yogyopAdhyanupalambhasyAnumitAvupAdhyabhAvavyavahAre ca kartavye vyAptijJAnasahakAritlAditi bhAvaH / nanvetAvatApi sakadarzanagamyatvaM na cyArnirAlAgityata Ai-idamatreti / yathA vahniriti / AndhanamakhagupAdhimAdAya vahivUmena saMha.. vyApta iti tadabhAve'yaM dhUganAna ghanigaramA Page #48 -------------------------------------------------------------------------- ________________ 164 . guNanirUpaNam dityatra vahirna dhUmasya gamaka ityarthaH / ythaahaareti| manuSyazyAmatve zAkapAkajatvasyaiva gamakatvaM na tu tadviziSTasya maitratanayatvasya vyrthvishessytvaadityrthH| .. . .. - nanu bhUyAMsi darzanAni. pratyekaM na gamayanti / sakRddarzanagamyatvApatteH / nApi militAni / AzuvinAzinAM kramabhAvinAM melakAsaMbhavAdityata Aha-bhUyodarzanaM hIti / yathA pratyabhijJAyAM saMskArasahitamindriyaM hetustathA tAvaddarzanajanyasaMskArasahitamatrApi tthetyrthH| - tathAhIti / vizeSairavAntarajAtyAdibhirmaNiH padmarAgAdivyavahAraviSayo dhArakasya zubhAzubhajanakazcAnumIyata ityarthaH / anaupAdhikatvajJAnasya vyAptijJAnahetutayA sAdhyasahacaritAnAmanupAdhitvanizcayasya sAdhyAvyApakatvasAdhanavyApakatvanizcayasAdhyatvAttasya ca bhUyodarzanasAMdhyatvAdityAha-tatazceti / nanu bhUyo darzanaM tricaturAdirUpatayA'nanugataM na heturityata Aha-na caatreti| __idamatrAbhisaMhitam / upAdhyabhAvo nAnaupAdhikaH / yatkiJcitsAdhyavyApakasAdhanAvyApakadharmazUnyatvasya dhUme'pyasatvAt / vyabhicAriNyapi gatatvAcca / prakRtasAdhyavyApakasAdhanAvyApadharmazUnyatvasya ca siddhayasiddhibhyAM vyAhatatvAt / kintu yAvatsvavyabhicArivyabhicArisAmAnAdhikaraNyam / tacca na sakRddarzanagamyam / kintu vastugatyA yA vyAptistajjJAnaM nAnumitiheturatiprasaGgAt / kintu vyAptitvena / taccopAdhereva jJAne tathAtvena jJAnaM saMbhavati / Page #49 -------------------------------------------------------------------------- ________________ kiraNAvalI prakAzaH vizeSaNajJAnaM vinA viziSTajJAnAnutpatteriti / nanu tathApyanopAdhi-- katvaM bhUyobhirapi darzanaituimazakyam / yogyAnAmupAdhInAM yogyAnupalabdhyA'bhAvanizcaye'pyayogyAnAmupAdhInAmamAvasya grahItumazakyatvAt / anumAnAttadgrahe tatrApyanaupAdhikatvagrahAyAnumAnAntarApekSAyAmanavasthAnAt / tathA ca bhUyodarzanasyApi saMzAyakatvAttato'pi na vyAptigrahaH / iha samavyAptasyaivopAdhitvapakSamAzritya samAdhirAcAryeNaiva rakSyate / viSamavyAptasyApyupAdhitvapakSe vyabhicArAbhAvajJAnasahakRtaM sahacArajJAnaM vyAsigrAhakam / na ca sarveSAM vyabhicArAbhAvajJAnaM jJAtumazakyaM svIyatayA jJAnAbhAvajJAnaM ca vyabhicArisAdhAraNamiti vaacym| na hi vyabhicArajJAnAbhAvo jJAta upayujyate / kintu svarUpasannevendriyasahakArI / vyabhicArajJAnaM ca tanizcayastacchaGkAzaGkA ca kvacidupAdhisaMdehAta kvacidvizeSAdarzanasahakRtasAdhAraNadharmadarzanAta / tadvirahazca kvacidvipakSabAdhakatarkAva kvacita svataH siddha eva / na ca tarkavyAptimUlatve'navasthA / yAvadAzaGkha tarkAnusaraNAt / yatra vyAghAtena zaLeva nAvatarati tatra takai vinaiva vyAptigrahaH / tathAhi / dhUmo yadi vanhyasamavahitasAmagryajanyatve sati vanhisamavahitatadajanyaH syAnnotpannaH syAdityatra kiM dhUmo vanhereva bhaviSyati, kvacidvanhi vinApi syAdakAraNaka evotpannaH syAdevAzaGkA syAt / sarvatastu kriyAvyAghAtaH / yadi gRhItAnvayavyatirekaM hetuM vinA kAryotpattiM zaGketa kathaM niyamena dhUmArthaM vanhimupAdadIta / na hi yadvyatireke yasyotpattirAzakyate tadartha niyamatastadupAdIyata iti saMbhavati / na ca kevalAnyAyini vyabhicArazaGkAyA asambhavaH / Page #50 -------------------------------------------------------------------------- ________________ 166 guNanirUpaNam ..... atrApi sAdhanasamAnAdhikaraNAtyantAbhAvapratiyogi sAdhyaM na beti tasyAH sambhavAt / vyApakatAgocaratve'pi tasyAH samAnasaMvitsacedyatayA vyApyatAgocaratvAt / . . . : . anye tu / kAzcivyAptayaH sarvapANisAdhAraNA anAdisiddhA eva / yathA kAryakAraNabhAvavirodhAdiH / kathamanyathA jAtamAtrasya stanapAnAdau pravRttiH ahite nivRttizcetyAhuH / . . " tathAvidhAmiti / yadpAvacchinne vyApyatvaM tadrUpopasthitAdanumitiH / tathA ca dhUmapadena tAdRgdhUmAbhidhAnaM lakSaNayA syAt / na ca vAdivAkye lakSaNAyAM pramANamasti / na hi tenaM samIcInameva vaktavyam / ajJAnasyApi saMbhavAt / anyathA hetvAbhAse'pyukta saddhetulakSaNayA vAdibhaGgo na syAdityarthaH / / ... prathamata ekamiti / vyaaptigrhnnruupmityrthH| duuraaditi| yatra dhUmaviSayaka eva dUrAdvastutvena parAmarzaH, daivAcca dhUmo vanhivyApya iti smRtestatra vastugatyA. yalliGgaM tasya jJAna cyAptismRtizcetyetAvato'numitihetoH sattvenAnumityApattarityarthaH / . dvitIyastviti / tasya pakSadharmatAviSayatve'pi vyaaptivaishissttyvissytvaadityrthH| ... liGgatvollekhIti / vyAptiviziSTapakSadharmasya liGgaparAmarzastRtIya ityarthaH / tathA ca vyAptismRtiH karaNaM tRtIyaliGgaparAmarzoM nyApAra ityuktam / : anye tu / kriyayA ayogavyavacchedena saMbandhitvasya karaNatvAvyApArAbhAve'pi tRtIyaliGgaparAmarzaH karaNamityAhuH / Page #51 -------------------------------------------------------------------------- ________________ . kiraNAvalI prakAzaH 165 nanu vyAptismRtiH vyApyatAvacchedakarUpeNa, pkssdhrmtaajnyaanemityevaanumitiheturlaaghvaadtRtiiylinggpraamrshhetutvenaavshyktvaacc| tathA ca dhUmo vanhivyApyo dhUmavAMzcAyAmati jJAnadvayAdevAnumitiraMstu / na caivaM gotvAderanumitirna syAt / tatrApi taditarAvRttitve sati tadvRttitvasya dharmAntarasya vyApyatAvacchedakatvAt parvatIyadhUme dhUpatvena jJAte vandivyApyo'yaM na vati saMzaye tadviparyaye vAnumitiH syAditi cet / na / dhUmo canhivyApya iti smarato dhUmajJAnasya vizeSadarzanatvena tayorasiddhaH / anyathA parAmarzasyApyApatteH / atha sAmagryeva tatra mAnam indriyasaMnikRSTe dhUme vyAptismRtisattvAditi cet / na / tatra vyApyAbhedapratyakSasAmagrIto'numitisAmaMdhyA blvttvenaanumiterevotptteH| anyathA tavApi parAmarzAntarApatteH / indriyasanikRSTe'tIndriye ca. liGga tatsAmagryabhAvAdvayabhicAraH / na cAnumAnAttatra liGgaparAmarzaH / tatrApi tadapekSAyAmanavasthApatteH / ucyate / pakSadharmasya vyApyatvajJAnamanumitihetuH lAghavAdupajIvyatvAcca / na tu tasya vyApyatAvacchedakapakArakajJAnam / gauravAt / na ca tasyAnumitiH pUrvamasiddhau yugapadupasthityabhAvAnna lAghacAvatAraH / yatra vyAptidhUmatvayovaiziSTayaM prathamameva pratyakSaNa yugapat pakSadharme bhAsate zabdAdvA tatra ubhayoryugapadupasthiteH / na caivamatiriktaviziSTadhIkalpanAyAM gauravam / siddhayasiddhayordhyAghAtena phalamukhagauravasyAdoSatvAt / kizca vanhivyApyavAniti zAbdamAne vyApyatAvacchedakadhUmatvAdyajJAnAdvayApyatvajJAnasattvAttadevAnumitikAraNam / na ca vanhivyApyamapi.. vyApyatAvacchedaka Page #52 -------------------------------------------------------------------------- ________________ 168 . guNanirUpaNam . vanhinirUpitadhUmAkaikavRttivyApteH sakaladhUmAdivyApyatAvacchedakatvAdAzrayabhedena vyAptibhedAditi vAcyam / sakaladhUmAdivRttivyAptI mAnAbhAvAt / yatra vanhivyApyastatra vanhiriti vyAptibuddhA kaikattivyAptyAzrayasyaiva viSayatvAt / atIndriye'sanikRSTe line vyAptismaraNadhUmatvajJAnasahitena manasA tadutpAdanamiti / / : nanu vyAkhyeyagranthe'gnyadhyavasAyo bhavatItyabhidhAnAttadvirodha ityata Aha-agniradhyavasIyata iti / : , . bhAvavyutpattiparityAge hetumAha-tatparamiti / agnijJAna param / tadbhavati parAmarzajJAnaM bhavatItyarthaH / nanu tatparatvamevAsya kathamityata aah-prmaannmiti| nanu dvitIyaliGgadarzanasyAnumityavyavahitamAkAlatayAnumitijanakatve ko doSa ityata aah-ydypiiti|jijnyaasaavshaaditi / nanu dhUmanihattau parAmarzo na pratyakSe.. NendriyAsannikarSAt / nApyanumAnena / tasya parAmarzajanyatvena so'pi parAmarzo dhUmaviSayaka eva kena jananIyaH / nAnumAnenaiva / anavasthAnAt / na ca vyAptipakSadharmatAbuddhibhyAmeva tajjananam / pramANAntaratvApatteH / nApi tatsahakRtena manasaiva / tasya bahirasvAtantryAt / __atrAhuH / prameyatvAdAvatIndriye jJAnopanItatvena vyAptigrahaH tatrApi liGgaparAmarzaH / tena vAkyasyati / tasya parAmarzotthApakatvAdityarthaH / hetuvAkyasya pakSadharmatArahitaliGgamAtropasthAkatvAdvAdivAkyasya siddhalenopapattyanAkSepakatvAta ! parArthAnumAne upanayasya pakSadharmatApratipAdanameva vyApAraH / svArthAnumAne tu dvitIyaliGgadarzanAdeva tallAbhAnna parAmarzopayoga ityAi-pakSadharmateti / Page #53 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 169 na ca tadanumAneti / yo dhUpavAna so'gnimAniti kevlvyaaptijnyaanaadnumitynutptterityrthH| . ... upanayArtha iti|vyaaptivishissttsy pakSadharmatvamityarthaH / anaupAdhikaH sambandha iti / yadyapyanaupAdhikatvasya sAdhyavyApakamAghanAvyApakadharmazUnyatvajJAne vyApakajJAnasya vyApyajJAnasApekSatayA na paramparAzrayaH / tadvanniSThAtyantAbhAvApratiyogitvasya vyApakatvAt / nApi pratiyogitvasya virodhitvAttasya ca sahAnavasthAnaniyamarUpatvAdAtmAzrayaH / na hi pratiyogitvaM virodhittam / gotvAzvatvayorvirodhe'pi pratiyogitvAbhAvAt / kintu bhAvavirahAtmakatvam / tathApi yatkiJcitsAdhyavyApakasAdhanAvyApakadharmazUnyatvaM vyabhicAriNyapi / nApi prakRtasAdhyavyApakasAdhanAvyApakadharmazUnyatvaM tava / tAdRzadharmajJAnaM vinA tadabhAvAnirUpaNe sidhyasiddhivyAghAtAt / yAvadvAnhamatvavyApake dhUmavattvAvyApakatvaM yAvadbhUmaMvattvAvyApake vAhimattvavyApakatvamiSyata iti cet / na / tAdRzadharmanipedhasya vyadhikaraNatayA dhUmatve'nupayogAt / sAdhyavyApakavyApyatve cAtmAzrayAt / sAdhyaM yAvadavyabhicAri tadavyabhicAritvaM taditi cet / na / sAdhyAvyabhicAritvasyaiva prayojakatve, zeSavaiya rthyAt / na ceSTApattiH / sAdhyavadbhinnasAdhyAtyantAbhAvavadattitvasya kevalAnvayinyasaMbhavAva / nApi svasamAnAdhikaraNAtyantAbhAvApratiyogisAmAnAdhikaraNyaM vyAptiH / yatkiJcidvanhyatyantAbhAvavati dhUmasya vRtte, saMyogAderavyApyavRttevyatvAcavyApyatApatteH / na ca saMyogitvaM dravyavyApyam / saMyogasyeva tatsambandhasyAvyApya Page #54 -------------------------------------------------------------------------- ________________ 170 . guNanirUpaNam vRttitvAt / nApi saadhnvnisstthaanyonyaabhaavaaprtiyogisaadhyvktvm| sAMdhanavaniSThAnyonyAbhAvApratiyogisAdhyavattvasyeti SaSThyarthona vyApyavyApakabhAvaH / vyApyatvasyAvyApyanirukteH / nApi nApyajJApakabhAvastadarthaH / vyabhicArisAdhAraNyAt / ... . atha saMbandhamAtraM vyAptiH / vyabhicArisaMbandhasyApi kenacid vyAptitvAt / dhUmAdivyAptistu viziSyaiva nirvaktavyeti cet / idaM vyAptisvarUpaM nirucyate vyAptipadapratinimittaM vA ? naayH| tRtIyaliGgaparAmarzaviSayavyAptisvarUpanirUpaNaprastAve'syArthAntaratvAt / sambandhamAtrajJAnAdanumityanutpatteH / nAparaH / saMbandhajJAne'pi vyAptipadApayogAta / nApyavinAbhAvaH / kevalAnvayinyabhAvAda / nApi kAyaMsaMbandhaH / na hi kRtsnasya sAdhanasya sAdhyena sNbndhH| kasyA apyagnivyaktaH sakaladhUmasaMvandhAbhAvAt / nApi kRtsnasya sAdhyasya sAdhanena saMbandha: + kasyApi dhUmasya kRtsnavahnisaMbandhAbhAvAt / ucyate / yAvatsvavyabhicArivyabhicArisAmAnAdhikaraNyamanaupAdhikatvam / . . . . vastuto yatsaMbandhitAvacchedakarUpatattvaM yasya tasya sA vyAptiH / dhUmasya vanhisaMvandhitve dhUmatvamevAvacchedakam / dhUpamAtrasya vanhisaMbandhAt / vanhestu dhUmasaMvandhitve na vanhitvamavacchedakam dhUmAsaMvandhini gatatvAt / kinvATTaindhanaprabhavavanhitvam / tAdRzaM vyApyameva / adhikastu pallavo'nvIkSAtattvabodhe