________________
किरणावलीप्रकाशः .. २२१ न चेदमिति । जनिक्रियां प्रति कर्तृत्वमित्यर्थः । अन्योन्याश्रयादिति । सत्कार्यदूषणे सति जनिक्रियाप्रतीतिर्धान्ता । तस्याश्च भ्रान्तत्वे सत्कार्यदोषा इत्यर्थः । तस्मात् कारणव्यापारादुर्ध्वमिव प्रागपि ततः सदेव कार्यम् । करणं चास्य सतोऽभिव्यक्तिरेव । यथा यत्र निष्पीडनेन तिलेषु तैलस्येति भावः । तथापीति । सत्त्वकारकव्यापारविषयत्वयोरेकत्रासंभवेन मिथो विरोधात प्रतिज्ञापदयोाघात इत्यर्थः । न हीति। कार्यस्वरूपस्य प्रागपि सत्त्वादित्यर्थः। असत्यपीति । असत्यपि व्यापारविषयत्वं न संभवतीत्यर्थः । स चेति । कारणव्यापारेणासत आयकालयोग एव क्रियंत इत्यर्थः । तत्क्रियेति । उत्पत्तिक्रिया: विषय इत्यर्थः। अतिप्रसक्तिरिति। असत्त्वाविशेषाव सर्वं सर्वेण जन्येतेतिवत् सत्त्वपक्षेऽपि सत्वाविशेषात् सर्व सर्वेणाभिव्यज्यतेति तुल्यमित्यर्थः । कारणेति । कारणस्वभावनियमानियमस्तुल्य इत्यर्थः । कर्तव्येति। कर्तव्यरूपं वस्तु घटादि तत्कालाविद्यमानम् । तत्साधकत्वे क्रियानिमित्तविरहात । क्रिया घटरूपा कारकपदप्रवृत्तिनिमित्तं तद्विरहाद कारकाभावेऽकारककार्योत्पत्तिः स्यादित्यर्थः । कृतीति । घटस्यासत्त्वकाले घटानुकूलकृतिविषयस्यापि ज्वालनादेः क्रियात्वम् । तदादाय च कारकत्वमित्यर्थः। धात्वर्थेति। धात्वर्थ एव क्रिया । धात्वर्थस्य च सार्वत्रिकत्वाद्भवति क्रियायाः कारणत्वम् । अन्यथेति। सत्कार्यवादेऽभिव्यक्तिमादाय कारकत्वम् । सा यद्यसती कथं तस्याः प्राकारकत्वं निरूप्यमथ सती तर्हि कुत्र कारकत्वमित्यर्थः । उपादानेति। घटार्थी हि घटोपादाने