Book Title: Kinrnavali Prakash
Author(s): Vardhaman Upadhyaya, Badrinath Shastri
Publisher: Vardhaman Upadhyaya Badrinath Shastri
View full book text
________________
किरणावली प्रकाशः १२९ धर्मो धर्मधर्मिणोश्चाभेदादन्तःकरणाभिन्नं स्यादित्यत आह-अत एवेति । अहं बुद्ध इत्यनुभवस्य सर्वजनीनत्वादित्यर्थः ।
स चायमनुभवो भ्रम इत्याह-न चेति । ननु बुद्धेरात्पधर्मत्वेऽनित्यधर्मानाश्रयत्वं कौटस्थाश्रुतिसिद्धं विरुध्यत इत्यत आहन चैवमिति । नित्यत्वं कौटस्थ्यमनुक्तरूपम् । तच्च धर्मधर्मिणो दाद्धर्मानित्यत्वेऽपि न विरुद्धमित्यर्थः।
एतेनेति । बुद्धरात्मधर्मत्वव्युत्पादनेन तद्वदभिमान आत्मनि ज्ञानाभिमानः । ज्ञानाभिन्नाया बुद्धरात्मधर्मत्वे सिद्ध ज्ञानमप्यात्मवृत्तीति सिद्धमित्यर्थः। __ अधिकमिति।बुद्धेरिति शेषः। परिभाषैवेति। "शब्दमात्रं न त्वर्थोऽधिक " इत्यादिना तस्याः समानतन्त्रनिरासादित्यर्थः ।
स्वरूपकृत इति । साक्षात्कारित्वादित्यर्थः ।
वैयधिकरण्यं परिहरति-अनन्तार्थत्वादिति । व्यासो विस्तारः।
यथार्थमिति । ___ ननु यथार्थज्ञानत्वं स्मृतावतिव्याप्तं यथार्यानुभवत्वञ्च संशयविशेषेऽतिव्यापकम, अन्यतरत्वस्य काशब्दार्थत्वात, तस्य क्वचित् सत्त्वात् । . न यथार्थनिश्चयत्वम् । यथाऽर्थस्तथा ज्ञानमित्यर्थे यथाशब्दार्थसादृश्यस्य सर्वथैकदेशाभ्यामव्याप्त्यतिव्याप्तिभ्यामनुपपत्तेः ।
नापि विशेष्यत्तिप्रकारत्वं निर्विकल्पकाव्याः । नापि विशेष्यात्त्यप्रकारकत्वम् । एकैकविशेष्यात्तिनाना

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107