nyAyanivandhamakAze cAsmAbhiH pradarzita. iti tata evAdhigantavyaH / aympiiti| anaupAdhikaH saMvandha ityrthH| tannidAnIbhU Page #55 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 171 teti / avyabhicArajJAnanidAnIbhUnetyarthaH / nanvanaupAdhikatvamupA* dhyabhAva iti kathaM tenaiva tannizcayaH / maiMvam / anaupAdhikatvaviziSTaH saMvandho vyAptiriti viziSTajJAnasya vizeSaNajJAnajanyatvAt / .. Akasmikatveti / yadIdaM kAryamakAraNakaM syAt kAdAcitkaM nsyaadityrthH| niHsvbhaavtveti| etadvayatiriktavRttidharmazUnyo'yaM yadyetadvayabhicArI syAt etaddharmavAn na syAdityarthaH / taabhyaamiti| yenopAyena tAdAtmyatadutpattI gRhyane tenaiva pratibandho'pi * gRhyata ityarthaH / tayorevati / tAdAtmyatadutpattivyApyatvaM prtivndhsyetyrthH|te eveti| tAdAtmyatadutpattI evetyarthaH / tayorvyApyavyApakAbhimatayorityarthaH / upAdhidarzanAdeti / yathopAdhinizcaye'pi vyabhicArasaMzayastathA vakSyAmaH / bhUyo bhUyaH sahacaritayoH paarthivtvlohlekhytvyorityrthH| . caturthavikalpasyAyaM vikalpaM dUpayati-tatreti / vyabhicArazaGkApyupAdhidarzanAditi duussyti-vyaabhicaarshngkaapiiti| tacchakayA veti pakSaM duussyti-atiindriyaannaamiti|prmaannptheti / -- tAdRzazaGkayA tadutpatterapyanizcayAna tataH pratibandhanizcaya ityarthaH / - bhUyo bhUyaH iti caramaM pakSaM dUpayati-sahacaritayoriti / * siddhau, siddhayarthamityarthaH / tAdAtmyatadutpattI eva pratibandha iti 'duussyti-vishessstviti| avazyaM hi prathamapakSanirAkaraNaparatvamasya . vAcyam / anyathA pratibandhagrAhakatAdAtmyAderananugamasya tadgAhaka cakSurliGgAdivadadoSatvAt / tAdAtmyasya : gamakatvaM. dUSayati- tAdAtmyaM ceti| niyAmakamAzaya dUSayati-saMyogitveti / Page #56 -------------------------------------------------------------------------- ________________ :172 . guNanirUpaNam . . dvitIyaM pakSaM nirAkartumAina caM samAneti / pratibandhAnizcayo'pIti / pratibandhakatAdAtmyatadutpattInAmekoMpAyanizcayasvena prativandhanizcaye tadutpattyAdyanizcayoM na syAt / tanizcaye ca pratibandhAnizcayo na-syAnna caivamityarthaH / yadnatItamiti / vartamAnasAdhyAvabhAsitAnumiteH / anyathA : tadurthinaH pravRttina syAditi bhAvaH : " . . . . : tRtIyaM pakSaM dUSayati-na ca tayoreveti / na ca bhede satIti tAdAtmyavyAvartanAyoktam / tathA ca rasAdrUpAnumAne'pi tadutpattirastyeva / tallakSaNasattvAditi bhaavH| . ... ....... ___ sa cediti / sa kAryakAraNabhAvastadrUpo vyApyavyApakabhAvarUpa ityrthH| anythaabhyupaaymaaheti| yAdRzena pUrvarUpeNa nitI rasastAdRzameva pUrvarUpamanumApayati / sa ca rsH| samAnakAlInaM yadrUpaM tajjanakena janite tAdRze kAraNe rUpe'numIyamAne vizepaNatayA rasasamAnakAlaM rUpa sidhyati / prayogastu / raso rasasamAnakAla: rUpajanakarUpajanyo rstvaadityrthH| .. . ; . yadyapyAyaH pakSaH pUrvameva nirAkRtastathApi duSaNAntaramAha na ca te eveti|abhinnaadhyvseyeti / adhyavaseyaziMzapAkSarU'pamekaM svalakSaNamityarthaH / sa yadIti / svalakSaNabhede tadvattivyAkRtyorabhedezataprasaGgAdityarthaH / nanu yadA svAbhAvikatvAvadhAraNa manaupAdhikatvena tadA tadvyatireko'pyupAdhyudbhAvananiyataH syAnna __ caitramityata Aha-yadyapi ceti / : ... ... ..:.: nanu saupAyAMvavazyaM vyabhicAra iti nAsti / sAdhanAvyApa Page #57 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 173 kasAdhyavyApakopAdhau pakSadharmatAmAtravyAtirekAt / yathA tauMtAtita (ka!) dizA nityaH adravyadravyatvAdityatra bahirindriyAgrAhyatvamupAdhiH / maivam / : sAdhyavyApakasAdhanAvyApakopAdhimAdAya vicaaraat.| vyabhicAre cAvazyAmiti / nanu vyabhicArAdevAgamakatve vyabhicArAdupAdhyanupAnaM vyartham / atra vyabhicAriNyekatra sAdhane sAdhyatadabhAvasaMvandho'vacchedabhedaM vinA neti sAdhyasaMvandhitAvacchedakamekamavazyAmiti tadevopAdhirityasmatpitRcaraNAH / - tathApIti / yadyapi yadyavyabhicaritaH savandho vyAptiH syAt tadA vyabhicArasthaiva vyAptyabhAvane tannizcayArthamupAdhyudbhAvanamanupayuktaM syAt / na caivam / kintu nirupAdhiH saMvandho vyAptirityuktam / tathApi nizcite'pi vyabhicAre vyAptibhaGgAyopAdhiravazyamanumatavyaH / tathA ca vyabhicAre'vazyamupAdhisattvAdvayatirekAnizcayena sAmAnyata upAdhI nizcite viziSya tadanusaraNaM vyartham / tasya vyabhicArasya tadarthatvAdupAdhinizcayAdityarthaH / vastutastvavyabhicaritaH saMvandho vyAptilAghavAt / anaupAdhikatvaM tu tallakSaNamiti. . vyabhicArasya sAkSAnizcaye - upAdhyanusaraNaM vyarthamityevaMparo granthaH / na caivamavyabhicArasya vyApsitve vyabhicArastadabhAvatvenAsiddhaH syAnnaM tvadhika iti vAcyam / sAdhyAbhAvaMvadgAmitvaM hi vyabhicArastadabhAvazca naavybhicaarH| kevalAnvayinyabhAvAda / kintu svasamAnAdhikaraNAtyantAbhAvApratiyogisAdhyasAmAnAdhikaraNyam / na cAnayoM parasparAbhAvarUpatvam / : nanvevamupAdhirasiddhayupajIvyatvenaH savyabhicAravaretvAbhA Page #58 -------------------------------------------------------------------------- ________________ 174. guNanirUpaNam .... sAntaraM syAt / na tu vyaaptybhaavtvenaasiddhi| .. . . . maivam / upajIvyatve'pi svato dUSakatvAbhAvAt / na hyanyasya sAdhyavyApakasAdhanAvyApaqatAjJAnamanyasya sAdhyavyApyatvajJAne svataHprativandhakam / vyabhicArAjJAnasya taddhatutayA tajjJAnasya tathAtvAt / tathA ca vyabhicArajJAnajanakatayA sa dRSaka iti dRSakatAyAM paramukhanirIkSaNatvAdasiyupajIvyo'pyupAdhiH siddhasAdhanavanna pRthak hetvaabhaasH| . asphuTazceti / yathopAdheya'bhicAronnAyakatvena duSakatvaM na tu svavyatirekeNa satpratipakSotthApakatayA tathA vakSyAmaH / nanu. tadabhAva evati / yogyAnAmupAdhInAM yogyAnupalabdhyA'bhAvanizcaye'pyayogyAnAM teSAM kathamabhAvaH prtyetvyH| anumAnAntaraNa tdvgme'nvsthaanaadityrthH| . . : . pramANapadavImiti / yadyapyupAdhyabhAvaH kathaM nizcaya iti prazne naitaduttaraM pramANapathAvatIrNasyopAdheH zaGkanIyatve'pyupAdhyabhAvAnizcayasya tAdavasthyAt / tathApyupAdhyabhAvanizcayAbhAvaH kimupAdhizaGkAyA duSpariharatvena tadgAhakamAnAbhAvena vA / dvitIyamagre duSaNIyam / ... __AdyaM dRSayati-pramANapadavImiti / nanu pramANapathAvatIrNa evopAdhiH zaGkayatAM tathApyavAntaravizeSo nAsti vyabhicArazaGkAyAma, tathA ca kathaM vyabhicArazaGkayAnumAnamityata Aha-tadayamiti / vyabhicAra eveti / vyabhicAre sAdhyAbhAvavattitva itya; yaH na khnkaantike| tena bAdhaviruddhayorapi vyAptyabhAvaH siddhayati / Page #59 -------------------------------------------------------------------------- ________________ 'kiraNAvalIprakAzaH 175 yadvA-upAdhyabhAvo vyApnerlakSaNamityuktaM , vyAptistvavyabhicaritaH saMbandhaH / tathA ca vyabhicAra iti prathamAntameva / sAdhane sopA. dhiriti / nanu sAdhye sopAdhirapyupAdhirbhavatyeva yathA paryavasitasAdhyavyApakaH, tatra yadyapi paryavasitaM sAdhyamaprasiddha tathApi sAdhye yatparvatIyatvAdikaM paryavasyati tadvyApakaH syAt tadvyatirekAcca parvatIyatvavyatireka unnetuM zakyate / . . .. .. maivam / vyabhicAronAyakasyopAdheratra lakSaNIyatvAta / vyApakAnAmAkAzAdInAmupAdhitve samavyAptikopAdhipakSamAzritya duSaNamAha-canhe saarvtriktveti| evamagre'pi / viSamavyAptikopAdhipakSe sAdhanavyApakatvaM teSAmiti bhaavH| nityaanaamiti| parapANyAdInAmityarthaH / atrApi viSamopAdhipakSe sAdhanavyApakatvameva doSo'bhimetaH / ubhyeti| sAdhanaM sAdhyaM cetyubhayam / ubhayavyAsA ityarthaH / yadhapyubhayAvyabhicAryanityaH pramANaparidRSTo naiyAyikAnAmaprasiddhaH mahAnasAdInAmubhayavyabhicAritvAta vahnimattvasya copArnityatvAt / tathApi vahnireva vahivyApakastathAbhUtaH prasiddhaH / abhede'pi vyApyavyApakabhAvAditi bhAvaH / - tatreti / prathame sAdhanavyApakatvAt / dvitIye sAdhyAvyApakatvAdityarthaH / dhUmamAtroti / mAtrazabdo'tra sAmAnyArthoM 'na tu vyavacchedArthaH / vahnidhUpayoAptyabhAgApatteH / pUrva itiH| sAdhanavyApakatvAdityarthaH / vyApyamAtreti / mAtrapadena vahivyApakatvaniSedhaH / tathA ca sAdhyAvyApakatvamityAha-pUrva iti / ubhayarUpA iti / sAdhyavyApyatve sati sAdhyavyApaka ityrthH| sA ceti / Page #60 -------------------------------------------------------------------------- ________________ 176 : guNanirUpaNam . yadyapi .sa. zyAmo maitratanayatvAdityatra zAkapAkajatvaM sAmagyevo. pAdhiH / tathApi yatra sAdhyasAmagryA saha 'sAdhanavyAptistatra sAdhanavyApakatvAta sAmagrI nopaadhiH| yatra. tu tannAsti. tatra sAmagryupAdhireva / na ca tenaiva hetunA zAkapAkanatvamapi sAdhyam / tatra zyAmatvasyopAyitvAt / ubhayasyApi sAdhane cArthAntaratvam / zyAmatvamAtra evaM vipratipattAvubhayatrApyavipratipatteH / granthastu sAmagrI kacinnopAdhiyaMtra sAdhanavyApikA'nyatra tUpAdhireveti yojniiyH| dhUmasyeti / dhUpAnhyanumAne na vahnisAmagryupAdhiH / vAhaneva tatsAmagryApi saha dhUmasyAnopAdhikatvanizcayena sAdhanavyApakatvanizcayAva | maitratanayatvaM vyApya sthAtavyaM zyAmasAmagryetyatra ca kAryakAraNabhAvAdInAM vyaaptigraahkaannaambhaavaadityrthH| : ... vhrijnnetiH| tathA ca vahnisAmanyA upAdhitve vahnirevIpAviruktaH syAt / sAmagryAstAvakAraNAtmakatvAta / vaDherapi ca kAraNatvAdityarthaH / yadyapi vahivyaNukaM na vahnijanyaM vahnitvasya paramANAvavRttyAvayavimAtravRttitvAt / tathApi yadA pratyakSavahnisAmagryupAdhirucyate tadA vahnirevopAdhiH syAt / sAdhyaM ca nopaadhiH| vyabhicArisAdhane sAdhyAvaiziSTayaprasaGgAdanumAnamAtrocchedaprasaGgAceti bhAvaH / nanu vahniranuSNaH kRtakatvAdityatra bAdhonItapakSetaratvavata : parvatetaratvamupAdhiH syAdityata Aha-na ceti / tatra : vahAvujIvyapratyakSeNa sAdhyAbhAvapramayA sAdhanasya sAdhyavyabhicAranizcayAyabhicAre : cAvazyamupAdhisadbhAvAdanyasya Page #61 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzA copAdherabhAvAt pksstrtvmupaadhiH| prakRne ca. na tathA / anumAna* mAtroMcchedAdityarthaH / yadyapi sarvatra bAMdhe nopAdhiH, dhUmena . jalahade'gnisAdhane tadabhAvAt / tathApi sAdhanavati pakSAbhimate. bAdhe satyupAdhirastyeva / . .... . . / ata eveti / yadyapi bAdhitatvajJAnAbhAvasyAnumitiprayojakatayA virodhipramANAbhAvanizcayo'bhayojakastathApi * virodhipramANasaMzayasyAnumitiprativandhakatayA tadabhAvanizcayo'pekSaNIya iti bhaavH| .nanvatAvatA pratyakSopAdhyabhAvanizcaye'pyatIndriyatadabhAvaH kathaM nizcayaH, kathaM vA sAdhyavyApako'yaM sAdhanavyApako na veti saMzayasya dezAntarakAlAntarayorvyabhicAra saMzayasya ca : nivRttirityata Aha-tarkazceti / yathA ca tarkasya zaGkAnivArakatvaM tathoktamadhastAt / : . . . . . : 1: sAdhanAvyApakatva iti / nanvetat sAdhanAvacchinnapakSadharmAvacchinnasAdhyavyApakopAdhyoravyApakam / na ca tayoranupAdhitvaMm / dapakatAbIjasAmyAt / bAdhAnunItapakSetaratve'tivyAsezca / na ca yatra pakSe sAdhyaM nAsti tatra bAdhonItaH pakSetarakhamupAdhiriSyata eva / yatra ca pakSe tadasti tatra sAdhyAvyApakRtvAnna tasyopAdhitvamiti yuktam / pakSAtiriktasAdhyavyApakasvanizcayenaivopAdhitvAt tasya ca tatra sattvAt / anythopaadhimaatrocchedaaptteH| athoSAdheH svacyatirekeNa satpratipakSIbhUya. dRSakatvAt pakSe Page #62 -------------------------------------------------------------------------- ________________ 178 ...guNanirUpaNam.. taratvavyatirekasya cAtantratvAt / kevalAnvayini sAdhyAtyantAbhAvAprasiddhaH kevalavyatirekiNi viruddhatvAtaH / anvayavyatirekiNi cAsAdhAraNatvAt / ___maivam / tathA sAta satmatipakSe tadanudbhAvanApatteH / ekenaiva bhUyasAmapi prativanyAt / saMdigdhopAdheradUSakatApattezca / pakSa tadabhAvasya saMdigdhatvAt / bAdhonItasyApi