Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
याऽनन्तानि तावघाच्यानि यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकौशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं नवति । अत ऊर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यते । तत इदमेकं स्पर्धकं । इदं तु चरमस्थितिमधिकृत्य । एवं योश्चरमस्थित्योदितीयं स्पर्धकं वक्तव्यं । तिसृषु च स्थितिषु तृतीयं । एवं तावघाच्यं यावत्समयोनावलिकासमयप्रमाणानि स्पर्धकानि जवन्ति । तथा चरमस्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्त्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृक्षानि ताववक्तव्यानि यावदात्मीयमात्मीयमुत्कृष्टं प्रदेशसत्कर्म । तत एतावदेतदपि सकल स्थितिगतं यथासंभवमेकं स्पर्धकं विवक्ष्यते । तत एतेन स्पर्धकेन सहावलिकासमयप्रमाणानि स्पर्धकानि जवन्ति ॥ ४॥ संजलणतिगे चेवं अहिगाणि य थालिगाए समएहिं । उसमयहीणेहिं गुणाणिजोहाणाणि कसिणाणि
संजलणतिगे त्ति-संज्वलनत्रिके क्रोधमानमायारूपे । एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । श्यमत्र नावनाक्रोधादीनां प्रथमस्थितिर्यावदावलिकाशेषा न नवति तावत् स्थितिघाते रसघातबन्धोदयोदीरणाः प्रवर्तन्ते । श्रावलिकाशेषायां तु प्रथमस्थितौ व्यवविद्यन्ते । ततोऽनन्तरसमये समयोनावलिकागतं समयघयोनावलिकाधिकबद्धं च सकृदस्ति, अन्यत् सर्व दीएं । तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकलावना यथा प्राक् कृता तथात्रापि कर्तव्या। यच्च समयष्योनावलिकाधिकब, दलिकमस्ति तस्यान्यथा स्पर्धकानावना क्रियते, पूर्वप्रकारेणात्र स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अयोच्येत कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरसमये समयष्योनावलिकाधिकबध्मेव दलिकमस्ति न शेषमिति ज्ञायते ? उच्यते-इह चरमसमयक्रोधादिवेदकेन यद दलिकं तद्वन्धावलिकातीतं श्रावलि-1
Jain Education
a
l
For Privale & Personal use only
KePibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462