Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानं । एवं जघन्यं योगस्थानमादिं कृत्वा यावन्ति योगस्थानानि जवन्ति तावन्ति प्रदेशसत्कर्मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकं । एवं बन्धादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि नावनीयानि । केवलं स्थितिष्यनावीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छेदचरमसमये बघस्यापि दलिकस्य तदानीं घिसमयस्थितिकस्य प्राप्यमाणत्वात् । इदं वितीयं स्पर्धकं । एवं बन्धादिव्यवच्छेदत्रिचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं स्थितित्रयत्नावी नि तानि नावनीयानि, | तदानी बन्धादिव्यवच्छेदचरमसमयबधसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य प्राप्यमाणत्वात् । इदं तृतीयं स्पर्धकं । एवं समयघयोनावलिकादिके यावन्तः समयास्तावन्ति स्पर्धकानि नवन्ति । तत आह–'अहिगाणि य आवलिगाए' इत्यादि । योगस्थानानि कृत्स्नानि समस्तानि समुदायैकरूपतया विवक्षितानि सकलयोगस्थानसमुदाय इत्यर्थः । श्रावलिकागतैः समयैः समयष्यहीनैर्गुण्यन्ते । गुणिते सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति प्रथमस्थितौ व्यवचिन्नायामधिकानि स्पर्धकानि नवन्ति । तथाहि-बन्धादिव्यवच्छेदानन्तरसमये समययोनावलिकाधिकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते । एतच्चानन्तरमेव नावितं । बन्धादिव्यवच्छेदादूर्ध्वं च प्रथम स्थितिरावलिकामात्रा तिष्ठति । ततस्तस्यामावलिकामात्रायां प्रथमस्थितौ संक्रमेण व्यवविद्यमानायां परत श्रावलिकासमयप्रमाणानि स्पर्धकानि अन्यत्र संक्रमण
Jain Education laakhlional
For Privale & Personal use only
library.org

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462