tasyAnupAdhitApatvezca / athopAdhilakSaNe vipakSAvyAvartakavizeSaNazUnyatvaM vizeSaNaM pakSetare ca vizeSaNasya pakSamAtre vyAvartakatayA vipakSAvyAvartakatvAt ArTendhanavattvAdezca vizeSaNasya vipakSataptAyaHpiNDAdivyAvartakatvAt / etacca viziSTavyatireke'pyasti / vAdhonIte ca nAvyAptiH / tasya pakSAbhimanasyApi vipakSatvAdityucyate / tatki vyabhicArAvArakavizepaNavattayA dRSakatvamevAsya nAsti / omiti cet |.n. sAdhya: vyApakasAdhanAvyApakatvamAtrasyaiva tadvIjatvAt / na ca vyabhicArAcArakavizeSaNazUnya eva vyAptigrahaH / na hi vastu vyabhicArAvArakavizeSaNazUnyaM bhavati / prameyatvAdeH sarvatra sattvAta | nApi tatropAttavizeSaNazUnyatvaM vivakSitam / na hi tatropAttaM tena zUnyaM cati saMbhavati / tasmAtsAdhyavyApakatvaM sAdhanAvyApakatvaM pakSetagtve'pyastIti tadabhAvAda sAdhyAbhAvaH syAdeveti hetoyabhicAra eva / vyabhicAre cAvazyamupAdhiriti pakSataratvamevApodhiH syAt / ata - evAsAghakamidaM sopAdhitvAdityatrApi pakSetaratvopAdheH saMbhavAdana mAnamAtrocchedakatayA na tadupAdhirityapAstam / sAdhyavyApakatayA tayatirekasya dRSaNasaMbandhatvena jAtitvAmAvAda / nApi pakSadharmA Page #63 -------------------------------------------------------------------------- ________________ . kiraNAvalIprakAzaH 179 vacchinnasAdhyavyApakatve sAdhanAvyApaka upAdhirATeMndhanaprabhavavahnimattvAdeH kevalasAdhyavyApakasyopAdherasaMgrahAt / ko hi pakSavRttidharmastadavacchedakaH / zabdo'bhidheyaH prameyatvAdityatrAzrAvaNatvasyopadhitvaprasaGgAcca / bhavati hi zabdatvAdijAtau sAdhyAvyApakamapi zabdavRttiguNatvAvacchinnAbhidheyatvasyAzrAvaNatvaM vyApakam / etena sAdhanAvacchinnasAdhyavyApakatve sati sAdhanAvyApakatvamityapAstam / ArdaindhanaprabhavatvAderupAdheravyApanAt / jalaM prameyaM rasavattvAdityatra rasavattvAvacchinnapameyatvavyApakasya pRthivItvasyopAdhitvApAtAca / nApi pakSAttitve sati sAdhyavyApakatvam / andhakAro dravyaM svAtantryeNa pratIyamAnatvAdityatrAzrAvaNatvasyAnupAdhitvApatteH / pakSattitvAt / nApi sAdhyasAdhanasaMvandhavyApakasve sati sAdhanAvyApakatvamupAdhitvam / upAdhinA sAdhyavyabhicArAnumAne sAdhyavyApakavyabhicAritvasyaiva gamakalve vyarthavizeSaNatvAt / nApi sAdhyasamavyAptatve sati sAdhanAvyApakatvamupAdhitvam / vissmvyaaptsyaanupaadhitaaptteH| vyabhicAronAyakatvasya dRSakatAbIjasya tatrApi sattvAda / idaM sAdhanametatsAdhyAtyantAbhAva vadvRtti etatsAdhyavyApakAvyApyatvAditi prayoktuM zakyatvAditi / ucyate / paryavasitasAdhyavyApakatve sati sAdhanAvyApakasvamupAdhitvam / yaddhavicchedana sAdhyaM prasiddhaM tadavacchinnaM paryavasitaM sAMdhyam / ttraadendhnvyaagrupaadhau mahAnasatvAdheva tAdRzo dharmaH / tadavacchedena sAdhyasya dhUmasya prasiddhaH / pakSadharmApacchinnasAMdhyavyApakopAdhI dravyatvaM, sAdhanAvacchinnasAdhyavyApakopAdhI . . . Page #64 -------------------------------------------------------------------------- ________________ guNanirUpaNam sAdhanameva tathA / tathA ca tadavacchinnasAdhyavyApakopAdhivyabhicAreNa sAdhanasya sAdhyavyabhicAraH syAdeva / vyApakavyabhicAriNastavyApyavyabhicAritvaniyamAt / na ca pakSadharmAvacchinnasAdhanAvacchinnopAdhivyabhicAreNa sAdhanasya sAdhyavyabhicAronnayane'rthAntaram / vizeSaNAvyabhicAritvena nizcite sAdhane. viziSTavyabhicArasya sidhyato vizeSyasAdhyavyabhicAramAdAya siddheH / pakSadharmatAbalAt / anyathA pratIteraparyavasAnAt / na ca pakSadharmatAbalalabhyasAdhyasiddhAvantaratvam / atiprasaGgAt / nApi svavyAghAtakatvenAnupAdhau pakSetaratve'tivyAptiH / anukUlatarkAbhAvena tasya sAdhyavyApakatvAnizcayAt / vAghonnIte ca pakSetaratve sAdhyavyApakatAgrAhakasyAMnukUlatakasya sattvAt / upAdhizca na svavyatirekadvArA satpratipakSatayA dRSakaH / saMdigdhopAdheradUSakatApatteH / nApi sAdhyavyApakAvyApyatvena vyAptivirahonnAyakatayA / sAdhyavyApyasAdhanAbhimatAvyApakatvenopAdhereva sAdhyavyApakatvasAdhanAtU / / nApi vyabhicAronnAyakatvena. / sAdhyavyApyavyabhicAritvenopAdhereva.. sAdhyavyabhicArAnumAnAta :1. tasmAdvipakSabAdhakena yAvannopAdhe sAdhyavyApakatvaM nizcIyate . tAvadupAdhitvAbhAvena dUSaNataivAsya nAstIti na dUSakatAvIjacintA- 1 tannizcaye ca sAdhanAbhimatasya sAdhyavyApakatvAnizcayAnna tadvayabhicAritvena. ta: davyApakatvenopAdheH sAdhyavyabhicAritvaM . sAdhyAvyApakatvaM vAnumIyata iti sNkssepH|. .. : :: darzanAdarzaneti / bAhyasya vyAptirUpasya grahaNe sahakAri Page #65 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH181 bAhyasahakAri darzanAdarzanarUpaM bAhyasahakArirUpaM yasya manasastatta. thoktam ) darzanAdarzanayorasAdhAraNatayA manaHsahakAritvaM sAdhA raNatayAM vA 1. aaye| asAdhAraNanimitteti / dvitIye / kizceti / tsmaaditiH| nanu yatra bahirindriyoparame bhUyodarzanajasaMskArAta kAraNAntareNa vyAptigrahaH tatra bahirindriyajanyaH sH| tasmAnmanaHsahakArI saMskAraH / na caivaM zabdAderiva saMskArasya mAnAntaratvApattiH / tarkAvatAre tasya prayo-jakatvAttasya . cAmamAtvAdato nidrAdivadapramAjanakatvAnna mAnAntaratvama).. .. . . . . . . . .:. nanu .sarveSAmeva sevikalpakAnAM saMjJAsmaraNAntarakAlInatvaniyamaH / taTasthasyaiva vAcakasya vAcyatvopalakSakatvAt / taca zabdasmaraNoM nirvikalpakena kartavyamiti vyAptAvapi nirvikalpakApattirityata Aha-saMjJAsmaraNasyeti / kaciditi / yathA yatra : sAdRzyena rUpeNa sAdRzyaM na jJAyate tatra sAdRzye nirvikalpakamevaM . yatra vyApsitvena rUpeNa vyAptijJAnaM tatra vyAptI na nirvikalpakam / yatra tu vyAptitvena 'jJAnaM tatra savikalpakavedyatvameva / vyAptitvasya kevalasavikalpakavedyatvAt / ..: visphUrjantamiti / yadyapi hi visphuraNaM nakulakArya miti na virodhyudAharaNam / tathApyahinakulayorvirodhena tathAtvaMm / " paJcamyA hetutvapastAnisakaraNAya vyAcaSTe-kathametaditi / na caivaM stiiti| etena saMbandhinAmatiprasakti nivArayati na tu : saMbaMndhAnAmityarthaH / tsyaiveti| sNbndhaamaatrsyetyrthH| etsyeti| Page #66 -------------------------------------------------------------------------- ________________ 182 ..... guNanirUpaNam kAryAsvAbhidhAnasyetyarthaH / nanu kathamoM zrAvayannadhvaryuhoMturliGgam / hotAraM * vinApyadhvayoMroMzabdakartRkatvAdityata Aha-hoturityaneneti / tena hotRmannihitAyAM yAgabhUmAvoM zrAvayannadhvaryuhotRliGgamiti vAkyArtha ityarthaH / nanu liGgAvizeSaNatvena hotuH mAgeva jJAnAt kimanumeyamityata Aha / prayogastviti / tenAdhvayoMjhetRsavandhe sAdhye na siddhasAdhanam / hotuH snnihityaagbhuumaavitynvyH| . tdnntrbhaavitveti|abhyupgmvaado'ym / vastunazcandrodayasamudradRddhyoH samayabhAvitvameva / puurvruupnivRttaaviti| yadyapi - jalaparamANau rUpaM nityameva jalAvayavini kAraNaguNamakrameNaivotpadyate / tathApi pUrvarUpanivRttAviti pUrvarUpavataH pArthivasya nivRttI rUpAdItyatadguNasaMvijJAnavahuvrIhiNA svacchatAM lakSayati / sA caupAdhikasaMsargAbhAva eva / sarvamevAnumAnamiti / anumAnamatra liGga na tu phalam / tasya sarvatrAdRSTatvAt / sarvameveti / sAmAnyena rUpeNa vyApsigrahaviSayatayA sarvamevAnumAnaM sAmAnyato dRSTaM bhavatItyarthaH / samAnatantreti / tatroktasya pAribhASikarUpAntarasyAnabhidhAnAdityarthaH / nAti / tatra sAmAnyato dRSTapadasya navaryAntabharbhAvena vyAkhyAtatvAdityarthaH / ekasya hIti / ekasya pakSasya ! vyAptyA vyAptijJAnenaM / sAmAnyalakSaNapratyAsattyA sAmAnyena - pakSaviSayakamapi sAdhyajJAnaM vRttamityarthaH / yathA gavyeveti / AdhadarzanAdau gotvamanupalabhyApi sAnopaLavyA / bhUyodarSanAdau Page #67 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 183 tu gotvasAsnAtvayoryAptimupalabhya pUrvadRSTe gavi gotvAnumitirbhavatItyarthaH / pakSasapakSayorjAtyabhedamabhidhAya pakSasapakSavRttisAdhyayostadAha-athaveti / yanaiva sAdhyena saha vyAptihyate tasyaiva .yadanumAnaM tadRdRSTam / yacca sAmAnyato gRhItavyAptyA tajjAtIyadharmAntarasAdhakaM tata sAmAnyato dRSTamiti sNkssepH| : pUrva hIti / govyaktau gotvajAtivaiziSTayamanumitAmiti pakSasapakSAtmakajAtIyau / saMpratyapIti / ( sAsnAdimattve ? ) govyaktisaMbandhasya sAdhyatve bhavati / sAdhyasyaikajAtyamityarthaH / puurvvditi| prasiddhaM yatpUrva liGgena saha dRSTaM sAdhyaM phalavattvarUpaM yacca saMpati phalAnumAnaM tayoratyantaM jAtibheda ityarthaH / na tu pakSasapakSayoratyantaM jAtibhedaH / prayatnatvenaikajAtyAt / phale ca svargApavargAdAvaikajAtyabhAva eva / ata evAgre sAdhyamAtrasAjAtyaM vkssyti| . atra sasyAdikamityAdi / nanu heyatvopAdeyatvamantareNa jJAnatvameva na saMbhavatItyAha-upekSeti / nanu svanizcitamAtmani nizcitaM ghaTAdikaM. tadartha nAnumAnaM tasya jJAnArthatvAdityata AhabhAve kta iti / nanvanumAne pramANe zabdAnta vastadA saMbhAvyeta yadi zabdaH pramANaM syAnna tu tatsiddhamiti kutastasyAnumAnAntarbhAvacintetyata "bhAi-iha khalviti / na ca zabdaH pramANaM na veti na vA koTerasiddhiHparAmRSyamANaliGgakaraNatAvAdimate caramadhvaMse pramA"karaNatvAbhAvaprasiddhIbhedata iti| zabdo'numAnabhinnona vetyrthH| Page #68 -------------------------------------------------------------------------- ________________ 184 . guNanirUpaNam.. lakSaNata iti / zabdaH pratyakSAnumAnavRttidharmavAnna vetyarthaH / . . - tatprAmANyAmiti / vAdinA zabdApAmANyasAdhanArya yatmamANazabdenopasthApyaM kutastataH zabdAprAmANyaM sidhyedityarthaH / nanu zabdAprAmANye'pi zabdopasthApitairagRhItaiH zabdApAmANyavodhakamanumAnamupasthApyate na tu zabdena * tat sAdhyate / vAdino'nAsatvAt / : ... .. . .... atrAhuH / vAdivAkyaM svasamAnaviSayakapramANotthApanadvArA zabdApAmANya bodhayati naM vA ? na cedatiprasaGgaH / aaye| zabdApAmANya pramANAntarasyApi na tatsamAnaviSayakatvena prAmANyasiddhiriti kutastadiSTasiddhiArati bhAvaH / nanu pujjAtpujjotpattiriti nyAyena cakSurapi rUpakArya, tathA ca tadutpattilakSaNatatrAstItyata Aha-na ca cakSurapIti / nanu cakSuH kathaM rasAdikAryamityata Aha-rUparasAdIti / tava darzane tenaiva nyAyena rUparasAdipuJjajanyatvaM cakSuSa iti rasAdijanyatApyastIti rasAdInapi gamayedityarthaH / yadi cAvinAbhAvAccakSU rUpaM gamayati tadA yatrA'vinAbhAvasya prayojakatvaM tatra jJAyamAnasyaiveti na cakSurajJAne tadavinAbhAvajJAnamiti kathamajJAyamAnAccakSuSoM rUpajJAnamityAha-avineti / jJAnasamasamaya iti|jnyaanotpttikaalotpttik ityarthaH / .anantareti / avyavahitamAkkAlIno vetyarthaH / pratyakSajJAnasya saMbaddhavartamAnamAtraviSayakatvaniyamAt kSaNabhaGganayena ca pUrvottarakSaNotpattikayorabhAvaniyamAdatitucchatvenAyaM pakSaH pRthaG na pitH| ... Adya iti / tulyakAlotpattikayoH kAryakAraNabhAvAdi Page #69 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 185 tyarthaH / saMbandhamAtrAbhAvAditi pakSamupasaMharannaiva nirAkaroti tasmAditi / : nanu vaizeSikANAmavinAbhAvavalena zabdo'ye vodhayatIti cakSurAdivada svabhAvasaMvandhena zabdasyArthapratipAdakatvasvIkAre siddhAntaH syAt / .. atrAhuH / nAyaM zabdArthayoravinAbhAvanirAkaraNaparI granthaH / kintu ye zabdasyArthapratipAdakatvAnyathAnupapattyA vinAmAtramA hasta nmatamanena nirAkriyate 1. * Page #70 -------------------------------------------------------------------------- ________________ guNanirUpaNam sAdhyaM prAguktamanuvartate / vizeSAsiddhiH saMsRjyamAnaH pratyekapadArtha ityasya vishesssyaasiddhirityrthH| saMsargasyeti / padArthaviziSTasyaiva saMsargasya jJAnaviSayatvAdityarthaH / nanu mithaH saMsargasiddhAvapyekajJAnaviSayatvAdireva saMsargo'stu / yadvA / gavA daNDamabhyAjetyevAvayo'stu / na / vaktRtAtparyaviSayatvena saMsargasya vizeSaNAta / yogyatayA liGgavizeSaNAnnAnApuMvaktRkapadasmArita vyabhicAra iti bhAvaH / yadvaitAnIti / jJAnavizeSaNatvenAtrApi padArthasaMsargasiddhiH / bhrAntapratArakavAkyena na vybhicaarH| tasyApyAhAryasaMsargajJAnopagamAt / tathApi zukodIrite saMvAdivAkye vyabhicAraH / tatrApIzvarasyaiva veda iva saMsargajJAnAt / na caivaM bhraantbhraantijnysNkraapaacH| bhrAntijJajJAnasya bhrAntiviSayaviSayakatvena vyadhikaraNaprakArakatvAbhAvAt / vyadhikaraNaprakArakatvasya bhramajJAnasya bhrame sattvAt / . saMsRSTA eveti / yadyapi saMsRSTA iti sAdhyaM na tu niyamo'pi / tathApi saMbhAvanAsAdhyatvavyavacchedaparametat / tadu. ktarapIti / vipralambhakena bhrAntena yaduktaM padajAtaM tadarthAnAM saMsargAbhAvAdityarthaH / prAgeveti / yogyatayaiva hetuvizeSaNe netyarthaH / na tAvaditi / vizeSaNavizeSyabhAvasya saMsargarUpa* tayA prAgasiddharityarthaH / nApi yadyogyateti / yogyatayaiva gatArthatvAdityarthaH / nApyavinati / nIlaM ghaTamAnayetyAdau tadabhAvAdityarthaH / nApi vizeSeti / nIlena vizeSeNa vyApyena sAmAnyaguNamAtraM vyApakamAkSipta tathA sarojena tathaiva dravyamAnaM tadanayoravinAbhAvo'styevetyarthaH / etacca na / ghaTo bhavatItyatra Page #71 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAza ghaTena guNisAmAnyasyAkSiptasyAvinAbhAvena sAkAGkSatayA paryavasAnaprasaGgAt / nApi pratipatturiti / ghaTo bhavatItyatra pratipatturguNAdijijJAsAyAM paryavasAnaprasaGgAdityarthaH / kiM tIti / ghaTo bhavatItyatra tu guNAdijijJAsA na padasmAritaviziSTaviSayeti na sAkAGkSatvamityarthaH / sattAmAtreNeti / tathA cAkAGkSAyAM satyAmeva zabdasya jJAnajanane saMbhRtasAmagrIkatvAdvettureva vilambita iti bhAvaH / tarhi mAbhUdAkAGkSA liGgavizeSaNamityata AhaAsattiyogyateti / vyabhicArAditi / rAjapadArthapuruSapadArthayoH parasparamanvaye vaktRjJAnAbhAvAdityarthaH / na tvetadastIti / yadyapi pratipadArthamutthitAkAGkSA tata eva vinaSTA kathaM kAlAntare svarUpasatI vAkyArthapratyayajananI / tajjJAnakAraNatve tu jJAnasyApi pUrva nAze saMskArAdupayogastasyAH saMbhavati / tathApi samUhaviSayakava jijJAsA svarUpasatI vAkyArthabuddhau hetuH saMbhavati / bhavatu vAkAGkSA jJAtaiva kAraNam / tathApi tadviziSTo heturanaikAntika ityAha-na vAkAGkSAyAmiti / sA ca smaariteti| kacidvahnirastu ityAdau zabdasmAritayorevAvinAbhAvaH / kacittadAkSiptayonIlaM sarojamityAdau / etAvataiva kRte aho vimalaM jalaM nadyAstIre mahiSazcaratItyAdAvAkA- . jhAsatvAdevaM vAkyatA syAdityata Aha-zrotari tdutpaadyti| tena vAnutpAditaH smAritaH ityAdi tu prAyikatvAduktam / zrotaniSThavaktRvivakSitasaMsargAvagamaprAgabhAva ityarthaH / pratiyogIti / ayaM bhAgabhAvo yadi jJAta upayujyate tadA pratiyoginyavag2ame jJAte Page #72 -------------------------------------------------------------------------- ________________ 188 . guNanirUpaNam .. jnyaatvyH| sa ca svaviSayasaMsarge jJAte nirUpya.. iti saMsargasya pUrvameva jJAnAdvAkyamanuvAdakaM syAdityarthaH / niyama eveti / yadyapi niyamasya na sAdhyatA / na hi vAkyAnniyamaH pratIyate / tathApi saMbhAvanAsAdhyatAnirAkaraNaparamidam / . .. ... . __ zabdamAtrAditi / AptoktAnAtoktasAMdhAraNAdityarthaH : / vivakSitArtheti / vaktRtAtparyaviSayavAkyArthapratItirityarthaH / nanu tatrApIti / yogyatAdijJAnamAtrasya pramA'pramAsAdhAraNasya zAnda: jJAnamAtrakAraNatvAdityarthaH / pravRttisaMkalpa iti / pravRttijanaka saMkalpa icchA / tadAnImiti / aaptokttvaanishcydshaayaamityrthH| na hIti / vyAptatvenApatisaMhRtamityarthaH / avAMdhitaviSayatvati / yadyapi bAdhAbhAvaH svarUpasanneva prayojako na tu jJAtastathApi vAdhasya hetvAbhAsatayA jJAtasyAnumitipratibandhakatvAnna hyajJAne yanna bhavati tattadabhAvajJAnasAdhyaM yathopAdhyabhAvajJAnAdhInAnumitiriti / vyApteriti / vaadhaabhaavjnyaanmnumitihetuH| prAmAprayeti / vizeSadarzane sati zaGkAyA anudayAdityarthaH / zabdamAtramiti / saMketajJAnAnapekSamityarthaH / zabdApazabdeti / arthapratipAdakatvasyArthasmArakatvasyApazabde'pabhraMze'pi sattyAdi: tyrthH| kintu yaH zabda iti| . 1. nanvetAvatA padArthamAtre AptatvamAyAti na tu vAkyArthe / padArthamAtre cAsatvamanAptavAkye'pyasti / atrAhuH / tatrApi mugrahamevAsatvam / tathA hi / vedai tAvadIzvarasya dharmigrAhakamAnenaiva dopAbhAvaH mugrahaH / loke'pi bhramAbhAvo'tyantAbhyastakAnanAnAM kAnanavibhAga Page #73 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH sAyacAgrahaH / vimalirAghamAyo'pi prakaraNAdinA jJAyate / anyayAptatvajJAnaM vinA lakSaNA na syAt / atramAgatvenApyupapatteH / aba zAyanItI baghAmA jAne prayojanaM syAttadA tena liGgaM vizepyeta / na vevama / AmanyAnAmanyayAve'pi vAkyArthajJAnadanAta / anyathA vedAdAgavAbhimAninAM vAkyArthapratyayo na syAdini / na / anAptAnAmanidhana vAzyArthapranItyanudayAt / bayAnarakanizcayadhavAdamAnaviya kAmnanizcayaH zabdajJAnajanamaH / yaza yonyanAdI ! nayA nAmAMnA yamAnamavazyaM zAbdajJAnaprayojakama / na na dRSTAnnAmiddhiH / naacdaamaasocchedaaptteH| . anyathA vinimayAnamArayanizcayamevetyarthaH / du. pariharamini / Amaniyaniya vArayAmatyayaH vAkyArthapratyaye va satrApta niyamityarthaH / svazirasIti / anyonyAzrayasya duppariTaratAdinyaH / ibhavAnini / zabdasyAnumAnAntarbhAvAnanagAMvavAdinItiyarthaH / kanidini / yogyatAdizUnya ityarthaH / macAyamAni / nArAyA tirna vizeSaNIya iti zeSaH / nayA natAni / nanu vAtAdipAdanAne bhavatyeva sarvatra AzAmAyayaH / na / vakAlamA svarUpasatI vAkyArthajJAne sandAkAlabhAmramAdanAkAio'ndhodho na syAt / kiJcAanAmayaviparyaya yogya dhAmAvAtannizcayastaddhetuH ! navAmAsamAgamamAgabhAvaH pratiyogitAnanirUpyA jJAnaM ca saMsarga na mAnAyA AkAkSAyAH prayojakatve prAgeva saMsarga1 zAdiyana Ara-mAritati / tena smAritasaMsargA Page #74 -------------------------------------------------------------------------- ________________ 190 guNanirUpaNam . vagamaprAgabhAvastadAkSiptasaMsargAvagamaprAgabhAvo vAkAGkSA. iti 'sAmAnyenaiva rUpeNa tannirUpaNamiti na prAgeva saMsargavizeSasiddhidoSa ityarthaH / AkAGkSAyogyatAsattInAM ca nirvacanamanvIkSAtattvavodhe tAtparyaparizuddhiprakAze ca sabhyanirUpitamiti vistarabhayAneha pratAyate // saMdigdheti / vaktuH saMdehAdayamAptoktatvasaMdeho draSTavyo na tu vakturAtatvasaMdehaH / dharmigrAhakamAnenaiva tanizcayAt / AptoktA vedA iti / AmoktatvaM ca vedasamAnaviSayAnityajJAnAtiriktakAraNIbhUtayathArthajJAnasamAnaviSayatvam / nanu mahAjanaparigRhItatvAditi hetuH sAdhyasAdhanayoragRhItavyAptikatayA nAnvayI na vA vyatirekI prAmANye saadhye'saadhaarnnH| maivam / anvayena dRSTAntasyAyurvedasya sattvAta / vyatirekiNyapi mahAjanaparigRhItAnyalaukikArthAni vAkyAni svArthe pramANAni etAdRgvAkyatvAdityatrAsAdhAraNyAbhAvAt / na cApayojakatvam / mahAjanaparigRhItatvasyaiva vipakSavAdhakatvAt / svatantreti / AnupUrvIjJAnajanyAnupUrvIjJAnaviSayatvameva svatantrapuruSapraNItatvam / sarvadarzaneti / atrAnvaye vyAkaraNavaidyakAdidRSTAntaH / nanu vaidyake karmaNyanuSThIyamAne'pi phalAbhAvAdamAmANyamApi syAdityata Aha-siddhe ceti / nanu nAsmAkaM mahAjanaparigrahAva prAmANyaM, kintu nityatvenApauruSeyatvAdityata Aha-tadevamiti / anyathApIti / nityatvagrAhakaM pratyamijJAnaM tajjAtIyatvaviSayatve. nApyupapadyata ityarthaH / nanu cAsmaryamANakartRkatvAdvedAnAmapauruSeyatvaM Page #75 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 191 sAdhyamityata Aha-asmaryamANeti / na hi vayamasyati / nanu maunizlokavat kaNThAdyabhighAtAbhAve'pi vedakartRtvaM bhaviSyati / ____ atraahuH| tathApi maunI yathA lipyAdinA paraM zlokaM bodhayati tathezvaro'pi paraM bodhayiSyatItyAyAtamIzvarasya zarIram / na ca manvAdibhiH sargAdyakAlInairatIndriyadarzitvena svayameva tajjJAnam / teSAmatIndriyArthadarzitve mAnAbhAvAt / __yadvA / zabdakartAvazyaM zarIrIti niyamaH / Ayatanatayeti / tena bhoktu gAyatanaM zarIramiti lakSaNaM zarIravizeSasyati draSTavyam / __dadAtizabdo hIti / nanu saMpradAnamanabhidhAyApi rajakasya vastraM dadAtItyAdau dadAtizabdaprayogAdidamayuktam / dadAtikarmaNA cAbhipreto na vaktA / dadAtizabdAprayoge saMpadAnAbhAvApatteH / nApi kartA / vaktari tadApatteH / ___ maivam / vede brAhmaNAya gAM dadyAdityAdau saMpradAnasamabhivyAhRto dadAtizabdaH saMpradAnabuddhiM vinA na bhavatItyevaMparatvAt / tathA hIti / nanu prameyAjJAnatvena taddhatvatiriktahetujanyatayA sAdhyabAdhaH, jJAnAjanakajanyatve virodhaH, apramAyAM tadasiddhizca / kiM ca / yatkiJcijjJAnahetvapekSayA sarvataddhatvapekSayA vAtiriktatve indriyAdibhiH siddhasAdhanam / na ca jJAnatvAvacchinnakAryatvAnyakAryatvapratiyogikakAraNajanyati sAdhyam / jJAnatvasya nityattitayA kAryatAnavacchedakatvAt / anityajJAnatvetikaraNe indriyAdimiyathAyathaM siddhasAdhanam / teSAM pratyakaM jJAnamAtrAitatvAt / Page #76 -------------------------------------------------------------------------- ________________ guNanirUpaNam 1 etena amAtvaM jJAnatvAvacchinnakAryatvanirUpitakAraNAbhinnakAraNatApratiyogikakAryatAvacchedakaM jJAnatvaM sAkSAdvayApyardhamatvAdapramAtvavaditi nirastama / premAtvasya nityattitvAt / AnityapramAtvaM tathA kAryAtravRttitvAdityapi nIlaghaTatvAdinA vyabhicAri / anityamamA pramA'pramobhayahetubhinnahatujanyA janyatvAdapramAvaditi cet / na / doSasya pittAdeH svaviSayapramAhetutvenApramAyAM tadasiddheH / / :: : - . . . . . . . ucyate / yatkAryaM yatkAryavijAtIyaM tat tatkAraNavijAtIyakAraNajanyaM yathA ghaTavijAtIyaH paTaH / anyathA kAryavaicitryasyAH kasmikatApatteH / ghaTajJAnajAtIyamapi.kArya tadvijAtIyakAryakAraNavijAtIyaghaTendriyasanikarSAdijanyamiti / evaJca pramA'pramAkAraNavijAtIyakAraNajanyA apramAvijAtIyakAryatvAt ghaTavat / kiJcAnityapramAtvaM kAryatAvacchedakaM, vAdhakaM vinA kAryamARttidharmatvAda. pramAtvavat / nIlaghaTatvaM tu viziSTaM na kAryatAvacchedakam / pratyekamanugatadvayAdeva viziSTabuddherArthaH samAja iti bhaavH| . . * * yadi viti / yAvatI pramAsAmagrI tAvanmAtraprayojyA yadyapramA sthAna pramA syAdityarthaH / asiddhamAtrApAdakamapramAyAH prami|z2anakadoSajanyatvodityAha-jJAnatve'pIti / evaM thiiti| tathAca jJAnasAmagrImAtrajanyatvarUpa prAmANyasya na svatastvamityarthaH / na cAstuM pramAyAM doSAbhAvo hetuH / tathAcAgantukabhAvAnapekSajJAnasAmagrIjanyatvameva : svatastvaM dopAbhAvasya tadanuvidhAnAdityAhaastu doSAbhAva iti / vizeSAdarzanAdeva bhAvasyApi dopatre Page #77 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 193 tadabhAve vizeSadarzanaM bhAvastaddhatuH syAditi noktarUpaM svatastvamityAha-bhavedapyevamiti / kiJca / dopAbhAvasyeva bhUyo'vayavendriyasaMnikarSavizepadarzanAdisamavadhAne pramA, taMdabhAve tvapramati guNasyApyanvayavyatirekayoH sattvAdaguNo'pi taddheturityAha-prAmANyaM pratIti / anvayavyatirekatulyatvena . pramAyAM guNo'pramAyoM tadabhAvo heturiti vaiparItyameva kiM na syAditi bhAvaH / pramAmAtre ca nAnugato guNaH, kintu tattatpramAyAM bhUyo'vayavendriyasaMnikarSayathArthaliGgasAdRzyavAkyArthajJAnAnAM pratyekameva guNatvamanvayavyatirekAt / pratyakSavizeSadarzanamapi guNastadanuvidhAnAt / yadyapi sthANutvavyApyavakrakoTarAdhAropavizeSaguNadarzane'pi sthANutvabhramo bhavatyeva / tathApi vizeSadarzanaM pramArUpaM guNo vivakSitaH / * evaM prAmANyamiti / prAmANyasya svato grahe'nabhyAsadazoMtpannajJAne tatsaMzayo