Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 343
________________ SSSSSSSSSS तदेवमलिहिता सप्रपञ्चमुदीरणा । संप्रति उपशमनाप्रतिपादनावसरः । तत्र चैतेऽधिकाराः, तद्यथा-प्रथमसम्य६ क्त्वोत्पादप्ररूपणा, देशविरतिलालप्ररूपणा, सर्वविरतिलालप्ररूपणा, अनन्तानुबन्धिविसंयोजना, दर्शनमोहनीयदपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपशमना, देशोपशमना पुनः सप्रनेदेति । तत्रेदमुपशमनाकरणं सप्रनेदं सर्वास्मना व्याख्यातुमशक्यं । ततो यत्रांशे व्याख्यातुमात्मनोऽशक्तिस्तत्रांशे तपेदितृणामाचार्यों नमस्कारं चिकीर्षुराहकरणकया प्रकरणा विय विहा जवसामण बिश्याए।अकरणअणुश्नाए अणुउँगधरे पणिवयामि करणकय त्ति-इह विविधा उपशमना करणकृताऽकरणकृता च। तत्र करणं क्रिया यथाप्रवृत्तापूर्वानिवृत्तिकरणसाध्यः क्रियाविशेषः, तेन कृता करणकृता । तविपरीताऽकरणकृता । या संसारिणां जीवानां गिरिनदीपाषाणवृत्तता-12 दिसंजववद्यथाप्रवृत्तादिकरणक्रियाविशेषमन्तरेणापि वेदनानुजवनादिनिः कारणैरुपशमनोपजायते, साऽकरणकृतेत्यर्थः । इदं च करणकृताकरणकृतत्वरूपं दैविध्यं देशोपशमनाया एव अष्टव्यं, न सर्वोपशमनायाः, तस्याः करणेज्य एव नावात् । उक्तं च पञ्चसंग्रहमूलटीकायां-“देशोपशमना करणकृता करणरहिताच । सर्वोपशमना तु करणकृतैवेति"। अस्याश्चाकरणकृतोपशमनाया नामधेयघयं, तद्यथा-श्रकरणोपशमना, अनुदीर्णोपशमना च । तस्याश्च संप्रत्यनुयोगो व्यवचिन्नः,8 तत आचार्यः स्वयं तस्या अनुयोगमजानानस्तक्षेदितणां विशिष्टमतिप्रजाकलितचतुर्दशपूर्ववेदिनांनमस्कारमाह-विश्याए' इत्यादि, दितीयाया अकरणकृताया उपशमनाया अकरणानुदीर्णरूपनामधेयघययुक्ताया अनुयोगधरान् व्याख्याकुशलान् प्रणिपतामि तेषु प्रणिपातं करोमि ॥१॥ 29155965555752 Jain Education. ional For Privale & Personal use only M Hhelibrary.org 2

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462