Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 434
________________ प्रकृतिः हि प्रजूतोऽनुजागः प्रलयमुपयातीति परमोहिस्सेत्याधुक्तं । शेषाणां तु प्रकृतीनां य एव जघन्यानुनागसंक्रमस्वामिनस्त एव जघन्यानुनागसत्कर्मणोऽपि अष्टव्याः॥२३॥ इदानीमनुनागसत्कर्मस्थानजेदप्ररूपणार्थमाहबंधहयहयहडप्पत्तिगाणि कमसो असंखगुणियाणि। उदयोदीरणवजाणि होति अणुनागगणाणि २५ बंधत्ति-शहानुनागस्थानानि त्रिधा,तद्यथा-बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्तिकानि च। तत्र बन्धाधुप्तत्तिर्येषां तानि बन्धोत्पत्तिकानिातानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि,तन्तूनामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात्। तथा 8 नर्तनापवर्तनाकरणवशतो वृधिहानियामन्यथाऽन्यथा यान्यनुनागस्थानानि वैचित्र्यत्नाञ्जिनवन्ति, तानि हतोत्पत्ति कान्युच्यन्ते। हतात् घातात् पूर्वावस्थाविनाशरूपामुत्पत्तिर्येषां तानि हतोत्पत्तिकानि तानि च पूर्वेन्योऽसंख्ययगुणानि,एकैकस्मिन् बन्धोत्पत्तिके स्थाने नानाजीवापेक्ष्या उर्तनापवर्तनाच्यामसंख्येयजेदकरणात्। यानि पुनः स्थितिघातेन रसघातेन | चान्यथाऽन्यथानवनादनुनागस्थानानि जायन्ते । तानि चहतहतोत्पत्तिकान्युच्यन्ते। हते नर्तनापवर्तनान्यां घाते सति | नूयोऽपि हतात् स्थितिघातेन रसघातेन वाघातामुत्पत्तिर्येषां तानिहतहतोत्पत्तिकानि।तानि चोधर्तनापवर्तनाजन्येन्योऽसंख्येयगुणानि । संप्रत्ययोजना क्रियते-यानि उदयत उदीरणातश्च प्रतिसमयं क्ष्यसंजवात् अन्यथाऽन्यथानुनागस्थानानि जायन्ते, तानि वर्जयित्वा शेषाणि बन्धोत्पत्तिकादीनि अनुनागस्थानानि क्रमशोऽसंख्येयगुणानि वक्तव्यानि उदयोदीरणाजन्यानि कस्माय॑न्त इति चेमुच्यते-यस्माऽदयोदीरणयोः प्रवर्तमानयोर्नियमात् बन्धोपर्तनापव Jain Educati o nal For Private & Personal use only library

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462