na syAt / jJAnagrahe prAmANyanizcayAt / anizcaye vA na svataH prAmANyagrahaH / jJAnAgrahe caM dharmijJAnAbhAvAnna saMzaya ityrthH| nanu svagrAhyatve'pi paragrAhyatvAta svasyApyanyApekSayA paratvAt, bhaTTamate paragrAhyatvAca siddhasAdhanam / na ca grAhyaprAmANyApekSayA paratvaM grAhakasyApi / grAhyaprAmANyatvena tadapekSayA paratvAbhAvAt / agrAhyaprAmANyApekSayA'pramANatvaprasaGgAt / arthe'naikAntikaJca 1 ucyate / anabhyAsadazotpannajJAnaprAmANyaM na svAzrayagrAha svAzrayAtiriktagrAhyaM vA / Azraye satyapi taduttarannIyamaNavarni saMzayavipayatvAt / aprAmANyasaMzayAjanyasaMzayaviSayavAna ! mA:mANyavat / arthe nizcite'pi na nizcayAnandAdI Page #78 -------------------------------------------------------------------------- ________________ guNAnarUpaNam saMzayo na vA'bhAmANyasaMzayaM vinati nArthena vyabhicAraH / jJAnatvasaMzayavaditi / yathA jJAnatve nizcite tatra saMzayo na bhavati tathA prAmANye'pi nizcita ityarthaH / atha prAmANyavaditi / prAmANyajJAnamAtraM na saMzayavirodhakaM kintu prAmANyameveti sAdhAraNaM jJAnamiti zaGkiturabhiprAyaH / tatkimiti / prAmANyasya jJAna prAmANyAzrayo jJAnamityarthaH / pramANajJAnamiti pAThe pramANarUpaM jJAnamityarthaH / nizcayamAtrameva saMzayapratibandhakaM na tu tadvizeSa ityAzayena parihAraH / tadapratIteriti / prAmANyApratIterityarthaH / jhaTitIti / liGgajJAnApekSAyAM vilambaH syaadityrthH| pravRttI na prAmANyagrahasya sarvatropayogaH / tathAtve'pi jhaTityabhyAsApannaliGgAnusaMdhAnAdapyupapattirityAha-anyathaiveti / nanu pakSaliGgavyApArajJAnAnAM prAmANyAnavadhAraNe svAzrayAyasiddhiravadhAraNe cAnavasthA / na ca liGgAdijJAnaM svaviSayanizcaye kartavye svaprAmANyajJAnaM nApekSate, prAmANyasaMzaye liGgasya saMdigdhatvAdityata Aha-na cAnavastheti / caramaprAmANyajJAnasya jJAnAbhAvena koTismaraNamAvena viSayAntarasaMcAreNa vA mAmANyasaMzayAnavazyambhAvAdityarthaH / anyathA bhaTTapakSe'pi mAmANyasya jJAnAnumitigrAhyatve'navasthA syAdityAha-tathAtve veti / prAmAkare'pi mate prAmANyasya svagrAhyatvaM na svagrAhyam / svarUpaprAmANyavahirbhUtatvAtaH / kintu paragrAhyatve'navasthAnAt parizeSAnumAnena mAnAntareNa vA grAhyam / tathAca tatmAmANyasyApi svagrAhyatvamanyenaivetyanavasyeti bhAvaH / prAmANyAnumAna ca Page #79 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 195 prathamaM vyatirekiNA / ayaM pRthivItvenAnubhavo na pRthivItvAbhAvavati pRthivItvamakArakaH gandhavadvizeSyakapRthivItvaprakArakanizcayatvAt yanaivaM tatraivaM yathA pRthivIbhramaH / tathAca pRthivIbhrame pRthivItvAbhAvavati pRthivItvamakArakatva gandhavadvizeSyakapRthivItvaprakArakatvAbhAvayorvyAptigrahAdaprAmANyavyApakatva bhAvA bhAvarUpAddhetoraprAmANyAbhAvAbhAvarUpaM prAmANyaM sidhyati / yadvyApakatayA hetvabhAvo gRhItastadabhAvasyaiva hetunA sAdhyamAnatvAva / vyatirekyanantaraM tajjAtIyatvenAnvayinA prAmANyAnumAnam / yathedaM pRthivIjJAnaM pramA gandhavadvizeSyakapRthivIjJAnatvAt / tattvena matavat / adhikastu pallavo'nvIkSAtattvavodha pradarzita iti neha pratAyate // samayabaleti / arthavizeSe ceSTAvizeSasya saMkete gRhyamANa eva tato'rthapratItiH / saGketajJAnapurassaraM pravRttapramANasyaiva ca zabdatvAceSTAyA api tathAtvAttatrAntarbhAvazceSTAyA ityarthaH / evaM sati ceSTAyAM zabdavyavahAramupapAdayati - zabda eva tviti / na hyatreti / pumabhiprAyasyAniyatatvAdityarthaH / nApIti / aizvarasyAdhunikasya vA niyatasya saMketasyAbhAvAdityarthaH / ataH lkRptapramANa vaidharmyA ceSTA mAnAntarameveti bhAvaH / dvividheti / yadyapi sarvA ceSTA kRtasamayaitra / iyAMstu vizeSaH / svaniyato'pi kaciddevadattAdipadavadAdhuniko yathA haTTAdau tarjanIsparze / kvaciddhaTAdipadavadaizvaraH / paTAdipadavacceSTAvizepasyApyanAditvAvizeSAt / yathAGgulIpaJcakabuddhibhAve paJceti / tathApyAdhunikasaMketamAzritya kRtasamayatvAkRtasamayatvavyavahAraH / tatra kRtasamayeti / nanvabhiprAyasthaH zabdo na tAvava sama Page #80 -------------------------------------------------------------------------- ________________ 196 : guNanirUpaNam..... yagrAhakAdanyo vAcyaH, tasya niyamenopasthitau mAnAbhAvAt / nApi samayagrAhaka evaM zabdaH / sa hi tadA syAdyadi ceSTAyAM zabdAdeva paraM. samayagrahaH syAt / na caivaM ceSTAntareNaiva vyavahArazceSTAyAmapiM samayagrahAt / .: maivam / yatra zabdenArthavizeSe ceSTAvizeSasya : saMketagrahastadabhipretyoktam / tatreti / tatra ceSTAtaH zabdaH eva sparyate / sa eva smRtaH saMsargavodhako na ceSTetyarthaH / lipivaditi / yadyapi lipeH zabdasaGketo nArthe'rthavizeSamajAnato'pi lekhakAdeH zabdasvarUpajJAnAditi vaiSamyam / tathApi yathA vAkyArthasaGketitAnAM padAnAM vAkyArthasmArakatvaM tathA yatra viziSTe'rthe ceSTAyAH saGketo . gRhItastatra triziSTArthasya tataH smRtireva nAnubhava irti kutaH smRtimAtropayoginyAzceSTAyAH pramANatvamityabhipretyoktam- na ceti / smRti naM prameti bhAvaH / : yadi hIti / yaM janayitvaiva yaM prati yasya niyatapUrvabhAva: stasyaiva tadvyApAratvAditi bhAvaH / na caivamiti / ceSTAM vinApyAkAGkSAdimataH zabdAdvayutpannasyArthapratyayAdvayabhicAra ityarthaH / nanvevamiti / tathAca vyabhicArAnna sarvatra ceSTAyAH zabdo - paMjIvanamiti bhAvaH / aMta eveti / zabdavyutpattyabhAvAdityarthaH / tathAca tvadIyaM lakSaNaM ceSTAsAdhAraNaM na taMtrAstIti ceSTApi tatra pramANaM na syAt / mAnAntaraM ca tatra saMketagrAhakaM nAstyeveti bhAvaH / vyavahArazceti / na ca zabde'pyevamabhiprAyAnumAnAMdeva . A * .. Page #81 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAza pravRttistviti vAcyam / . zabdAdidaM nizcinomItyanuvyavasA: yAttasyAnubhavajanakatve sthite tadanukUlakalpanAditi bhAvaH / . . - akRtati / yaMtra haTTAdAvAdhunika eva. saMketaH kriyata ityarthaH / avinAbhAveti / vyApti vinA. cAnyenAnyasya smaraNe'tiprasaGga ityarthaH / tasmAt kacicchandasmRtyA kacidabhiprAyAnumAnenAnyathAsiddhA na padArthasmAriketi na ceSTA viziSTAnubhave pramANamiti bhAvaH / nanu yathA ghaTAdipadAnAM. zaktigrahe. prayojakavAkyocAraNAnantaraM prayojyasya pravRttidarzanAdvAkyArthajJAne vAkyasya kAraNatAM gRhItvA pazcAdAvApodvApAbhyAM tattatpadAnAM tattadarthajJAne zaktirgRhyate tathA ceSTAsamUhasya viziSTArthajJAne hetutvaM grahIpyata iti ceSTA pramANaM syAdityata Aha-smArayatu veti / prakArabhedamAha-kRtyanvayinIti / yasyAM saGketayituH kRtAvabhiprAyaH sA kRtyanvayinI / yathA zaGkhadhvanau yaasysiiti.| yasyoM jJAne tasyAbhiprAyaH sA jJaptyanvayinI / yatho tarjanIkaraNe daza saMkhyA jJAsyasIti / kArakeSviti / prAtipadikArthamAtraM smayate ne svanvayaprakAraH krmtvaadypiityrthH| vartamAnati / kriyAsvarUpapradhAnetyarthaH / nanu ceSTAyA abhiprAyamAtradyotane'nvayaprakAreSu karmatvAdipu sukaraH saGketaH / na ca pUrvairanvayaprakArepuH kAcicceSTA saGketiteti vAcyam / idAnImapi tatkaraNasaMbhavAt / kathaM vA'pabhraMze. .'nvyprkaaropsthaapkvibhktybhaave'nvybodh| maivam / gAmAnayetyatreva gau karmAnayanamityatra vAkyArthapretyayAbhIvAdanvayavyatirekrobhyAM vibhaktyupasthApitakarmatvAderevAnvayabodhakatvAt / apabhraMze Page #82 -------------------------------------------------------------------------- ________________ 118 guNanirUpaNam tu vibhaktisaMkevAropAdeva saMsargabodha iti svatantrapadAryopasthitI gaurazca ini bannAnvayavoSaH syAditi bhaavH| prakaraNAdayastviti / nAnAryAdau sAmAnyazabdasya vizeSa paratvamAtraM prakaraNAdivaH syAnna tu kArakavizeSAnvayaprakAropasthitirapi / tyAve vA svatantrapadArthopasyitAvapi prakaraNAdinAnvayaprakAropasyApakavimaktayunnayanAdanvayabodhaH syAdetyayaH / kathaM tahIti / vyavahArasya saMsargajJAnasAdhyavAdityayaH / svarUpata iti / asAdhAraNapramAkaraNatvenetyarthaH / nanu sAdRzyamevopamAnasya viSayatvena paricchedyaM bhaviSyatItyata Aha-tathAhIti / sAmAnyaM ca yathAyathaM pratyakSAdiparicchedyameveti na tadgraDe maanaantraapekssetyrthH| / yadyapi sAdRzyaM samatiyogi na tu niSpatiyogi sAmAnya mekaM tathApi tadbhinnatve sati tadgatabhUyaHsAmAnyavatvaM sAdRzyam / tatra ca bhedaH sapratiyogika iti tayATitasya sAdRzyasyApi smtiyogiktvm| yadyapi caikameva sAmAnyaM na sAdRzyaM mUyaHsAmAnyAtmakatayAGgIkAre ca sAdRzyamanakaM syAt / tathApi tAvatsa bhUyaHsAmAnyepvekatvamaupAdhikam / nanu gosadRzo gavaya iti pratyakSAnantarametatsadRzo gauriti jJAnamupamAnaphalaM syAta, tasyendriyAsanikRSTaviSayatvenApratyakSavAdetatsadRzatvena pUrvamananumUnaviSayatvenAsmRtitvAdityAha-na caitaditi / evaM ca sati tadriyarmeyaM vyaktirityavagate etadvidharmA sA vyaktirityapi jJAnamupamAnaphalaM syAduktayuktarityAha-tathA stiiti| Page #83 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH athaitaditi / nanu naiyAyikAnAmApattiranumAnam / na cAtra tatsambhavati / sA vyaktiretatsadRzI etaniSThasAdRzyapratiyogitvAdityasyAgamakatvAt / tatpatiyogikaitanniSThasAdRzyagrahe tadvizeSyakasya tRtIyaliGgaparAmarzasyAbhAvAt / vizeSyasyendriyAsanikarSAt / na ca tatmatiyogikasAdRzye gRhIte tasyaiva tatpatiyogitve saMzayAbhAvAta samAnasaMvisaMvedyatvenaitatsAdRzyamatiyogitvamapi bhAtameveti vAcyam / indriyasaMnikarSAbhAvena samAnasaMvisaMvedyatvAbhAvAt / atrAhuH / pratyakSajJAnasyendriyArthasaMnikarSajave niyamo na tu yAvanto'rthAstadviSayAstAvantaH sarvendriyasaMnikRSTAH / ayaM sa iti viparItapratyabhijJAyAM vyabhicArAta / na ca vizeSye tathA niyama eveti vAcyam / tathApi manasaiva parAmarzajananAt / ___ atha gavayazabdaH kasyacidvAcakaH ziSTaiH prayujyamAnatvAditi nAgarakeNa nizcite vizeSa jijJAsamAnena kIdRggavaya ityAraNyake pRSTe tena ca gosadRzo gavaya ityukte yadA nAgarako vanaM gataH piNDaM tAdRzamanubhavan vAkyArthasmaraNasahakRtAva sAdRzyajJAnAdayaM gavayazabdavAcya iti pramiNAti tadA saMjJAsaMjJisaMbandhapariccheda upmaanphlmityaah-sNjnyaasNjnyisNbndheti| naivaM vAkyAdeva nAgarakeNa yo gosadRzaH sa gavaya iti pratItena tadupamAnaphalamityAhavAkyAdeveti / kevalamiti / ya evAptavAkyAgosadRzo dharmI gavayapadavAcyatayAvadhRtastamidAnIM pazyAmIti pratyabhijJAnamAtraM dRSTe gavaye bhavatItyarthaH / gavayapade gavayatvaM pravRttinimittaM tanna pUrva pramitam / pramitaM ca gosAdRzyaM tanna pravRttinimittamataH pravRtti Page #84 -------------------------------------------------------------------------- ________________ 200 guNanirUpaNam ... . nimittAjJAnAnna zabdAttatphalamityAha - bhavedevamiti / tadupapAdayati - tathAsatIti / gorajJAne tannirUpitasAdRzyAjJAnAdityarthaH / vastuto gosAdRzyApekSayA gavayatvasya laghutvAditi bhAvaH / svayaM pratIteti / yasmin pravRttinimitte svayaM vyutpannastava parasya bodha - nIyam Avazyakazca gavayatva eva gavayapadapravRttinimittatayA vyutpanastatastadeva tatpadamavRttinimittaM bodhayedityarthaH / tathApyApAtata iti / gosAdRzyaM vA pravRttinimittaM tadupalakSitadharmAntaramiti saMzaye va pravRttinimittanizcaya ityarthaH / aphalamiti / pravRttinimitta vizeSAMnizcAyakamityarthaH / phaliSyatIti / pravRttinimittaM vodhayiSyatItyarthaH / tAtparyasaMdehAditi / yadApi sAdRzyasyaiva zadopasthitasya pravRttinimittatvanizcayastadApi na vAkyaparyavasAnam // tAtparyaviSayAjJAnAt / na hi bhrAntyAnyAdRzAnvayavoghe vAkyaM paryavasyatItyarthaH / upalakSaNatAyAmiti / gavayatve pravRttinimitte tAtparyavidhAraNAlakSaNayA zabdastadbodhaka ityarthaH / yathAzrutapadArthAnvayenaiva vAkye - phalite lakSaNA na kalpyate / yatra tu gaGgAyAM ghoSa iti vadanvaya eva mukhyArthe na saMbhavati tatra tatkalpanam / "iha tu gosAdRzyasamAnAdhikaraNaM- gavayapadavAcyatvamiti zabdA" davagatasyAgrespi na bAgha ityAha- manvevamiti / vizeSasaMdehaH pravRttinimitta saMdehaH / anyatheti / yadi mAnAntaropanItaraktatvAdyapekSa paTo bhavatIti vAkyaM paryavasannaM tadA paTabhavanaraktatvayoM * . 