Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म
॥ १७ ॥
सत्क्रमापेक्षया चतुर्विधाः, तद्यथा - सादयोऽनादयो ध्रुवा अध्रुवाच । तथाहि ते सम्यग्दृष्टिना प्रथममुपलिताः, ततो मिथ्यात्वं गतेन यदा नूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः । तत्स्थानमप्राप्तस्य पुनरनादयः । ध्रुवाध्रुवता पूर्ववत् । तथा शेषाः षडूिंशतिशतसंख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा त्रिप्रकाराः, तद्यथा - अनादयो ध्रुवा अध्रुवश्च । तत्रानादित्वं ध्रुवसत्कर्मत्वात् । ध्रुवाध्रुवता पूर्ववत् ॥ २ ॥
देवं कृताद्यादिप्ररूपणा । संप्रति स्वामित्वं वक्तव्यं । तच्च द्विधा - एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वमनिधित्सुराद
बजमत्थं ता चजदस डुचरमसमयं मि श्रत्थि दो निद्दा । बद्धाणि ताव खाऊपि वेश्याई ति जा कसिणं ॥ ३ ॥
बचमत्थंत त्ति—ज्ञानावरणपश्ञ्चकान्तरायपञ्चकदर्शनावरणचतुष्ट्यरूपाश्चतुर्दश प्रकृतयः बद्मस्थान्ताः क्षीणकषायवीतरागद्मस्थगुणस्थानकं यावत्सत्यो जवन्तीत्यर्थः । परतस्तासामजावः । एवमुत्तरत्राप्युक्त गुणस्थानकात्परतोऽनावो वेदितव्यः । तथा द्वे निषे क्षीणकषायवीतरागद्मस्थगुणस्थानकदिश्वरमसमयं यावत्सत्यौ स्तः । श्रायूंषि चत्वार्यपि बानि तावत्सन्ति यावत्कृत्स्नं निरवशेषं वेदितानि न जवन्ति ॥ ३ ॥
तिसु मित्तं नियमासु गणेसु होइ नइयां । आसाणे सम्मत्तं नियमा सम्मं दससु जऊं ॥ ४ ॥ तिसु त्ति — त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्य मिथ्यादृष्टिलक्षणेषु नियमादवश्यंतया मिथ्यात्वं सत् विद्यमानं । शेषेष्ठ पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु जाज्यं । तथाहि अविरतसम्यग्दृष्ट्या दिना
Jain Education national
For Private & Personal Use Only
प्रकृतिः
॥ १९७ ॥
Manelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462