Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ प्रकृतिः ॥१ ॥ नसंज्ञाः कषायाः सन्ति । परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सन्तो वेदितव्याः। निरयतिर्यगेकान्तप्रायोग्यं यन्नामत्रयोदशकं नरकधिकतिर्यगहिकैकदित्रिचतुरिन्ज्यिजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपं निशानिजात्रिकेण सह संयुक्तं कषायाष्टकक्ष्याउपरि स्थितिखमेषु सहस्रेषु गतेषु सत्सु युगपत्यमेति । ततो यावन्न दयं याति तावत् सत् , क्ये च सति असत् । उपशमश्रेण्यां पुनरेताः षोमशापि प्रकृतय नपशान्तमोहगुणस्थानकं यावत् सत्यो वेदितव्याः॥६॥ पुमित्थी' समं वा हासलकं च पुरिससंजलणा।पत्तेगं तस्स कमा तणुरागतो तिलोलो य ॥७॥ - अपुमिबीए त्ति-पूर्वोक्तप्रकृतिषोमशकल्यादनन्तरं संख्येयेषु स्थितिखमेषु गतेषु सत्सु नपुंसकवेदः दीयते, यावच्च न हीयते तावत् सन् । ततः पुनरपि स्थितिखंमेषु संख्ययेषु गतेषु सत्सु स्त्रीवेदः दीयते, सोऽपि यावत्दयं न याति तावत्सन् । एवं स्त्रीवेदेन पुरुषवेदेन वा पकर्णि प्रतिपन्नस्य अष्टव्यं । नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्दयमुपगतः, यावच्च न यमुपगतस्तावत्सन्तौ । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावसन्तौ । ततः स्त्रीवेदक्ष्यानन्तरं संख्ययेषु स्थितिखंडेषु गतेषु सत्सु हास्यादिषदं युगपत्क्ष्यमुपयाति, ततः समयोनावलिकाधिकातिक्रमे पुरुषवेदः। एवं पुरुषवेदेन पकर्णि प्रतिपन्नस्य अष्टव्यं । स्त्रीवेदेन नपुंसकवेदेन वा पकश्रेणिं प्रतिपन्नस्य पुनः पुरुषवेदो हास्यादिषट्वं च युगपत्क्षीयते । ततः पुरुषवेदक्ष्यानन्तरं संख्येयेषु स्थितिखमेषु गतेषु सत्सु संज्वलनक्रोधः क्यमुपयाति । ततः पुनरपि संख्येयेषु स्थितिखमेषु गतेषु सत्सु संज्वलनमानः । ततोऽपि संख्येयेषु स्थिति X॥१ए। SCORCE Jain Educati o nal For Private & Personal use only Helibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462