4: * vidheyatve'rthabhedAdvAkyabhedaH syAdityarthaH / ' " zabda samAnavibhaktikatAmAtram | AyeM vaktRtAtparyavipayIM Page #85 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 201 bhUtArthapratipAdakatvam / parasparApekSAmAtreNetyatrAnvayopapattirityanuSajyate / tasmAdvAstaveti / natu yatra gosAdRzyagavayapadavAcyatayoH sAmAnAdhikaraNyamAtra eva tAtparyaM na tu gavayatvapravRttinimittakatAyAmapi tatra zabdasya paryavasannatvAt pramANAntaraM gavayatvapravRttinimittatAgrAhakaM vAcyam / atha gauravAkhyatarkeNetarApravRttinimittakatve'vadhRtaM gavayapadaM gavayatvapradRttinimittakam itarApravRttinimittakatve sati sapravRttinimittakatvAt yannaivaM tannaivamiti vyatirekI syAt / na / itarApravRttinimittakatvasya kevalatarkasyAnizcAyakatvenAsiddheH / tasmAdyasya tarkaH sahakArI tanmAnAntaraM vAcyam / atrAhuH / sapravRttinimittakatAgrAhakasAmAnyato dRSTameva gauravAkhyatarkasahakRtaM gavayapadasyetarApravRttinimittakatve gavayatvapravRttinimittakatAM paricchinatti klRptamAna evaM tarkasya sahakAritve saMbhavati kalpanIyapramANe tathAtvasyAnyAyyatvAdgauravAditi // " dRDhataramamANeti / yogyAnupalambhasahakRtendriyagrAhyatvena gRhAsattvasya nizcitatvamuktam / evaM jIvanamapi jyotiHzAstrAtmamitamiti maraNaM na kalpyate / anyatheti / bahiH satvaM vinA gRhAsato jIvitvamanupapadyamAnamarthApattiphalamityarthaH / virodhyevetyanena prakRtopayuktaM noktamityata Aha-virodhIti / tathApIti / yadyapi jIvanavahiHsattvayormitho virodhe tadubhayamekatra devadatte na vartata iti kena bahiHsatvaM sAdhyam / tathApi jIvatA kApi sthAtavyamiti yadi gRhaviSayakaM syAttadA virodhaH syAditi Page #86 -------------------------------------------------------------------------- ________________ 202 guNanirUpaNam tarkitena virodhenAnayovirodhitvam / ata eva yathAzrutAparitopAttAtparyArthamAha-idamatreti / na tAvaditi / aniyamyAniyAmakayoravyApyavyApakabhUtayorna parasparamupapAdyopapAdakabhAvaH / na hyavyApyamavyApakaM vinAnupapannam api tu vyApyaM vyApakaM vinAnupapannamityanupapattau vyAptirastyeveti tatpatisaMdhAnAtkalpanamanumAnamevetyarthaH / vyatirekota / vahiH. sattvena vinA jIvato gRhAbhAva eva na bhavatIti vytirekvyaaptirevetyrthH| kRtamiti / arthApattirUpapramANasya kRtamanumAnAdarthAntaratvagrahaNetyarthaH / yathAnumAnaM vyAptijJAnAdbhavati, anyathAnupapattistu kalpyakalpakayoAptAvapi tajjJAnaM vinaiva pravartata iti neyamanumAnamityAzaGkaya nirAkaroti-na ceti / anyatheti / anupapattijJAnaM vinApi kalpanA syAdityarthaH / arthApattyAbhAseti / sattAvasthitavyAptyaiva kalpane vastuto yadupapAdakaM tatkalpanaiva paraM svAdityarthaH / anvayavyatirekAbhyAM vyaaptigrhopaaymaah-ydaahmiheti| nanu jIvato gRhAsattvena vahiHsattve sAdhye vahiHsattvaM vyApakaM gRhAsattvaM vyApyamiti vyatirekavyAptau vahirasattvaM vyApyaM jIvato gRhasattvaM vyApakamiti yadyogaprAthamyAbhyAM vyApyasya nirdezAyadAhaM nAnyatra tadAhamihati vaktuM yujyate / evamanvayavyAptAvapi yadAhamiha tadA nAnyatreti vaktumarhati / satyam / yadAI nAnyatra tadAhamiheti vyatirekavyAptau yadA nAhamiha tadAnyatretyanvayavyAptau yattadoya'tyAsena yojanAt / samavyAptikatvasphoraNArthamevamuktamityanye / Page #87 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 203 natu dezAntarasyendriyAsaMnikRSTatvAtkathaM tatra svavyatireko grAhyaH / na / svAtmanyeva dezAntarasaMsargAbhAvagrahAta / nanu vyAptisattve'pi gRhAsattvasya devadattAvRttitvAdapakSadharmatayA nAnumAnamityata Aha-na ceti / gRhaniSThAbhAvapratiyogitvasya Ggisya pakSadharmatvAdityarthaH / upari savitA bhUmerAlokavattvAdityatrApi yadA tadeta kAlagabhaiva vyAptirgRhyate / bhUmerupari saMnihitasavitRkatvaM vA sAdhyam / nanu vyAptasya pakSadharmatvamanumAnatvam, vyatirekiNi tu vyatirekayorvyAptiranvayasya ca pakSadharmatvamato nAnumAnatvam / I atrAhuH / vyAptipakSadharmatopajIvanena yadbodhakaM tadanumAnam / vyatirekiNo'pi sAdhyAbhAvavyApakAbhAvapratiyoginaH pakSadharmatayA tadvizeSatvaM syAt / vyatirekavyAptyA vAnvayavyAptiranumIyate / yathA ca vizeSyAsaMnikarSe tRtIyaliGgaparAmarzastathA tRtIyaliGgaparAmarzasthala eva vyutpAditamadhastAt / na cAtreti / jIvI devadattaH kApyastItyekaM pramANaM gehe nAstItyaparamanayorvirodhajJAnaM karaNamavirodhajJAnaM phalamapi netyarthaH / tathAceti / ekasmindharmiNi mitho viruddhArthagrAhiNorekasya mithyAtvAvazyakatvAttayormAnatvamasiddhamityarthaH / vibhinneti / pramANantve vA bhinnaviSayatvamAvazyakamityarthaH / nanu kvacidastItyasya kvacitvena gRhasyApi viSayIkaraNAdgehe'stinAstItivadekaviSayatayA virodhaH syAdityAha - sAmAnyata iti / vibhinnadezatayeti / viSayabhedena yadupapAdanaM tatpramANayorvaiSayikabhedapratisandhAnAt / tacca bhAvAbhAvayorbhinnadezatayaivopalambhAt / tathAca vyAptijJAnamAvazyakamityarthaH / prasiddhAnumAneti / dhUmA Page #88 -------------------------------------------------------------------------- ________________ 204 guNanirUpaNam dvahnisattve'nupalabdhezca tadasattve bhAvAbhAvagrAhakayorvirodhe'rvAgbhAgaparabhAgayostavyavasthApanamApattiphalameva syAditi nAnumAnaM syaadityrthH| anumAnAbhAva iti| dhUmAvahninA bhAvyamityanena samamanupalabdharvirodhastadA yadi dhUmo baDheranuyApakaH syAt / tathAca siddhmnumaanmityrthH| vyaaptigraahkenneti| anumAnena samaM virodho noktaH kintu dhUmavahnivyAptigrAhakamAnena shetyrthH| atha sAmAnyagrAhakamAnasya vizeSato'nupalabdhirvAdhikaiva tadA kvacidastItyasyApi gehe nAstItyanena sahana virodha iti tulyamiti bhaavH| kevalavyatirekyAdivaditi / yathA kevalavyatirekyanumAnAntarAtkenApi vaidhamryeNa pRthak tathA zrutAryApattirapi dRSTArthApatteH pRthagastvityarthaH / eksyeti| pIno devadatto divA na bhuGkta ityatrAprasiddharAtribhojanasya bhojanasAdhyapInatvajJApanamanupapannaM rAtribhojanamAdAya sidhyati / tathAhi / yathA'bhojI pIna ityatra na yogyatAjJAna tathA pIno devadatto divA na bhuGkta ityatrApi divAbhojanasya yogyatAghaTakarAtribhojanasyApratIteH / ato yogyatAghaTakopasthitiM vinAnvayamalabha. mAnamidaM vAkyaM yogyatAghaTakarAtribhojanopapAdakaM rAtrau bhuGkta iti vAkyaM kalpayitvA tena sahAnvayabodhaM janayati / evaJca zrUyamANasyAnvayavodhajanakatvaM yogyatAghaTakopasthApakena zabdena vinAnupapadyamAnaM taM kalpayitvA yatrAnvayatrodhaM janayati tatra zrutArthApattirityarthaH / nanu lAghavAdrAtribhojanameva kalpayituM yuktaM, zabdasyApi tadupasthApanadvArA yogyatAghaTakatvAdityata Aha-zAbdI hIti / tathAca zabyopasthApitayeva padArthaNAdAyAnvayabodhakatvamiti zabda Page #89 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAza 205 eva kalpyata ityarthaH / tadupapAdayati-na hIti / nanu yatra kiM pacatItyukte kalAyaM darzayati tatra zabdaM vinApi bhavatyevAnvayabodha ityata Aha-kaciditi / anyatra tathA kalpanAdityarthaH / nanu pacatItyukta svayaM smRtenAnyodIritena vA kalAyamiti zabdenApi nAnvayabodhaH / atha tasya pacatItyanvayaparatvaM na jJAtamityanvayabodhastathikalpane'pi tadarthAnvayaparopasthitiranvayavodhAGgamityastu / evaM dvArAmityatrApi lAghavApidhAnameva kalpyate na tu pidhehishbdH| ___ abAhuH / dvAramityatra pidhahizabdAdhyAhAraM vinA dvitIyA na syAt / kriyAvAcakasamabhivyAhAraM vinA tatsAdhutvAbhAvAt / kiJca / yadyanyathopasthiterevAnvayavodhastadA ghaTamAnayetyatreva ghaTaH karmatvamAnayanaM kRtirityatra kuto nAnvayavodhaH / atha tathAvidhapadopasthApitapadArtha parasparamAkAGkSava nAsti tarhi padArthopasthitimAnaM nAnvayavodhAGgam / kintu padavizepopasthitaH padArthaH zabdopasthApitapadArthanAnvayapratiyogIti siddham / evaJca tatra zabdakalpanAtpIno devadatto divA na bhuGkta ityatrApi rAtrau bhuGkta iti zabda eva kalpyate / anumiteneti / yadyapi pInatvaM padArthatayA nAnumeyam / tathApi divasAbhojanaviziSTaM pAnatvaM vAkyArthatayAnumeyameva / nanu vAkyArthasyAnumeyatve'pi yogyatAdikaM liGgavizeSaNamiti bhAvinaH kathaM pdaarthsNsrgo'numeyH| . . ucyate / vAdhakamAnAbhAvo yogyatA / ato divA bhojana Page #90 -------------------------------------------------------------------------- ________________ 206 guNanirUpaNam - vAghe'pi bhojanasAmAnyaM vAdhitaM nAsti / yAvadvizeSabAdha hi sAmAnyabAyo, na ceha rAtribhojanamapi bAdhitam / evaJca bhojanasAmAnyamAdAya yogyatAjJAnaM bhaviSyati rAtribhojanAjJAne'pi / ___ yatpunariti / yathAbhUtasya yasya gamakatvaM tathAbhRtasyaiva liGgatvaM syAditi bhAvaH / na hi kAryamiti / yadyapi zatasaMkhyA kAryA na sahasrasaMkhyA / tathApi zatArambhakaikatvArabhyatvaM sahasrasyAstIti zatasahasrasaMkhyayoH kAryakAraNabhAva uktaH // ____ kacitpratyakSAmiti / indriyavyApArAnvayAdyanuvidhAnAdityarthaH / nanu cAbhAvo na prtykssH| indriyeNa saMnikarSAbhAvAt / na ca vishessnntaamaaptiH| samavAyAnabhyupagamenAtra tadakalpanAt / nApyabhAvo'numAnam / tsyaaprtyksssyaajnyaaymaantyaalinggtvaadityaahnnvbhaavsyeti| tasyAbhAvasyetyarthaH sacAbhAva iti| abhAvapratIteH sAkSAtkAritveneva pratyAsattyantarAbhAvena vizeSaNatAyAH pratyAsatteH kalpanAdityarthaH / na viheti / tathAca sAkSAtkArivAsiddhau na tato vizeSaNatAkalpanamityarthaH / vaijAtyAditi / prAGnAstitAyAmabhAvadhArAnumAnikI na pratyakSA / tathAca pratyakSA- bhAvapratItau nendriyavyabhicAra ityarthaH / anyathAtiprasaGgamAha-tathA vyabhicAra iti / ekajAtIyattvAbhAve'pi vyabhicAryavatyarthaH / tasyeti / tasyendriyasya / vajralepAyamAnavADhavyabhicAritvAdityarthaH / ekajJAneti / caitreNa samamekagrahaNayogyasya jJAyamAnatve'. pItyarthaH / saMyuktavizeSaNatayA manaHsaMnikaNa smaraNAIsya caitrasya smaraNAbhAvaM gRhItvA tena liGgena bhUtale tadAnI caitrAbhAvaya Page #91 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 207 namiti bhAvaH / nanvekagrahaNajJAnayogyatAyAmapi saMskArobodhakavazAtkiJcideva smarthane na sarvamityasmaraNamanyathAsiddham / atrAhuH / yadabhUtalaM ghaTAditulyaparimANavadrvyavattatkAle bhavati tadadravyavattayA tabhUnala mayA smaryata eva paramiti vyAptiH / tathAca sa catro na tatkAle bhUna lavartI ghaTAditulyaparimANatve sati tatkAle nabhanalavartitayA mayedAnImasmaryamANatvAt maitravat / na cAprayojakatvam / yadi sa caitro ghaTAditulyaparimANatve sati tatkAle tadabhUnalavartI syAttadedAnIM tadabhUtalavartitayA ghaTavat smaryeteti tarkasadabhAvAt / navamiti / bhatalasya pakSatve jJAnAbhAvo vyadhikaraNo na liGgam / tasya pratiyogisamAnadezatve nAnAtmaTattitvAditi shngkaarthH| bhRtaleti / yayapyabhAvasya savipayakatvaM nAsti / tathApi bhUtala. vipayakajJAnanirUpyatvameva bhUnalajJAnAbhAvayoH sambandhaH / parasya tviti / tanmate tvanupalabdhiliGgatayA na pramANaM yena vyadhikaraNikA na gamikA / kintvAtmanyeva vartamAnA svAtantryeNa pramAyAM karaNamityarthaH / vstugtyeti| nAbhAvavattayA jJAyamAnena / yenoktadoSaH syAdityarthaH / tadeva vizadayati-na ceti / vastuto ghaTabadbhatalaM ghaTAbhAvAbhAvAdityarthaH / sattAmAtreNeti / abhAvasyeti zeSaH / nanu ghaTAbhAvavatA bhUtalenAnupalabdhinirUpyatAM nAbhAva ityata Aha-yadi tviti / tacca jAtyuttarameveti / anupalabdhyaiva ghaTasattvamasaGgo'nupalabdhisamA jAtiH syaadityrthH| na cedevmiti| anupalabdhi Page #92 -------------------------------------------------------------------------- ________________ 208 guNanirUpaNam pramANatvapakSe'pi kIdRzena bhUtalena sA nirUpyatetyarthaH / nanvabhAvadhIna pratyakSA yena vaijAtyAnna vybhicaarH| na cendriyaanvyvytirekaanuvidhaanaattthaa| indriyeNa prAptyabhAvAttayorAzrayagrahopakSINatvamanumitAvivetyAha-syAdetaditi / evaM tarhi rUpAdidhIrapIndriyajanyA na syAdAzrayagraha evendriyopayogAt / atha sAkSAtkaromItyanuvyavasAyAttatra tathA tulymihaapiityaah-bhvedevmiti| ata eva nendriyAyogyatvamapItyAha-na ca yogyatAyA iti / tathA . satIti / yogyatAvyatireke sati sAkSAtkAravyatirekaH tasmiMzca sati yogyatAvyatireka ityanyonyAzraya ityarthaH / tahi yatroti / amAvenApi sahendriyAvyavadhAnAt so'pi sAkSAtkAraviSaya ityrthH| nanUktamindriyeNa prAptirnAsti / na cendriyaM prAptavizeSaNamaprAptamapi gRhNAti / na ca vizeSaNatAprAptiH / samavAyAnabhyupagamenAnyatra tadakalpanAt / na cAbhAvasyandriyakatvAdihaiva tatkalpanam / anyonyAzrayAt / vizeSaNatAkalpanAyAM tatsiddhestasiddhau ca vizeSaNatAkalpanamiti / tasmAdindriyamAzrayagraha evAnyathAsiddham / yogyAnupalabdhidhIrevAbhAvadhIkaraNam / tvayApIndriyasahakAritve tasyA hetutvopagamAt / tadupalambhe tadabhAvAgrahAdityata Ahayadi ceti / indriyasyAzrayagraheNAnyathAsiddhAvarthasya nIle paTe raktAbhAvopalambhaH syAt / AzrayagrahaNapratiyogismaraNayogyAnupalabdhInAM sattvAdityAha-arthasyApIti / mamApIti / arthasya tu rUpagrAhakeNa cakSupA na paTasyopalabdhiriti nAtiprasaGga ityrthH| Page #93 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 200 yAyAyini / pratiyogitAraNa kSupA vAyoragrahAta / kintu banA vinaye nadAraH / pAyaryA rUpAbhAya iti dhIranupalabdhena yAdityarthaH / nana yathA nImpo cAyanini dhIrvAvipyakA bhavanAmAnumAnitI niyamAnyanAmAzrinyendriyANAM pratteH nayA vAyuvizeSaNarAnAvanImapi mAnamana laliimanaH sAkSAtkAritvAbhimanAnAvanAnAni nAmAni noktadoSaH / ma / pAnI pAbhAva nidhI: nAkSAtkAriNyeva / yA hi niyogimatavirodhinI mA'napalabdhiH / sA yogyAnupalabdhiramAnavATikA / mA nAniSTa mahAna gAyAvastyeveti bAyAvapi nAyava marAbhAyamanIniH / yuktaM padama / ajAnayogyAnupalabdhimahinAdanyavAcana vidhAyina randriyAdava bhunale ghaTAbhAvapranItivadvAyau gAbhAvamananiyambhavAna / anyathA ghaTAdAvapi gandharasavizepAbhAvanAnirapi yAMnyAnupalabdhiliGgAdeva syAt / vinigamakAbhAvAna / yastunoM vAyoM rUpAbhAvadhInAMnupalabdhiliGgajanyA / AptabAyapAdanadorakamyAbhAvAt / na cAnAneca rUpopalavdheranupalabdhisnadrodhikA / nanoM (jo ) palabdharatIndriyatayA yogyAnupalabdhyA nadabhAvamyAgrahAta / anupalabdhimAtrasya cAbhAvAgrAhakatvAt / kina / vastuno ghaTavatyupalabdhiprAkAle'nupalabdhyA ghaTasmRtiH kuno nAmAvadhIH / ghaTAbhAvAbhAvAditi cet / ta bhAvabuddherarthanatvAt sAkSAtkAritayendriyajatvameva / indriyaM ca nAmAptagrAhakamiti natmAptirapi vizeSaNatA kAryadarzanAtkalpyA saMyogavat / Page #94 -------------------------------------------------------------------------- ________________ 210 guNanirUpaNam tthaapiiti| tadindriyam / tatra rUpAbhAvAnubhave / saMnikRSTamityarthaH / prAbhAkaraM samutthApayati-yatpunariti / vyabhicAramevAhapaTadvitIya iti| yadyapyadvitIyatvaM dvitIyAbhAvastathAcAbhAvaH siddha eva / yadyapi ca paTajJAnabhUtalasvarUpajJAnAbhyAM paTAbhAvavyavahAraH kriyate tatra bhUtale jJAte'pi paTo na jJAta iti na bhavaMti paTAbhAvavyavahAraH / tathApyetasmin vAdhake satyeva vAdhakAntaramuktam / na ca kevalaM bhUtalaM tadAlambanam / ghaTavirodhino'tiriktakaivalyasyAnaGgIkArAt / aGgIkAre vA sa evAbhAvaH / pratiyogitvaM virodhitvam / virodhazca sahAnavasthAnaniyamo vA vadhyaghAtakatvaM vA / aaye| na tAvaditi / dvitIye / prsprmiti| naapybhaaveti| vyavahartavyasyAdhikasyAbhAve tasya bhAvavatyapi prasajjitatvenAnirAsakatvAdityarthaH / nanvatiriktAbhAvavAdinApyabhAvaH sAzrayo vAcyaH, dezAdiniyamena vyavahArAta / tathAcAzrayo bhUtalavizepo vAcya iti sa evAbhAvavyavahAraheturityAha-yatpunariti / yaddhaTAzrayasyeva vizeSasyaivAbhAvAzrayatvam / anyathA gotvAdikamapi na syAt / tadAzrayavizeSAdeva tadyavahAropapatterityAzayenAha-bhAvavyavahArasthApIti / vyavastheti / yena kenApi dvitIyena ghttbdvyvhaaraaptterityrthH| nanu ghaTabadbhUtalabuddhibhinnA bhUtalabuddhirabhAvavyavahArahetuH / na caivaM ghaTavati ghaTavattvAjJAne bhUtalavuddhirabhAvaH / vastuto ghaTavato bhUtalasya jJAnAdbhinnasya bhUtalajJAnasyAbhAvatvAta ! buddhayozca bhedaH svarUpavizepAveva / ghaTavadbhUtalabhinnabhUtalameva vA'bhAvavyavahArahetuH / Page #95 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 211 maitra / bhUtalavRddhayornippaniyogikatvena samatiyogi kAbhAvasvabhAvatvAbhAvAt / na cAbhAvo na sapratiyogikaH kintvabhAvavyavahAra iti yuktama / uha ghaTo neti pratItyA naJarthasyaiva sapratiyogikatayA viSayIkaraNAt / na tvabhAvajJAnottara kAlabhAvinastadvayavahArasya / tasyAbhAvajJAnakAle'pratIteH vyavahartavyajJAnasya satyAmicchAyAM vyavahAre'dhikApekSAyA adRSTacaratvAt / kiJca / jJAnAbhAvasyAcAkSupatvAdabhAvazcAkSupo na syAt / api cAdhikaraNajJAnayorabhAvale AdhAgadheyamanItyanupapattiH / sa ca yasminkAlavizeSe bhUtanyAdAvabhAvaH svIkriyate tatkAlavizeSayoga eva bhUtalasyAbhAva iti taTupapattiH, tatkAlayogyasya bhatalavRttitvAditi vAcyama / idAnIM bhUtale ghaTAbhAva iti pratItyanupapatteH / tatkAlavizeSe tatkAlavizeSayogAbhAvAt / saMsRjyamAneti / saMsargAvacchinapratiyogiko bhAvaH saMsargAbhAvaH / tAdAtmyAvacchinnapratiyogikoSbhAvastAdAtmyAbhAvaH / pratiyoginamAropya yatra niSedhadhIH sa saMsargAbhAvaH / pratiyogitAvacchedakamAropya yatra niSedhajJAnaM sa tAdAtmyAbhAva ityasmatpitRcaraNAH / caramasAmagrI prAgabhAvagrAhakaM rUpamupanyastam / lakSaNaM spandavat / kAlamAtravRttyabhAvatvaM prAgabhAvatvam / prAgabhAvapratiyogyabhAvaH pradhvaMsaH / etaddvayAtiriktaH saMsargAbhAvo'tyantAbhAvaH / ghaTavatsaMsargeti / ghaTasya tatsamavAyasya cAtyantAbhAvo yadi viSayaH syAt ghaTavatyapi bhUtale prasaGga ityarthaH / saMsargavizeSeti / saMsargavizeSaH saMyogalakSaNaH / tadatyantA mAvAlamvanatvamityarthaH / Page #96 -------------------------------------------------------------------------- ________________ guNanirUpaNam nahi ghaTo nAstIti buddheryadi saMyogAtyantAbhAvo viSayastadA ghaTasaMyogo nAstIti pratIterAkAraH syAt / maicam / yathA hi bhUtale ghaTAstitvavyavahArastatsaMyogena tathA tadabhAvena ghaTAbhAvavyavahRtiH / yatpuraskAreNa yatra yadbhAvavyavahAraH, tatsaMbandhAbhAvAttatra nAstitAvyavahArAt / kecittu | ghaTAtyantAbhAva eva tadviSayaH / utpAdavinAzapratyayastu tatsaMvandhatathAtvaprayuktaH / sa ca saMyogadhvaMsarUpaH / na caiva ghaTAtyantAbhAvasaMvandhasya saMyogadhvaMsarUpatayA nityatvAttatra ghaTadhIH kadApi na syAditi vAcyam / na hi ghaTasaMyogo'sti tatra tatsaMyogadhvaMsaH / sAmAnyadhvaMsasya yAvadvizeSadhvaMsavyApyatvAdekavizeSavati sAmAnyadhvaMsasyAbhAvena tadupapattirityAhuH / 212 anye tu / yathA pratiyogibhedenAbhAvabhedastathA tadavacchedakamenApIti / tatra saMyuktaghaTasyAbhAvaH / sa cAnyaviziSTabhAvavadutpAdavinAzazIlosnya eveti vadanti / yathAnAdisaMsargAbhAvavaidharmye'pi pratIterananyathAsiddhatvAdutpAdanazIlo dhvaMsaH svIkRtastathA tata evotpAdavinAzazIlasturIyaH saMsargAbhAvo ghaTasyetyapyAhureke / sa cAyamiti / saMsargAbhAvazcAyamityarthaH // avAdhitAkAramityanena pramANatvamuktam / AcArAcceti / vaTe vaTe yakSaH prativasatItyaitihyAva sattAM pUjanAcAraH / tasmAt smRti: / tatazca zrutiranumIyata ityarthaH / Aptopadeza eveti / yadyapi viziSya vaktRjJAnaM nAsti tathApi mahAjanaparigrahAta prAmA Page #97 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH Nye AptoktatvamanumIyate / / nanu viparyastAvyutpannayorajijJAmutvAt kathaM vyutpAdyatvamityata Ada-prakRtamiti / tdneneti| tathAca parArthAnumAne paJcAvayavavAkyaM vinA na samastarUpopetaliGgapratipAdanamiti na vyabhicAra iti bhAvaH / nanu pakSAvayavavAkyaM svArthAnumitau na yadi prayojaka tatkathaM parAryAnumitau tathetyata Aha-na hoti| padAni punriti| vyavahArAcchaktigrahe tatkAraNatayopasthite itarAnvite svArthe padAnAM zaktigrahAditarAnvitaM svArthaM smArayanti padAni vAkyArthajJAne liGgam / ___ yA padArthamAtrajJAnazaktigrahAttanmAtraM smArayantIti vicAro'smAkaM nippayojano na nirAkriyata ityarthaH / yadyapi zabdasyAsvAtantryeNa prAmANyAnabhyupagame'pItarAnvitAnanvitapadArthayoH zaktirastyeva / tathApi svAtandhyeNa prAmANyAnabhyupagama ArdrakavaNiktve hetuH / anyathApIti / itarAnanvitapadArthamAtrazaktyApItyarthaH / padAryazaktatvena jJAtAni padAnyAkAGkSAdisAcivyAdanvitaM svArtha bodhayantIti nAnvaye zaktiH / kiJcAnvite zaktirityasya . yatra shktisttpdaarthaanvitmityrthH| tadAsmatpakSe'pi tatsaMbhava ityAha-yatra vyutpattiriti / vyutpattiH zaktiH / na hi sAmAnyataH iti| na ca padAdanyadanvitasAmAnyopasthApakamastIti bhaavH| AkSepato'pIti / kriyAkArakayormiyo vyApyatvAdekenAparasyAnumAnAt sAmAnyato'nvitajJAnamastIti tadvizeSe jijJAsA syAdityarthaH / api ca padAnAM svArthAnvaye vAzaktiranvitasvArthe vA / Adhe sarvapadArthAnA-. Page #98 -------------------------------------------------------------------------- ________________ 214 guNanirUpaNam mupasarjanApattirvizeSyAlAbhazca / dvitIye svArthavizeSyakapratItyajananAdvAkyabhedApattiH / kiJcAnvaye padAnAM zaktiyadi vodhakatAmAtra tadA siddhasAdhanam / athAnvitatvenaiva shktiH| tanna / AkAGkSAdhupetapadArthAntaropasaMdAnata evAnvayajJAnopapattAvanyalabhyatvAt / ananyalabhyapadArthamAtre zaktikalpanAt / idaM ca tvayApi vAcyam / padAdanvayamAtropasthitAvapi tadvizeSajJAnArthaM tadapekSaNAt / avazyaM cAnvayavodhe AkAGkSAdInAmasAdhAraNI nimittatA vaacyaa| vAkyaikavAkyatAdau pratIyamAnAnvaye padazakterabhAvAt / evaJcAvazyakapadArthazakterevAnvayaviSayatopapattau prativAkyArthamanvayazaktibhedasvIkAre gauravamityanyatra vistaraH / nanu yadi padAnAmanvite zaktirnAsti kintu padArtha eva (param) / tathAca yataH kutazcidupasthiteSu padArthavanvayabodhaH syAditi padAnAmevAnvayavodhe shktiraastheyetyaahshbdmhimaanmiti| ___ bhaTTamatena pariharati-Adhuniketi / zabdavyatireke'pi saMskArAdupasthitAnAM padArthAnAmanvayavodhAdanvayavodhe padArthA eva jJAtAH karaNam / padAni punaH svArthopasthitAvevAnyathAsiddhAnItyupeyam / anyathA navakAvyasaMsargavodhAtpadaracanA na syaadityrthH| na cAvazyakapadazaktareva padArthavadanvayo'pi viSayo'stu na tatra zatyantaramucitamiti vAcyam / zrute'pi pade yAvanna padArtha upatiSThate tAvadanvayAmatItarupasthiteSu padArtheSvanvayAvagamAdavazyaM padArthAnAM kAraNatvena zaktatvAt / nanu padArthAnAmatItAnAgatatvAdvodhakataiva nAsti / dUre jJAtA Page #99 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 215 zaktiH / tajjJAnAnAM kAraNatve'pi na tatrAbhidhAzaktikalpanam / tasyAjJAtasyaiva detatvAt / maivama / lipyaadismRtaanaampytiitaanaagttvaadvodhktvaaptteH| svamatena bodhakamAha-na ca yeneti| gaurvsyeti| yathAbhihitAnvayavAdinAM zaktisvIkAre gauravaM tathAnvitAbhidhAnavAdinAM vAkyArthe saMsargavizepe padAnAM zaktacantara svIkAre gauravamityarthaH / jJAtAnAM padArthAnAmakAraNatve tu vIja vyutpattikAla eva prayojakavAkyazravaNAnantaraM prayojyavyApAradarzanAdarthAdanvitajJAnopapatyarthamanvitabodhakatvaM zabdamyava gRhyate / tadartha tannirvAhArthamarthopasthitirapi sahakAriNI kalpyana iti na tathaiva zabdasyAnyathAsiddhiH / zabdatadarthayorupasthitayoranyayabodhakatvAt / kutra karaNatvamiti saMzaye prathamopasthitatvAdanvitasvArthapratipAdanaparatvAtpadAnAmanvayavodhakatvam / padArthasmRtistadvayApAraH kalpyata iti // arthapratipAdakatvaM zabdatvaM na paJcAvayavavAkyasya, kintu tadabhivyaktasya sphoTasyeti paJcAvayavavodhakamiti mtmutthaapytisyaadetditi| tatra caturNA pratyekaM militAnAM vA naanvyvodhktvmityrthaapttinmaanmnyonyaashryaadityaah-ydypiiti| tthaapiiti| gopadamekamityanubhavaH padaikagocaro na nAnAvarNaviSayaka iti tadbhiamekaM sphoTAkhyaM padaM bodhayati / abhinnArthamabhinnamekamarthaM sAdhayasItyarthaH |at eveti|[arthH] padArthastasya saMbandhaH saMketastasyAkhyAnaM vodhanamapyupAdhirnAstyata eva parasparAzrayasyAnupUrvIvizeSaviziSTasya padatvAt / tasyAzcAnanubhavatvAdityata Aha-ekArtheti / Page #100 -------------------------------------------------------------------------- ________________ 216 guNanirUpaNam pratyekamAnupUrvIvizeSaviziSTasya padatvAt tasyAzcAnanubhavatvAdityata Aha - ekArtheti / pratyekamAnupUrvI vizeSaviziSTavarNAnubhavajanitasaMskArebhyastAdRzavarNagocarAyAH samUhAlambanaikasmRteH saMbhavAta / padArthamatyayasyAnyathAnupapattastAvatsaMskArANAM yugapadbodhakalpanAt / padatvapratisandhAnaM vinaikavarNamAtragrahAt saMketasmRterabhAvAttAM vinA padArthasmRterabhAvAt / na ca varNAnubhave'pi tattadAnupUrvyanubhavAnna padatvapratisaMdhAnam pUrvavarNadhvaMsaviziSTAparavarNasyAnupUrvItvAttasyAparavarNAnubhavakALa evAnubhavAt / vAkyArthajJAne ca padArthAnAmAnupUtra na kAraNamityarthaH / anyathA sphoTasya varNAbhivyaktatvapakSe kimekaikaM varNAnAM sphoTAbhivyaJjakatvamathavA militAnAmiti vikalpe yathoktadoSApattyAnanyagatyA tvayApyeSaiva rItiranugantavyetyAhaanyathA tviti / evaM vAkyamapi padAnyekasmRtisamArUDhAni janayantItyananyagatyA svIkartavyaM nAnApadAnAmekapadatvAnubhavAdityAhapUrvapUrveti / tatra prakArAntareNApi pratItyupapattimupanyasya nirAcaSTetathAcetyAdi / labdheti / zrotrasaMskArAbhyAM sadasadvarNAvagAhI smRtyanubhavo vicitrapratyaya evArthapratyaya heturityarthaH / samAnatantrAdIti / ayamarthaH / smRtinicayasahitasyAntyavarNAnubhavasyaikakAlAsaMbhavAt antyopAntyavarNasmRtyanubhavayorekadA na saMbhavaH / antyavarNAnubhava evopAntyasmRtirutpadyate / evaM vinazyadavasthopAntyavarNAnubhavAdvinazyadavasyAntyavarNAnubhavayorapi nArthapratItihetutvam | antyavarNAnubhavakAle pUrvavarNAnubhavAbhAvAt / smRtyanubhavarUpamekaM jJAnaM jAtisAGkaryAdeva nAstIti // Page #101 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 217 tena ceti / varNajJAnena yadyapyutpadyamAnatotpattikAraNasAnnidhyaM vinazyattA ca vinAzakAraNa sAnnidhyaM dvitIyajJAnameveti na kAryakA raNabhAvastasyA ( thA?) pyutpAdavinAzau / kAraNatvamAviSkartuM tRtiiyaanirdeshH| evamuttaratrApi / smaraNAnubhavayoriti / antyavarNAnubhavasya padasmaraNAdiH sarvo'yaM vyApAra iti na vyApAreNa vyApaH riNo vyavadhAnAmeti na virodha ityarthaH / tacchUnyaM sAdhanazUnyamityarthaH / asAdhanAGgatvAditi / liGgavyAptipakSadharmatAnupadarzakatvAdityarthaH / atheti / hetuprayogArthameva pratijJArtha upayukto'nyathA kimuddizya hetuH prayujyetetyarthaH / Adya iti / pratijJArthAnupayoge vipratipatte - ranupayogaH / tasyAH pratijJAsamAnArthatvAt / atha pakSapratipakSa parigrahaM vinA kathakatvAbhAvAdvipratipatterupayogo na pratijJArthasyetyucyate tarhi sAdhyAnupayuktatve hetorapyanupayoga iti pratipattimAtra paryavasitaiva kathA syAt / yadi ca vipratipattereva --- meva hetvAdyupayuktaM tarhi pratijJArtha upayukta eveti bhAvaH / vivAdAdvetyasyaiva vikalpadvaye vivAdAdapi vyavahitAdveti vikalpaM dUSayati--na tAvaditi / Asatteriti / anAsanena vivAdavAkyena hetvAdivAkyasyaikavAkyatAnApatterityarthaH / anigrahe veti / nigrahAnudbhAvane vetyarthaH / avayavAntaraikavAkyatApannAdvetyatrAha - dvitIye tviti / tathAbhUtatvAt / nanvevamapi zabdo 'nitya iti vipratipattyanantaraM punaH zabdo'nitya iti koTyupanayo vyartha eva / vipratipattereva / maitram | hetvAkAGkSA hi na vastusvarUpe kintu tatpramitau / ng - Page #102 -------------------------------------------------------------------------- ________________ 218 : guNanirUpaNam : vipratipattizca svarUpaviSayaiva / ata eva zabdo'nityatayA pratipattavya ityeva pratijJArtho lakSaNayA zabdo'nitya ityanenocyate / tathAca vastusvarUpAdvivAdArthAdanyaH pratijJArthaH punarabhidheya evArthabhedAt / avayavAntarAdapi sAkSAdvati pakSaM pratikSipati-tRtIya iti / AkSepato veti pakSaM nirasyati-nApIti / apekSAkAle AkAGkSAkAle / anysyeti| tatkalpane AkSepakasyAvayavAntarasyaivAbhAvAdityarthaH / nanu sAdhyamapratijJAyApi sAdhyamatipattyanukUlahetvAdyabhidhAne'pekSitasiddhiH syAdityata aah-apekssitkrnne'piiti| yadi ca pratipAdyAkAGkSAkramamanapekSyAbhidhAnaM tadAnyatrApi tadapekSA na syAdityAha-vAkyasAmagrIti / pakSamuddizya sAdhyavidhAnAt pakSaM prathamaM nirdizati--vAyuvyamiti / anumAnAdeveti / anumAnamanvayi sAdhyaprasiddhau syAt / vyatirekyapi yadi vanhi pakSIkRtya kriyate tadA siddhasAdhanamanyasya pakSatve bAdha ityandhaparamparArthaH / . ata eva hIti / anaikAntikApakSadharmatvopajIvyatvAdeva sarvatra yadupajIvyaM svato dUSakaM ca tadeva pRthak hetvAbhAsa ityarthaH / . nanUpajIvyatvaM na vAdhamavagamyavAvagamaH / tamanavagamyApi zabdAnumAnAbhyAM tadgrahAt / vastuta ekatra dharmiNi sAdhanasAdhyAbhAvAviti samUhAlambanarUpaikaiva pratItiH sAdhanasAdhyAbhAvayoH saamaanaadhikrnnyollekhinii| anyathA dharmiNi sAdhyAbhAvapramAdazAyAM yadi sAdhanasya jJAnaM taryasiddhiH syAdityekavittivedyatvaM tayoriti nopajIvyatvam / nApi vAghamupajIvyaivodbhAvanaM tat / asiddheH| Page #103 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH 219 na hIdamanakAntakamityukteH parasya kathantAvazyakI / _ atha pratyakSAdau pramAmAtraM prati svAtantryeNa bAdhakasya dapaNatvena kRptatvAdanumitAvapi sa eva dopaH / maivam / tathA sati bAdhasya hetvAbhAsatvavyAghAtaH / anumityasAdhAraNadopasyaiva tattvAt / atha pakSAbhimate sAdhyAbhAvagrahavat sAdhyAbhAvavyApyagraho'pi dRpakaH virodhitvAvizeSAt / evaJca sAdhyAbhAvasAmAnAdhikaraNyamanaikAntikatvam / sAdhyAbhAvavyApyasAmAnAdhikaraNyaM vAdhaH / __ maivam / pakSAbhimate sAdhyAbhAvagrahasya dRpakatvAsiddhau dRSTAntAnupapatteH / siddhau vA tasyoktarUpavAdhAnantarbhAve paSThahetvAmAsApatteH / uktarUpazca vAdhaH pakSAbhimataviSayakasAdhyAbhAvabuddhau satyAmasatyAM vA / Adhe'naikAntikatvameva / sAdhyAbhAvasAmAnAdhikaraNyagrahAt / antye liGgatvAbhimatasAdhyAbhAvavyApyayoragRhyamANavizeSatayA satpratipakSa eva dopo na vAdhaH / ___ ucyate / pakSatvAbhimate dharmiNi sAdhyAbhAvajJAnasya pramAtvamA nizcitya vyabhicArAdi jJAtumudbhAvayituM ca na zakyamityupajIvyasvAdvAdhaH pRthak / tathAhi / sAdhyAbhAvavattitvanizcayaH sAdhyAbhAvanizcayAdhInaH / tannizcayazca na sAdhyAbhAvajJAnamAtrAt / vizepadarzane'pi bhramAdarthanizcayApattaiH prAmANyAnusaraNavaiyApattezca / kintu sAdhyAbhAvajJAnasya pramAtvanizcayAt / na caivamasiddhyupajIvyatvena siddhasAdhanamapi pRthak syAditi vAcyam / . upajIvyatve'pi Page #104 -------------------------------------------------------------------------- ________________ __220 guNanirUpaNam . svato dUSakatvAbhAvAt / pakSatvavighaTanadvArA tasya dupakatvAt / __evamasiddharapi vAdha evopjiivyH| sAdhyAbhAvajJAnapramAtvAnizcayAdeva __ saMdehaghaTitapakSatvaparighaTanAt / adhikaM tu nyAyanivandhaprakAze tattva. bodhe ca vipshcitmsmaabhiH| - ghanamiti / niviDamityarthaH / dhamigrAhakAnumAnAnAmapi virodhitvamupapAdayati-AkAzamiti / abhyupagataviruddhatvamupapAdayati-kSIreti / nanu vaizeSikazAstravizeSo'cetanaM tasya cetanadharmAbhyupagamo na sambhavatIti vyAcaSTe-vizeSa iti / nanu satkAryapakSe mAnAbhAvAt kathaM tena virodha ityata Aha-vivAdeti / nanu dRSaNAntaraduSTatvAdatra vyAghAtaH kathaM dUpaNamucyata ityAzayena dRSaNAntaramuddhartumAha-yadyapIti / kRtiviSayatvaM kAryatvaM na sataH, asata eva kAryatvAditi na dUSaNam / kriyAviSayatvasya kAryatvAt / kriyAtvasya cotpattisAdhAraNatvAt / karaNeti / karaNavyApArAtmAgapIti sAdhyavizeSaNena viziSTasya sAdhyatvAta sapakSAbhAvAnna tato vyAvRttiriti nAsAdhAraNyamityarthaH / nApIti / ghaTo jAyata ityasya janikriyAM prati kartA bhavatItyarthAdasatazcAkartRtvAt kArakavyApArAtmAk satvamavazyavAcyamiti naapryojktvmityrthH| etaccopalakSaNam / asaJcet kAraNavyApArAtpUrva kArya, na tarhi tasya sattvaM kartuM zakyam / na hi nIlaM zilpisahasreNApi pItaM kartuM zakyam / asattvaM cetkAryadharmastathApyasati dharmiNi na tasya dharma iti kAryasya sattvaM labdhamityapi vipakSavAdhakaM TraSTavyam / Page #105 -------------------------------------------------------------------------- ________________ kiraNAvalIprakAzaH .. 221 na cedamiti / janikriyAM prati kartRtvamityarthaH / anyonyAzrayAditi / satkAryadUSaNe sati janikriyApratItirdhAntA / tasyAzca bhrAntatve satkAryadoSA ityarthaH / tasmAt kAraNavyApArAdurdhvamiva prAgapi tataH sadeva kAryam / karaNaM cAsya sato'bhivyaktireva / yathA yatra niSpIDanena tileSu tailasyeti bhAvaH / tathApIti / sattvakArakavyApAraviSayatvayorekatrAsaMbhavena mitho virodhAta pratijJApadayoAghAta ityarthaH / na hiiti| kAryasvarUpasya prAgapi sttvaadityrthH| asatyapIti / asatyapi vyApAraviSayatvaM na saMbhavatItyarthaH / sa ceti / kAraNavyApAreNAsata AyakAlayoga eva kriyaMta ityarthaH / tatkriyeti / utpattikriyA: viSaya ityrthH| atiprsktiriti| asattvAvizeSAva sarvaM sarveNa janyetetivat sattvapakSe'pi satvAvizeSAt sarva sarveNAbhivyajyateti tulyamityarthaH / kAraNeti / kAraNasvabhAvaniyamAniyamastulya ityarthaH / krtvyeti| kartavyarUpaM vastu ghaTAdi tatkAlAvidyamAnam / tatsAdhakatve kriyAnimittavirahAta / kriyA ghaTarUpA kArakapadapravRttinimittaM tadvirahAda kArakAbhAve'kArakakAryotpattiH syAdityarthaH / kRtIti / ghaTasyAsattvakAle ghaTAnukUlakRtiviSayasyApi jvAlanAdeH kriyAtvam / tadAdAya ca kaarktvmityrthH| dhaatvrtheti| dhAtvartha eva kriyA / dhAtvarthasya ca sArvatrikatvAdbhavati kriyAyAH kAraNatvam / anytheti| satkAryavAde'bhivyaktimAdAya kArakatvam / sA yadyasatI kathaM tasyAH prAkArakatvaM nirUpyamatha satI tarhi kutra kArakatvamityarthaH / upaadaaneti| ghaTArthI hi ghaTopAdAne Page #106 -------------------------------------------------------------------------- ________________ 222 guNanirUpaNam pravartate / tatra ghaTasyopalakSaNatve'tiprasaktiH / vizeSaNatve ca prAgapi ghaTasattvaM prsktmityrthH| sarvasaMbhaveti / asattvAvizeSeNa ghaTasAmagrIto ghaTaSat paTasyApi sattvaprasaGgAdityarthaH / shktsyeti| zaktatvaM zakyanirUpyamiti zakyasya kAryasya prAgapi sattvaprasaGgAdityarthaH / kAraNabhAvAditi / kAraNatvaM kAryanirUpyamiti kAryasya prAksattvaM siddhamityarthaH / / yastarkatantrazatapatrasahasrarazmi - gaGgezvaraH sukavikairavakAnanenduH / tasyAtmajo'tigahanAM kiraNAvalI tAM pAkAzayatkRtimude budhavardhamAnaH // iti mahAmahopAdhyAyazrIvarddhamAnakRto guNakiraNAvalIprakAzaH saMpUrNaH // Page #107 -------------------------------------------------------------------------- _